Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīdēvyuvāca |
dēva dēva mahādēva sarvajña karuṇānidhē |
pratyaṅgirāyāḥ kavacaṁ sarvarakṣākaraṁ nr̥ṇām || 1 ||
jaganmaṅgalakaṁ nāma prasiddhaṁ bhuvanatrayē |
sarvarakṣākaraṁ nr̥ṇāṁ rahasyamapi tadvada || 2 ||
śrīśiva uvāca |
śr̥ṇu kalyāṇi vakṣyāmi kavacaṁ śatrunigraham |
paraprēṣitakr̥tyādi tantraśalyādibhakṣaṇam || 3 ||
mahābhicāraśamanaṁ sarvakāryapradaṁ nr̥ṇām |
parasēnāsamūhē ca rājñāmuddiśya maṇḍalāt || 4 ||
japamātrēṇa dēvēśi samyaguccāṭanaṁ bhavēt |
sarvatantrapraśamanaṁ kārāgr̥havimōcanam || 5 ||
kṣayāpasmārakuṣṭhādi tāpajvaranivāraṇam |
putradaṁ dhanadaṁ śrīdaṁ puṇyadaṁ pāpanāśanam || 6 ||
vaśyapradaṁ mahārājñāṁ viśēṣācchatrunāśanam |
sarvarakṣākaraṁ śūnyagrahapīḍāvināśanam || 7 ||
bindutrikōṇaṁ tvatha pañcakōṇaṁ
dalāṣṭakaṁ ṣōḍaśapatrayuktam |
mahīpurēṇāvr̥tamambujākṣī
likhēnmanōrañjanamagratōpi || 8 ||
mahēpurātvūrvamēva dvātriṁśatpatramālikhēt |
antarē bhūpuraṁ lēkhyaṁ kōṇāgrē kṣāṁ samālikhēt || 9 ||
bhadrakālīmanuṁ lēkhyaṁ mantraṁ pratyaṅgirātmakam |
bhadrakālyuktamārgēṇa pūjyāṁ pratyaṅgirāṁ śivām || 10 ||
raktapuṣpaiḥ samabhyarcya kavacaṁ japamācarēt |
sakr̥tpaṭhanamātrēṇa sarvaśatrūn vināśayēt || 11 ||
śatravaśca palāyaṁ tē tasya darśanamātrataḥ |
māsamātraṁ japēddēvi sarvaśatrūn vināśayēt || 12 ||
atha kavacam –
yāṁ kalpayantī pradiśaṁ rakṣētkālī tvatharvaṇī |
rakṣētkarālātvāgnēyyāṁ sadā māṁ siṁhavāhinī || 13 ||
yāmyāṁ diśaṁ sadā rakṣētkakṣajvālāsvarūpiṇī |
nairr̥tyāṁ rakṣatu sadā māsmānr̥cchō anāgasaḥ || 14 ||
vāruṇyāṁ rakṣatu mama prajāṁ ca puruṣārthinī |
vāyavyaṁ rakṣātu sadā yātudhānyō mamākhilāḥ || 15 ||
daṁṣṭrākarālavadanā kaubēryāṁ baḍabanalā |
īśānyāṁ mē sadā rakṣēdvīrāṁścānyānnibarhaya || 16 ||
ugrā rakṣēdadhōbhāgē māyāmantrasvarūpiṇī |
ūrdhvaṁ kapālinī rakṣēt kṣaṁ hrīṁ huṁ phaṭ svarūpiṇī || 17 ||
adhō mē vidaśaṁ rakṣētkurukullā kapālinī |
vipracittā sadā rakṣēt divārātraṁ virōdhinī || 18 ||
kurukullā tu mē putrān bandhavānugrarūpiṇī |
prabhādīpta gr̥hā rakṣēt mātāputrān samātr̥kān || 19 ||
svabhr̥tyān mē sadā rakṣētpāyāt sā mē paśūn sadā |
ajitā mē sadā rakṣēdaparājita kāmadā || 20 ||
kr̥tyā rakṣētsadāprāṇān trinētrā kālarātrikā |
phālaṁ pātu mahākrūrā piṅgakēśī śirōruhān || 21 ||
bhruvau mē krūravadanā pāyāccaṇḍī pracaṇḍikā |
śrōtrayōryugalaṁ pātu tadā mē śaṅkhakuṇḍalā || 22 ||
prētacityāsanā dēvī pāyānnētrayugmaṁ mama |
mama nāsāpuṭadvandvaṁ brahmarōciṣṇvamitrahā || 23 ||
kapōlaṁ mē sadā pātu bhr̥gavaścāpa sēdhirē |
ūrdhvōṣṭhaṁ tu sadā pātu rathasyēva vibhurdhiyā || 24 ||
adharōṣṭhaṁ sadā pātu ājñātastē vaśō janaḥ |
dantapaṅktidvayaṁ pātu brahmarūpā karālinī || 25 ||
vācaṁ vāgīśvarī rakṣēdrasanāṁ jananī mama |
cubukaṁ pātu mēndrāṇī tanūṁ r̥cchasva hēlikā || 26 ||
karṇasthānaṁ mama sadā rakṣatāṁ kambukandharā |
kaṇṭhadhvaniṁ sadā pātu nādabrahmamayī mama || 27 ||
jaṭharaṁ mēṅgiraḥ putrī mē vakṣaḥ pātu kāñcanī |
pātu mē bhujayōrmūlaṁ jātavēdasvarūpiṇī || 28 ||
dakṣiṇaṁ mē bhujaṁ pātu satataṁ kālarātrikā |
vāmaṁ bhujaṁ vāmakēśī parāyantī parāvatī || 29 ||
pātu mē kūrparadvandvaṁ manastatvābhidhā satī |
vācaṁ vāgīśvarī rakṣēdrasanāṁ jananī mama || 30 ||
vajrēśvarī sadā pātu prakōṣṭhayugalaṁ mama |
maṇidvayaṁ sadā pātu dhūmrā śatrujighāṁsayā || 31 ||
pāyātkarataladvandvaṁ kadambavanavāsinī |
vāmapāṇyaṅgulī pātu hinasti paraśāsanam || 32 ||
savyapāṇyaṅgulī pātu yadavaiṣi catuṣpadī |
mudriṇī pātu vakṣō mē kukṣiṁ mē vāruṇīpriyā ||
talōdaryudaraṁ pātu yadi vaiṣi catuṣpadī |
nābhiṁ nityā sadā pātu jvālābhairavarūpiṇī || 33 ||
pañcāsyapīṭhanilayā pātu mē pārśvayōryugam |
pr̥ṣṭhaṁ prajñēśvarī pātu kaṭiṁ pr̥thunitambinī || 34 ||
guhyamānandarūpāvyādaṇḍaṁ brahmāṇḍanāyakī |
pāyānmama gudasthānamindumaulimanaḥ śubhā || 35 ||
bījaṁ mama sadā pātu durgā durgārtihāriṇī |
ūrū mē pātu kṣāntātmā tvaṁ pratyasya svamr̥tyavē || 36 ||
vanadurgā sadā pātu jānunī vanavāsinī |
jaṅghikāṇḍadvayaṁ pātu yaścajāmīśa pātu naḥ || 37 ||
gulphayōryugalaṁ pātu yō:’smāndvēṣṭi vadhasva tam |
padadvandvaṁ sadāvyānmē padāvisphārya tacchiraḥ || 38 ||
abhiprēhi sahasrākṣaṁ pādayōryugalaṁ mama |
pāyānmama padadvandvaṁ dahannagniriva hradam || 39 ||
sarvāṅgaṁ sarvadā pātu sarvaprakr̥tirūpiṇī |
mantraṁ pratyaṅgirā dēvī kr̥tyāśca sahr̥dō suhr̥t || 40 ||
parābhicārakr̥tyātma samiddhaṁ jātavēdasam |
paraprēṣitaśalyātmē tamitō nāśayāmasi || 41 ||
vr̥kṣādi pratirūpātmā śivaṁ dakṣiṇataḥ kr̥dhi |
abhayaṁ satataṁ paścādbhadramuttaratō gr̥hē || 42 ||
bhūtaprētapiśācādi prēṣitān jahi māṁ prati |
bhūtaprētapiśācādi paratantravināśinī || 43 ||
parābhicāraśamanī dhāraṇātsarvasiddhidām |
bhūrjapatrē svarṇapatrē likhitvā dhārayēdyadi || 44 ||
sarvasiddhimavāpnōti sarvatra vijayī bhavēt |
ēkāvr̥ttiṁ japēddēvi sarvar̥gjapadā bhavēt || 45 ||
bhadrakālī prasannā bhūdabhīṣṭaphaladā bhavēt |
bandīgr̥hē saptarātraṁ cōradravyē:’ṣṭarātrakam || 46 ||
mahājvarē saptarātraṁ uccāṭē māsamātrakam |
mahāvyādhinivr̥ttiḥ syānmaṇḍalaṁ japamācarēt || 47 ||
putrakāryē māsamātraṁ mahāśatr̥tvamaṇḍalāt |
yuddhakāryē maṇḍalaṁ syāddhāryaṁ sarvēṣu karmasu || 48 ||
asminyajñē samāvāhya raktapuṣpaiḥ samarcayēt |
natvā na kurtu marhāsi iṣurūpē gr̥hātsadā || 49 ||
śāstālayē catuṣpathē svagr̥hē gēhalīsthalē |
nikhanēdyaṁ triśalyādi tadarthaṁ prāpayāśumē || 50 ||
māsōcchiṣṭaśca dvipadamētatkiñciccatuṣpadam |
mājñātiranujānasyānmāsāvēśi pravēśinaḥ || 51 ||
balē svapnasthalē rakṣēdyō mē pāpaṁ cikīrṣati |
āpādamastakaṁ rakṣēttamēva pratidhāvatu || 52 ||
pratisara pratidhāva kumārīva piturgr̥ham |
mūrdhānamēṣāṁ sphōṭaya vadhāmyēṣāṁ kulē jahī || 53 ||
yē yē manasā vācā yaśca pāpaṁ cikīrṣati |
tatsarvaṁ rakṣatāṁ dēvī jahi śatrūn sadā mama || 54 ||
khaṭ phaṭ jahi mahākr̥tyē vidhūmāgni samaprabhē |
dēvi dēvi mahādēvi mama śatrūnvināśaya || 55 ||
trikālaṁ rakṣa māṁ dēvi paṭhatāṁ pāpanāśanam |
sarvaśatrukṣayakaraṁ sarvavyādhivināśanam || 56 ||
idaṁ tu kavacaṁ jñātvā japētpratyaṅgirā r̥cam |
śatalakṣaṁ prajaptvāpi tasya vidyā na sidhyati || 57 ||
mantrasvarūpakavacamēkakālaṁ paṭhēdyadi |
bhadrakālī prasannātmā sarvabhīṣṭaṁ dadāti hi || 58 ||
mahāpannō mahārōgī mahāgranthyādipīḍinē |
kavacaṁ prathamaṁ japtvā paścādr̥gjapamācarēt || 59 ||
pakṣamātrāt sarvarōgā naśyantyēva hi niścayam |
mahādhanapradaṁ puṁsāṁ mahāduḥsvapnanāśanam || 60 ||
sarvamaṅgaladaṁ nityaṁ vāñchitārthaphalapradam |
kr̥tyādi prēṣitē grastē purastājjuhuyādyadi || 61 ||
prēṣitaṁ prāpya jhaḍiti vināśaṁ pradadāti hi |
svagr̥hyōktavidhānēna pratiṣṭhāpya hūtāśanam || 62 ||
trikōṇakuṇḍē cāvāhya ṣōḍaśairupacārataḥ |
yō mē karōti mantrēṇa khaṭ phaṭ jahīti mantrataḥ || 63 ||
hunēdayutamātrēṇa yantrasya puratō dvijaḥ |
kṣaṇādāvēśamāpnōti bhūtagrastakalēbarē || 64 ||
vibhītakamapāmārgaṁ viṣavr̥kṣasamudbhavam |
gulūcīṁ vikataṁ kāntamaṅkōlaṁ nimbavr̥kṣakam || 65 ||
trikaṭuṁ sarṣapaṁ śigruṁ laśunaṁ bhrāmakaṁ phalam |
pañca r̥gbhiḥ susampādya ācāryasahitaḥ śuciḥ || 66 ||
dinamēka sahasraṁ tu hunēddhyāna puraḥ saraḥ |
sarvāriṣṭaḥ sarvaśāntiḥ bhaviṣyati na saṁśayaḥ || 67 ||
śatrukr̥tyē caivamēva hunēdyadi samāhitaḥ |
sa śatrurmitraputrādiyuktō yamapurīṁ vrajēt || 68 ||
brahmā:’pi rakṣituṁ naiva śaktiḥ pratinivartanē |
mahatkāryasamāyōgē ēvamēvaṁ samācarēt || 69 ||
tatkāryaṁ saphalaṁ prāpya vāñchitān labhatē sudhīḥ |
idaṁ rahasyaṁ dēvēśi mantrayuktaṁ tavānaghē || 70 ||
śiṣyāya bhaktiyuktāya vaktavyaṁ nānyamēva hi |
nikumbhilāmindrajitā kr̥taṁ jaya ripukṣayē || 71 ||
iti śrīmahālakṣmītantrē pratyakṣasiddhipradē umāmahēśvara saṁvādē śrī śaṅkarēṇa viracitē śrī pratyaṅgirā kavacam ||
See more śrī pratyaṅgirā stōtrāṇi for chanting.
See more dēvī stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.