Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīdēvyuvāca |
dēva dēva mahādēva sarvajña karuṇānidhē |
pratyaṅgirāyāḥ kavacaṁ sarvarakṣākaraṁ nr̥ṇām || 1 ||
jaganmaṅgalakaṁ nāma prasiddhaṁ bhuvanatrayē |
sarvarakṣākaraṁ nr̥ṇāṁ rahasyamapi tadvada || 2 ||
śrīśiva uvāca |
śr̥ṇu kalyāṇi vakṣyāmi kavacaṁ śatrunigraham |
paraprēṣitakr̥tyādi tantraśalyādibhakṣaṇam || 3 ||
mahābhicāraśamanaṁ sarvakāryapradaṁ nr̥ṇām |
parasēnāsamūhē ca rājñāmuddiśya maṇḍalāt || 4 ||
japamātrēṇa dēvēśi samyaguccāṭanaṁ bhavēt |
sarvatantrapraśamanaṁ kārāgr̥havimōcanam || 5 ||
kṣayāpasmārakuṣṭhādi tāpajvaranivāraṇam |
putradaṁ dhanadaṁ śrīdaṁ puṇyadaṁ pāpanāśanam || 6 ||
vaśyapradaṁ mahārājñāṁ viśēṣācchatrunāśanam |
sarvarakṣākaraṁ śūnyagrahapīḍāvināśanam || 7 ||
bindutrikōṇaṁ tvatha pañcakōṇaṁ
dalāṣṭakaṁ ṣōḍaśapatrayuktam |
mahīpurēṇāvr̥tamambujākṣī
likhēnmanōrañjanamagratōpi || 8 ||
mahēpurātvūrvamēva dvātriṁśatpatramālikhēt |
antarē bhūpuraṁ lēkhyaṁ kōṇāgrē kṣāṁ samālikhēt || 9 ||
bhadrakālīmanuṁ lēkhyaṁ mantraṁ pratyaṅgirātmakam |
bhadrakālyuktamārgēṇa pūjyāṁ pratyaṅgirāṁ śivām || 10 ||
raktapuṣpaiḥ samabhyarcya kavacaṁ japamācarēt |
sakr̥tpaṭhanamātrēṇa sarvaśatrūn vināśayēt || 11 ||
śatravaśca palāyaṁ tē tasya darśanamātrataḥ |
māsamātraṁ japēddēvi sarvaśatrūn vināśayēt || 12 ||
atha kavacam –
yāṁ kalpayantī pradiśaṁ rakṣētkālī tvatharvaṇī |
rakṣētkarālātvāgnēyyāṁ sadā māṁ siṁhavāhinī || 13 ||
yāmyāṁ diśaṁ sadā rakṣētkakṣajvālāsvarūpiṇī |
nairr̥tyāṁ rakṣatu sadā māsmānr̥cchō anāgasaḥ || 14 ||
vāruṇyāṁ rakṣatu mama prajāṁ ca puruṣārthinī |
vāyavyaṁ rakṣātu sadā yātudhānyō mamākhilāḥ || 15 ||
daṁṣṭrākarālavadanā kaubēryāṁ baḍabanalā |
īśānyāṁ mē sadā rakṣēdvīrāṁścānyānnibarhaya || 16 ||
ugrā rakṣēdadhōbhāgē māyāmantrasvarūpiṇī |
ūrdhvaṁ kapālinī rakṣēt kṣaṁ hrīṁ huṁ phaṭ svarūpiṇī || 17 ||
adhō mē vidaśaṁ rakṣētkurukullā kapālinī |
vipracittā sadā rakṣēt divārātraṁ virōdhinī || 18 ||
kurukullā tu mē putrān bandhavānugrarūpiṇī |
prabhādīpta gr̥hā rakṣēt mātāputrān samātr̥kān || 19 ||
svabhr̥tyān mē sadā rakṣētpāyāt sā mē paśūn sadā |
ajitā mē sadā rakṣēdaparājita kāmadā || 20 ||
kr̥tyā rakṣētsadāprāṇān trinētrā kālarātrikā |
phālaṁ pātu mahākrūrā piṅgakēśī śirōruhān || 21 ||
bhruvau mē krūravadanā pāyāccaṇḍī pracaṇḍikā |
śrōtrayōryugalaṁ pātu tadā mē śaṅkhakuṇḍalā || 22 ||
prētacityāsanā dēvī pāyānnētrayugmaṁ mama |
mama nāsāpuṭadvandvaṁ brahmarōciṣṇvamitrahā || 23 ||
kapōlaṁ mē sadā pātu bhr̥gavaścāpa sēdhirē |
ūrdhvōṣṭhaṁ tu sadā pātu rathasyēva vibhurdhiyā || 24 ||
adharōṣṭhaṁ sadā pātu ājñātastē vaśō janaḥ |
dantapaṅktidvayaṁ pātu brahmarūpā karālinī || 25 ||
vācaṁ vāgīśvarī rakṣēdrasanāṁ jananī mama |
cubukaṁ pātu mēndrāṇī tanūṁ r̥cchasva hēlikā || 26 ||
karṇasthānaṁ mama sadā rakṣatāṁ kambukandharā |
kaṇṭhadhvaniṁ sadā pātu nādabrahmamayī mama || 27 ||
jaṭharaṁ mēṅgiraḥ putrī mē vakṣaḥ pātu kāñcanī |
pātu mē bhujayōrmūlaṁ jātavēdasvarūpiṇī || 28 ||
dakṣiṇaṁ mē bhujaṁ pātu satataṁ kālarātrikā |
vāmaṁ bhujaṁ vāmakēśī parāyantī parāvatī || 29 ||
pātu mē kūrparadvandvaṁ manastatvābhidhā satī |
vācaṁ vāgīśvarī rakṣēdrasanāṁ jananī mama || 30 ||
vajrēśvarī sadā pātu prakōṣṭhayugalaṁ mama |
maṇidvayaṁ sadā pātu dhūmrā śatrujighāṁsayā || 31 ||
pāyātkarataladvandvaṁ kadambavanavāsinī |
vāmapāṇyaṅgulī pātu hinasti paraśāsanam || 32 ||
savyapāṇyaṅgulī pātu yadavaiṣi catuṣpadī |
mudriṇī pātu vakṣō mē kukṣiṁ mē vāruṇīpriyā ||
talōdaryudaraṁ pātu yadi vaiṣi catuṣpadī |
nābhiṁ nityā sadā pātu jvālābhairavarūpiṇī || 33 ||
pañcāsyapīṭhanilayā pātu mē pārśvayōryugam |
pr̥ṣṭhaṁ prajñēśvarī pātu kaṭiṁ pr̥thunitambinī || 34 ||
guhyamānandarūpāvyādaṇḍaṁ brahmāṇḍanāyakī |
pāyānmama gudasthānamindumaulimanaḥ śubhā || 35 ||
bījaṁ mama sadā pātu durgā durgārtihāriṇī |
ūrū mē pātu kṣāntātmā tvaṁ pratyasya svamr̥tyavē || 36 ||
vanadurgā sadā pātu jānunī vanavāsinī |
jaṅghikāṇḍadvayaṁ pātu yaścajāmīśa pātu naḥ || 37 ||
gulphayōryugalaṁ pātu yō:’smāndvēṣṭi vadhasva tam |
padadvandvaṁ sadāvyānmē padāvisphārya tacchiraḥ || 38 ||
abhiprēhi sahasrākṣaṁ pādayōryugalaṁ mama |
pāyānmama padadvandvaṁ dahannagniriva hradam || 39 ||
sarvāṅgaṁ sarvadā pātu sarvaprakr̥tirūpiṇī |
mantraṁ pratyaṅgirā dēvī kr̥tyāśca sahr̥dō suhr̥t || 40 ||
parābhicārakr̥tyātma samiddhaṁ jātavēdasam |
paraprēṣitaśalyātmē tamitō nāśayāmasi || 41 ||
vr̥kṣādi pratirūpātmā śivaṁ dakṣiṇataḥ kr̥dhi |
abhayaṁ satataṁ paścādbhadramuttaratō gr̥hē || 42 ||
bhūtaprētapiśācādi prēṣitān jahi māṁ prati |
bhūtaprētapiśācādi paratantravināśinī || 43 ||
parābhicāraśamanī dhāraṇātsarvasiddhidām |
bhūrjapatrē svarṇapatrē likhitvā dhārayēdyadi || 44 ||
sarvasiddhimavāpnōti sarvatra vijayī bhavēt |
ēkāvr̥ttiṁ japēddēvi sarvar̥gjapadā bhavēt || 45 ||
bhadrakālī prasannā bhūdabhīṣṭaphaladā bhavēt |
bandīgr̥hē saptarātraṁ cōradravyē:’ṣṭarātrakam || 46 ||
mahājvarē saptarātraṁ uccāṭē māsamātrakam |
mahāvyādhinivr̥ttiḥ syānmaṇḍalaṁ japamācarēt || 47 ||
putrakāryē māsamātraṁ mahāśatr̥tvamaṇḍalāt |
yuddhakāryē maṇḍalaṁ syāddhāryaṁ sarvēṣu karmasu || 48 ||
asminyajñē samāvāhya raktapuṣpaiḥ samarcayēt |
natvā na kurtu marhāsi iṣurūpē gr̥hātsadā || 49 ||
śāstālayē catuṣpathē svagr̥hē gēhalīsthalē |
nikhanēdyaṁ triśalyādi tadarthaṁ prāpayāśumē || 50 ||
māsōcchiṣṭaśca dvipadamētatkiñciccatuṣpadam |
mājñātiranujānasyānmāsāvēśi pravēśinaḥ || 51 ||
balē svapnasthalē rakṣēdyō mē pāpaṁ cikīrṣati |
āpādamastakaṁ rakṣēttamēva pratidhāvatu || 52 ||
pratisara pratidhāva kumārīva piturgr̥ham |
mūrdhānamēṣāṁ sphōṭaya vadhāmyēṣāṁ kulē jahī || 53 ||
yē yē manasā vācā yaśca pāpaṁ cikīrṣati |
tatsarvaṁ rakṣatāṁ dēvī jahi śatrūn sadā mama || 54 ||
khaṭ phaṭ jahi mahākr̥tyē vidhūmāgni samaprabhē |
dēvi dēvi mahādēvi mama śatrūnvināśaya || 55 ||
trikālaṁ rakṣa māṁ dēvi paṭhatāṁ pāpanāśanam |
sarvaśatrukṣayakaraṁ sarvavyādhivināśanam || 56 ||
idaṁ tu kavacaṁ jñātvā japētpratyaṅgirā r̥cam |
śatalakṣaṁ prajaptvāpi tasya vidyā na sidhyati || 57 ||
mantrasvarūpakavacamēkakālaṁ paṭhēdyadi |
bhadrakālī prasannātmā sarvabhīṣṭaṁ dadāti hi || 58 ||
mahāpannō mahārōgī mahāgranthyādipīḍinē |
kavacaṁ prathamaṁ japtvā paścādr̥gjapamācarēt || 59 ||
pakṣamātrāt sarvarōgā naśyantyēva hi niścayam |
mahādhanapradaṁ puṁsāṁ mahāduḥsvapnanāśanam || 60 ||
sarvamaṅgaladaṁ nityaṁ vāñchitārthaphalapradam |
kr̥tyādi prēṣitē grastē purastājjuhuyādyadi || 61 ||
prēṣitaṁ prāpya jhaḍiti vināśaṁ pradadāti hi |
svagr̥hyōktavidhānēna pratiṣṭhāpya hūtāśanam || 62 ||
trikōṇakuṇḍē cāvāhya ṣōḍaśairupacārataḥ |
yō mē karōti mantrēṇa khaṭ phaṭ jahīti mantrataḥ || 63 ||
hunēdayutamātrēṇa yantrasya puratō dvijaḥ |
kṣaṇādāvēśamāpnōti bhūtagrastakalēbarē || 64 ||
vibhītakamapāmārgaṁ viṣavr̥kṣasamudbhavam |
gulūcīṁ vikataṁ kāntamaṅkōlaṁ nimbavr̥kṣakam || 65 ||
trikaṭuṁ sarṣapaṁ śigruṁ laśunaṁ bhrāmakaṁ phalam |
pañca r̥gbhiḥ susampādya ācāryasahitaḥ śuciḥ || 66 ||
dinamēka sahasraṁ tu hunēddhyāna puraḥ saraḥ |
sarvāriṣṭaḥ sarvaśāntiḥ bhaviṣyati na saṁśayaḥ || 67 ||
śatrukr̥tyē caivamēva hunēdyadi samāhitaḥ |
sa śatrurmitraputrādiyuktō yamapurīṁ vrajēt || 68 ||
brahmā:’pi rakṣituṁ naiva śaktiḥ pratinivartanē |
mahatkāryasamāyōgē ēvamēvaṁ samācarēt || 69 ||
tatkāryaṁ saphalaṁ prāpya vāñchitān labhatē sudhīḥ |
idaṁ rahasyaṁ dēvēśi mantrayuktaṁ tavānaghē || 70 ||
śiṣyāya bhaktiyuktāya vaktavyaṁ nānyamēva hi |
nikumbhilāmindrajitā kr̥taṁ jaya ripukṣayē || 71 ||
iti śrīmahālakṣmītantrē pratyakṣasiddhipradē umāmahēśvara saṁvādē śrī śaṅkarēṇa viracitē śrī pratyaṅgirā kavacam ||
See more śrī pratyaṅgirā stōtrāṇi for chanting.
See more dēvī stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.