Sri Pratyangira Kavacham 2 (Jaganmangalam) – śrī pratyaṅgirā kavacam – 2 (jaganmaṅgalam)


śrīdēvyuvāca |
dēva dēva mahādēva sarvajña karuṇānidhē |
pratyaṅgirāyāḥ kavacaṁ sarvarakṣākaraṁ nr̥ṇām || 1 ||

jaganmaṅgalakaṁ nāma prasiddhaṁ bhuvanatrayē |
sarvarakṣākaraṁ nr̥ṇāṁ rahasyamapi tadvada || 2 ||

śrīśiva uvāca |
śr̥ṇu kalyāṇi vakṣyāmi kavacaṁ śatrunigraham |
paraprēṣitakr̥tyādi tantraśalyādibhakṣaṇam || 3 ||

mahābhicāraśamanaṁ sarvakāryapradaṁ nr̥ṇām |
parasēnāsamūhē ca rājñāmuddiśya maṇḍalāt || 4 ||

japamātrēṇa dēvēśi samyaguccāṭanaṁ bhavēt |
sarvatantrapraśamanaṁ kārāgr̥havimōcanam || 5 ||

kṣayāpasmārakuṣṭhādi tāpajvaranivāraṇam |
putradaṁ dhanadaṁ śrīdaṁ puṇyadaṁ pāpanāśanam || 6 ||

vaśyapradaṁ mahārājñāṁ viśēṣācchatrunāśanam |
sarvarakṣākaraṁ śūnyagrahapīḍāvināśanam || 7 ||

bindutrikōṇaṁ tvatha pañcakōṇaṁ
dalāṣṭakaṁ ṣōḍaśapatrayuktam |
mahīpurēṇāvr̥tamambujākṣī
likhēnmanōrañjanamagratōpi || 8 ||

mahēpurātvūrvamēva dvātriṁśatpatramālikhēt |
antarē bhūpuraṁ lēkhyaṁ kōṇāgrē kṣāṁ samālikhēt || 9 ||

bhadrakālīmanuṁ lēkhyaṁ mantraṁ pratyaṅgirātmakam |
bhadrakālyuktamārgēṇa pūjyāṁ pratyaṅgirāṁ śivām || 10 ||

raktapuṣpaiḥ samabhyarcya kavacaṁ japamācarēt |
sakr̥tpaṭhanamātrēṇa sarvaśatrūn vināśayēt || 11 ||

śatravaśca palāyaṁ tē tasya darśanamātrataḥ |
māsamātraṁ japēddēvi sarvaśatrūn vināśayēt || 12 ||

atha kavacam –
yāṁ kalpayantī pradiśaṁ rakṣētkālī tvatharvaṇī |
rakṣētkarālātvāgnēyyāṁ sadā māṁ siṁhavāhinī || 13 ||

yāmyāṁ diśaṁ sadā rakṣētkakṣajvālāsvarūpiṇī |
nairr̥tyāṁ rakṣatu sadā māsmānr̥cchō anāgasaḥ || 14 ||

vāruṇyāṁ rakṣatu mama prajāṁ ca puruṣārthinī |
vāyavyaṁ rakṣātu sadā yātudhānyō mamākhilāḥ || 15 ||

daṁṣṭrākarālavadanā kaubēryāṁ baḍabanalā |
īśānyāṁ mē sadā rakṣēdvīrāṁścānyānnibarhaya || 16 ||

ugrā rakṣēdadhōbhāgē māyāmantrasvarūpiṇī |
ūrdhvaṁ kapālinī rakṣēt kṣaṁ hrīṁ huṁ phaṭ svarūpiṇī || 17 ||

adhō mē vidaśaṁ rakṣētkurukullā kapālinī |
vipracittā sadā rakṣēt divārātraṁ virōdhinī || 18 ||

kurukullā tu mē putrān bandhavānugrarūpiṇī |
prabhādīpta gr̥hā rakṣēt mātāputrān samātr̥kān || 19 ||

svabhr̥tyān mē sadā rakṣētpāyāt sā mē paśūn sadā |
ajitā mē sadā rakṣēdaparājita kāmadā || 20 ||

kr̥tyā rakṣētsadāprāṇān trinētrā kālarātrikā |
phālaṁ pātu mahākrūrā piṅgakēśī śirōruhān || 21 ||

bhruvau mē krūravadanā pāyāccaṇḍī pracaṇḍikā |
śrōtrayōryugalaṁ pātu tadā mē śaṅkhakuṇḍalā || 22 ||

prētacityāsanā dēvī pāyānnētrayugmaṁ mama |
mama nāsāpuṭadvandvaṁ brahmarōciṣṇvamitrahā || 23 ||

kapōlaṁ mē sadā pātu bhr̥gavaścāpa sēdhirē |
ūrdhvōṣṭhaṁ tu sadā pātu rathasyēva vibhurdhiyā || 24 ||

adharōṣṭhaṁ sadā pātu ājñātastē vaśō janaḥ |
dantapaṅktidvayaṁ pātu brahmarūpā karālinī || 25 ||

vācaṁ vāgīśvarī rakṣēdrasanāṁ jananī mama |
cubukaṁ pātu mēndrāṇī tanūṁ r̥cchasva hēlikā || 26 ||

karṇasthānaṁ mama sadā rakṣatāṁ kambukandharā |
kaṇṭhadhvaniṁ sadā pātu nādabrahmamayī mama || 27 ||

jaṭharaṁ mēṅgiraḥ putrī mē vakṣaḥ pātu kāñcanī |
pātu mē bhujayōrmūlaṁ jātavēdasvarūpiṇī || 28 ||

dakṣiṇaṁ mē bhujaṁ pātu satataṁ kālarātrikā |
vāmaṁ bhujaṁ vāmakēśī parāyantī parāvatī || 29 ||

pātu mē kūrparadvandvaṁ manastatvābhidhā satī |
vācaṁ vāgīśvarī rakṣēdrasanāṁ jananī mama || 30 ||

vajrēśvarī sadā pātu prakōṣṭhayugalaṁ mama |
maṇidvayaṁ sadā pātu dhūmrā śatrujighāṁsayā || 31 ||

pāyātkarataladvandvaṁ kadambavanavāsinī |
vāmapāṇyaṅgulī pātu hinasti paraśāsanam || 32 ||

savyapāṇyaṅgulī pātu yadavaiṣi catuṣpadī |
mudriṇī pātu vakṣō mē kukṣiṁ mē vāruṇīpriyā ||

talōdaryudaraṁ pātu yadi vaiṣi catuṣpadī |
nābhiṁ nityā sadā pātu jvālābhairavarūpiṇī || 33 ||

pañcāsyapīṭhanilayā pātu mē pārśvayōryugam |
pr̥ṣṭhaṁ prajñēśvarī pātu kaṭiṁ pr̥thunitambinī || 34 ||

guhyamānandarūpāvyādaṇḍaṁ brahmāṇḍanāyakī |
pāyānmama gudasthānamindumaulimanaḥ śubhā || 35 ||

bījaṁ mama sadā pātu durgā durgārtihāriṇī |
ūrū mē pātu kṣāntātmā tvaṁ pratyasya svamr̥tyavē || 36 ||

vanadurgā sadā pātu jānunī vanavāsinī |
jaṅghikāṇḍadvayaṁ pātu yaścajāmīśa pātu naḥ || 37 ||

gulphayōryugalaṁ pātu yō:’smāndvēṣṭi vadhasva tam |
padadvandvaṁ sadāvyānmē padāvisphārya tacchiraḥ || 38 ||

abhiprēhi sahasrākṣaṁ pādayōryugalaṁ mama |
pāyānmama padadvandvaṁ dahannagniriva hradam || 39 ||

sarvāṅgaṁ sarvadā pātu sarvaprakr̥tirūpiṇī |
mantraṁ pratyaṅgirā dēvī kr̥tyāśca sahr̥dō suhr̥t || 40 ||

parābhicārakr̥tyātma samiddhaṁ jātavēdasam |
paraprēṣitaśalyātmē tamitō nāśayāmasi || 41 ||

vr̥kṣādi pratirūpātmā śivaṁ dakṣiṇataḥ kr̥dhi |
abhayaṁ satataṁ paścādbhadramuttaratō gr̥hē || 42 ||

bhūtaprētapiśācādi prēṣitān jahi māṁ prati |
bhūtaprētapiśācādi paratantravināśinī || 43 ||

parābhicāraśamanī dhāraṇātsarvasiddhidām |
bhūrjapatrē svarṇapatrē likhitvā dhārayēdyadi || 44 ||

sarvasiddhimavāpnōti sarvatra vijayī bhavēt |
ēkāvr̥ttiṁ japēddēvi sarvar̥gjapadā bhavēt || 45 ||

bhadrakālī prasannā bhūdabhīṣṭaphaladā bhavēt |
bandīgr̥hē saptarātraṁ cōradravyē:’ṣṭarātrakam || 46 ||

mahājvarē saptarātraṁ uccāṭē māsamātrakam |
mahāvyādhinivr̥ttiḥ syānmaṇḍalaṁ japamācarēt || 47 ||

putrakāryē māsamātraṁ mahāśatr̥tvamaṇḍalāt |
yuddhakāryē maṇḍalaṁ syāddhāryaṁ sarvēṣu karmasu || 48 ||

asminyajñē samāvāhya raktapuṣpaiḥ samarcayēt |
natvā na kurtu marhāsi iṣurūpē gr̥hātsadā || 49 ||

śāstālayē catuṣpathē svagr̥hē gēhalīsthalē |
nikhanēdyaṁ triśalyādi tadarthaṁ prāpayāśumē || 50 ||

māsōcchiṣṭaśca dvipadamētatkiñciccatuṣpadam |
mājñātiranujānasyānmāsāvēśi pravēśinaḥ || 51 ||

balē svapnasthalē rakṣēdyō mē pāpaṁ cikīrṣati |
āpādamastakaṁ rakṣēttamēva pratidhāvatu || 52 ||

pratisara pratidhāva kumārīva piturgr̥ham |
mūrdhānamēṣāṁ sphōṭaya vadhāmyēṣāṁ kulē jahī || 53 ||

yē yē manasā vācā yaśca pāpaṁ cikīrṣati |
tatsarvaṁ rakṣatāṁ dēvī jahi śatrūn sadā mama || 54 ||

khaṭ phaṭ jahi mahākr̥tyē vidhūmāgni samaprabhē |
dēvi dēvi mahādēvi mama śatrūnvināśaya || 55 ||

trikālaṁ rakṣa māṁ dēvi paṭhatāṁ pāpanāśanam |
sarvaśatrukṣayakaraṁ sarvavyādhivināśanam || 56 ||

idaṁ tu kavacaṁ jñātvā japētpratyaṅgirā r̥cam |
śatalakṣaṁ prajaptvāpi tasya vidyā na sidhyati || 57 ||

mantrasvarūpakavacamēkakālaṁ paṭhēdyadi |
bhadrakālī prasannātmā sarvabhīṣṭaṁ dadāti hi || 58 ||

mahāpannō mahārōgī mahāgranthyādipīḍinē |
kavacaṁ prathamaṁ japtvā paścādr̥gjapamācarēt || 59 ||

pakṣamātrāt sarvarōgā naśyantyēva hi niścayam |
mahādhanapradaṁ puṁsāṁ mahāduḥsvapnanāśanam || 60 ||

sarvamaṅgaladaṁ nityaṁ vāñchitārthaphalapradam |
kr̥tyādi prēṣitē grastē purastājjuhuyādyadi || 61 ||

prēṣitaṁ prāpya jhaḍiti vināśaṁ pradadāti hi |
svagr̥hyōktavidhānēna pratiṣṭhāpya hūtāśanam || 62 ||

trikōṇakuṇḍē cāvāhya ṣōḍaśairupacārataḥ |
yō mē karōti mantrēṇa khaṭ phaṭ jahīti mantrataḥ || 63 ||

hunēdayutamātrēṇa yantrasya puratō dvijaḥ |
kṣaṇādāvēśamāpnōti bhūtagrastakalēbarē || 64 ||

vibhītakamapāmārgaṁ viṣavr̥kṣasamudbhavam |
gulūcīṁ vikataṁ kāntamaṅkōlaṁ nimbavr̥kṣakam || 65 ||

trikaṭuṁ sarṣapaṁ śigruṁ laśunaṁ bhrāmakaṁ phalam |
pañca r̥gbhiḥ susampādya ācāryasahitaḥ śuciḥ || 66 ||

dinamēka sahasraṁ tu hunēddhyāna puraḥ saraḥ |
sarvāriṣṭaḥ sarvaśāntiḥ bhaviṣyati na saṁśayaḥ || 67 ||

śatrukr̥tyē caivamēva hunēdyadi samāhitaḥ |
sa śatrurmitraputrādiyuktō yamapurīṁ vrajēt || 68 ||

brahmā:’pi rakṣituṁ naiva śaktiḥ pratinivartanē |
mahatkāryasamāyōgē ēvamēvaṁ samācarēt || 69 ||

tatkāryaṁ saphalaṁ prāpya vāñchitān labhatē sudhīḥ |
idaṁ rahasyaṁ dēvēśi mantrayuktaṁ tavānaghē || 70 ||

śiṣyāya bhaktiyuktāya vaktavyaṁ nānyamēva hi |
nikumbhilāmindrajitā kr̥taṁ jaya ripukṣayē || 71 ||

iti śrīmahālakṣmītantrē pratyakṣasiddhipradē umāmahēśvara saṁvādē śrī śaṅkarēṇa viracitē śrī pratyaṅgirā kavacam ||


See more śrī pratyaṅgirā stōtrāṇi for chanting.
See more dēvī stōtrāṇi for chanting.


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed