Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīpañcavaktra hanumat hr̥dayastōtramantrasya bhagavān śrīrāmacandra r̥ṣiḥ anuṣṭup chandaḥ śrīpañcavaktrahanumān dēvatā ōṁ bījaṁ rudramūrtayē iti śaktiḥ svāhā kīlakaṁ śrīpañcavaktrahanumaddēvatā prasādasiddhyarthē japē viniyōgaḥ ||
karanyāsaḥ –
ōṁ hrāṁ añjanāsutāya aṅguṣṭhābhyāṁ namaḥ |
ōṁ hrīṁ rudramūrtayē tarjanībhyāṁ namaḥ |
ōṁ hrūṁ vāyuputrāya madhyamābhyāṁ namaḥ |
ōṁ hraiṁ agnigarbhāya anāmikābhyāṁ namaḥ |
ōṁ hrauṁ rāmadūtāya kaniṣṭhikābhyāṁ namaḥ |
ōṁ hraḥ pañcavaktrahanumatē karatalakarapr̥ṣṭhābhyāṁ namaḥ |
aṅganyāsaḥ –
ōṁ hrāṁ añjanāsutāya hr̥dayāya namaḥ |
ōṁ hrīṁ rudramūrtayē śirasē svāhā |
ōṁ hrūṁ vāyuputrāya śikhāyai vaṣaṭ |
ōṁ hraiṁ agnigarbhāya kavacāya hum |
ōṁ hrauṁ rāmadūtāya nētratrayāya vauṣaṭ |
ōṁ hraḥ pañcavaktrahanumatē astrāya phaṭ |
ōṁ bhūrbhuvaḥ svarōmiti digbandhaḥ ||
dhyānam –
dhyāyēdbāladivākaradyutinibhaṁ dēvāridarpāpahaṁ
dēvēndrapramukhaiḥ praśastayaśasaṁ dēdīpyamānaṁ r̥cā |
sugrīvādisamastavānarayutaṁ suvyaktatattvapriyaṁ
saṁraktāruṇalōcanaṁ pavanajaṁ pītāmbarālaṅkr̥tam ||
hr̥daya stōtram –
ōṁ namō vāyuputrāya pañcavaktrāya tē namaḥ |
namō:’stu dīrghabālāya rākṣasāntakarāya ca || 1 ||
vajradēha namastubhyaṁ śatānanamadāpaha |
sītāsantōṣakaraṇa namō rāghavakiṅkara || 2 ||
sr̥ṣṭipravartaka namō mahāsthita namō namaḥ |
kalākāṣṭhasvarūpāya māsasaṁvatsarātmaka || 3 ||
namastē brahmarūpāya śivarūpāya tē namaḥ |
namō viṣṇusvarūpāya sūryarūpāya tē namaḥ || 4 ||
namō vahnisvarūpāya namō gaganacāriṇē |
sarvarambhāvanacara aśōkavananāśaka || 5 ||
namō kailāsanilaya malayācala saṁśraya |
namō rāvaṇanāśāya indrajidvadhakāriṇē || 6 ||
mahādēvātmaka namō namō vāyutanūdbhava |
namaḥ sugrīvasaciva sītāsantōṣakāraṇa || 7 ||
samudrōllaṅghana namō saumitrēḥ prāṇadāyaka |
mahāvīra namastubhyaṁ dīrghabāhō namō namaḥ || 8 ||
dīrghabāla namastubhyaṁ vajradēha namō namaḥ |
chāyāgrahahara namō varasaumyamukhēkṣaṇa || 9 ||
sarvadēvasusaṁsēvya munisaṅghanamaskr̥ta |
arjunadhvajasaṁvāsa kr̥ṣṇārjunasupūjita || 10 ||
dharmārthakāmamōkṣākhya puruṣārthapravartaka |
brahmāstrabandya bhagavan āhatāsuranāyaka || 11 ||
bhaktakalpamahābhuja bhūtabhētālanāśaka |
duṣṭagrahaharānanta vāsudēva namō:’stu tē || 12 ||
śrīrāmakāryē catura pārvatīgarbhasambhava |
namaḥ pampāvanacara r̥ṣyamūkakr̥tālaya || 13 ||
dhānyamālīśāpahara kālanēminibarhaṇa |
suvarcalāprāṇanātha rāmacandraparāyaṇa || 14 ||
namō vargasvarūpāya varṇanīyaguṇōdaya |
variṣṭhāya namastubhyaṁ vēdarūpa namō namaḥ || 15 ||
namastubhyaṁ namastubhyaṁ bhūyō bhūyō namāmyaham |
iti tē kathitaṁ dēvi hr̥dayaṁ śrīhanūmataḥ || 16 ||
sarvasampatkaraṁ puṇyaṁ sarvasaukhyavivardhanam |
duṣṭabhūtagrahaharaṁ kṣayāpasmāranāśanam || 17 ||
yastvātmaniyamō bhaktyā vāyusūnōḥ sumaṅgalam |
hr̥dayaṁ paṭhatē nityaṁ sa brahmasadr̥śō bhavēt || 18 ||
ajaptaṁ hr̥dayaṁ yō yaḥ mantraṁ japati mānavaḥ |
sa duḥkhaṁ śīghramāpnōti mantrasiddhirna jāyatē || 19 ||
satyaṁ satyaṁ punaḥ satyaṁ mantrasiddhikaraṁ param |
itthaṁ ca kathitaṁ pūrvaṁ sāmbēna svapriyāṁ prati || 20 ||
maharṣērgautamāt pūrvaṁ mayā prāptamidaṁ munē |
tanmayā prahitaṁ sarvaṁ śiṣyavātsalyakāraṇāt || 21 ||
iti śrīparāśarasaṁhitāyāṁ śrīparāśaramaitrēyasaṁvādē śrī pañcamukha hanumat hr̥daya stōtram ||
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.