Sri Panchamukha Hanuman Hrudayam – śrī pañcamukha hanumat hr̥dayam


asya śrīpañcavaktra hanumat hr̥dayastōtramantrasya bhagavān śrīrāmacandra r̥ṣiḥ anuṣṭup chandaḥ śrīpañcavaktrahanumān dēvatā ōṁ bījaṁ rudramūrtayē iti śaktiḥ svāhā kīlakaṁ śrīpañcavaktrahanumaddēvatā prasādasiddhyarthē japē viniyōgaḥ ||

karanyāsaḥ –
ōṁ hrāṁ añjanāsutāya aṅguṣṭhābhyāṁ namaḥ |
ōṁ hrīṁ rudramūrtayē tarjanībhyāṁ namaḥ |
ōṁ hrūṁ vāyuputrāya madhyamābhyāṁ namaḥ |
ōṁ hraiṁ agnigarbhāya anāmikābhyāṁ namaḥ |
ōṁ hrauṁ rāmadūtāya kaniṣṭhikābhyāṁ namaḥ |
ōṁ hraḥ pañcavaktrahanumatē karatalakarapr̥ṣṭhābhyāṁ namaḥ |

aṅganyāsaḥ –
ōṁ hrāṁ añjanāsutāya hr̥dayāya namaḥ |
ōṁ hrīṁ rudramūrtayē śirasē svāhā |
ōṁ hrūṁ vāyuputrāya śikhāyai vaṣaṭ |
ōṁ hraiṁ agnigarbhāya kavacāya hum |
ōṁ hrauṁ rāmadūtāya nētratrayāya vauṣaṭ |
ōṁ hraḥ pañcavaktrahanumatē astrāya phaṭ |
ōṁ bhūrbhuvaḥ svarōmiti digbandhaḥ ||

dhyānam –
dhyāyēdbāladivākaradyutinibhaṁ dēvāridarpāpahaṁ
dēvēndrapramukhaiḥ praśastayaśasaṁ dēdīpyamānaṁ r̥cā |
sugrīvādisamastavānarayutaṁ suvyaktatattvapriyaṁ
saṁraktāruṇalōcanaṁ pavanajaṁ pītāmbarālaṅkr̥tam ||

hr̥daya stōtram –
ōṁ namō vāyuputrāya pañcavaktrāya tē namaḥ |
namō:’stu dīrghabālāya rākṣasāntakarāya ca || 1 ||

vajradēha namastubhyaṁ śatānanamadāpaha |
sītāsantōṣakaraṇa namō rāghavakiṅkara || 2 ||

sr̥ṣṭipravartaka namō mahāsthita namō namaḥ |
kalākāṣṭhasvarūpāya māsasaṁvatsarātmaka || 3 ||

namastē brahmarūpāya śivarūpāya tē namaḥ |
namō viṣṇusvarūpāya sūryarūpāya tē namaḥ || 4 ||

namō vahnisvarūpāya namō gaganacāriṇē |
sarvarambhāvanacara aśōkavananāśaka || 5 ||

namō kailāsanilaya malayācala saṁśraya |
namō rāvaṇanāśāya indrajidvadhakāriṇē || 6 ||

mahādēvātmaka namō namō vāyutanūdbhava |
namaḥ sugrīvasaciva sītāsantōṣakāraṇa || 7 ||

samudrōllaṅghana namō saumitrēḥ prāṇadāyaka |
mahāvīra namastubhyaṁ dīrghabāhō namō namaḥ || 8 ||

dīrghabāla namastubhyaṁ vajradēha namō namaḥ |
chāyāgrahahara namō varasaumyamukhēkṣaṇa || 9 ||

sarvadēvasusaṁsēvya munisaṅghanamaskr̥ta |
arjunadhvajasaṁvāsa kr̥ṣṇārjunasupūjita || 10 ||

dharmārthakāmamōkṣākhya puruṣārthapravartaka |
brahmāstrabandya bhagavan āhatāsuranāyaka || 11 ||

bhaktakalpamahābhuja bhūtabhētālanāśaka |
duṣṭagrahaharānanta vāsudēva namō:’stu tē || 12 ||

śrīrāmakāryē catura pārvatīgarbhasambhava |
namaḥ pampāvanacara r̥ṣyamūkakr̥tālaya || 13 ||

dhānyamālīśāpahara kālanēminibarhaṇa |
suvarcalāprāṇanātha rāmacandraparāyaṇa || 14 ||

namō vargasvarūpāya varṇanīyaguṇōdaya |
variṣṭhāya namastubhyaṁ vēdarūpa namō namaḥ || 15 ||

namastubhyaṁ namastubhyaṁ bhūyō bhūyō namāmyaham |
iti tē kathitaṁ dēvi hr̥dayaṁ śrīhanūmataḥ || 16 ||

sarvasampatkaraṁ puṇyaṁ sarvasaukhyavivardhanam |
duṣṭabhūtagrahaharaṁ kṣayāpasmāranāśanam || 17 ||

yastvātmaniyamō bhaktyā vāyusūnōḥ sumaṅgalam |
hr̥dayaṁ paṭhatē nityaṁ sa brahmasadr̥śō bhavēt || 18 ||

ajaptaṁ hr̥dayaṁ yō yaḥ mantraṁ japati mānavaḥ |
sa duḥkhaṁ śīghramāpnōti mantrasiddhirna jāyatē || 19 ||

satyaṁ satyaṁ punaḥ satyaṁ mantrasiddhikaraṁ param |
itthaṁ ca kathitaṁ pūrvaṁ sāmbēna svapriyāṁ prati || 20 ||

maharṣērgautamāt pūrvaṁ mayā prāptamidaṁ munē |
tanmayā prahitaṁ sarvaṁ śiṣyavātsalyakāraṇāt || 21 ||

iti śrīparāśarasaṁhitāyāṁ śrīparāśaramaitrēyasaṁvādē śrī pañcamukha hanumat hr̥daya stōtram ||


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed