Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
surāsuraśirōratnakāntivicchuritāṅghrayē |
namastribhuvanēśāya harayē siṁharūpiṇē || 1 ||
śatrōḥ prāṇānilāḥ pañca vayaṁ daśa jayō:’tra kaḥ |
iti kōpādivātāmrāḥ pāntu vō nr̥harērnakhāḥ || 2 ||
prōjjvalajjvalanajvālāvikaṭōrusaṭācchaṭaḥ |
śvāsakṣiptakulakṣmābhr̥tpātu vō narakēsarī || 3 ||
vyādhūtakēsarasaṭāvikarālavaktraṁ
hastāgravisphuritaśaṅkhagadāsicakram |
āviṣkr̥taṁ sapadi yēna nr̥siṁharūpaṁ
nārāyaṇaṁ tamapi viśvasr̥jaṁ namāmi || 4 ||
daityāsthipañjaravidāraṇalabdharandhra-
-raktāmbunirjarasariddhanajātapaṅkāḥ |
bālēndukōṭikuṭilāḥ śukacañcubhāsā
rakṣantu siṁhavapuṣō nakharā harērvaḥ || 5 ||
diśyātsukhaṁ naraharirbhuvanaikavīrō
yasyāhavē ditisutōddalanōdyatasya |
krōdhōddhataṁ mukhamavēkṣitumakṣamatvaṁ
jānē:’bhavannijanakhēṣvapi yannatāstē || 6 ||
vapurdalanasambhramātsvanakharaṁ praviṣṭē ripau
kva yāta iti vismayātprahitalōcanaḥ sarvataḥ |
vr̥thēti karatāḍanānnipatitaṁ purō dānavaṁ
nirīkṣya bhuvi rēṇuvajjayati jātahāsō hariḥ || 7 ||
caṭaccaṭiti carmaṇi cchamiti cōcchalacchōṇitē
dhagaddhagiti mēdasi sphuṭaravē:’sthini ṣṭhāgiti |
punātu bhavatō harēramaravairivakṣaḥsthala
kvaṇatkarajapañjarakrakacakāṣajanmā:’nalaḥ || 8 ||
sasatvaramitastatastatavihastahastāṭavī-
-nikr̥ttasuraśatruhr̥tkṣatajasiktavakṣaḥsthalaḥ |
sphuradvaragabhastibhiḥ sthagitasaptasaptidyutiḥ
samastanigamastutō nr̥harirastu naḥ svastayē || 9 ||
cañcaccaṇḍanakhāgrabhēdavigaladdaityēndravakṣaḥkṣara-
-draktābhyaktasupāṭalōdbhaṭasadāsambhrāntabhīmānanaḥ |
tiryakkaṇṭhakaṭhōraghōṣaghaṭanāsarvāṅgakharvībhava-
-ddiṅmātaṅganirīkṣitō vijayatē vaikuṇṭhakaṇṭhīravaḥ || 10 ||
daṁṣṭrāsaṅkaṭavaktrakandaralalajjihvasya havyāśana-
-jvālābhāsurabhūrikēsarasaṭābhārasya daityadruhaḥ |
vyāvalgadbalavaddhiraṇyakaśipukrōḍasthalāsphālana
sphāraprasphuṭadasthipañjararavakrūrā nakhāḥ pāntu vaḥ || 11 ||
sōmārdhāyitaniṣpadhānadaśanaḥ sandhyāyitāntarmukhō
bālārkāyitalōcanaḥ suradhanurlēkhāyitabhrūlataḥ |
antarnādanirōdhapīvaragalattvakkūpaniryattaḍi-
-ttārasphārasaṭāvaruddhagaganaḥ pāyānnr̥siṁhaḥ sa vaḥ || 12 ||
vidyuccakrakarālakēsarasaṭābhārasya daityadruhaḥ
śōṇannētrahutāśaḍambarabhr̥taḥ siṁhākr̥tēḥ śārṅgiṇaḥ |
visphūrjadgalagarjitarjitakakummātaṅgadarpōdayāḥ
saṁrambhāḥ sukhayantu vaḥ kharanakhakṣuṇṇadviṣadvakṣasaḥ || 13 ||
daityānāmadhipē nakhāṅkurakuṭīkōṇapraviṣṭātmani
sphārībhūtakarālakēsarasaṭāsaṅghātaghōrākr̥tēḥ |
sakrōdhaṁ ca savismayaṁ ca saguruvrīḍaṁ ca sāntaḥsmitaṁ
krīḍākēsariṇō harērvijayatē tatkālamālōkitam || 14 ||
kiṁ kiṁ siṁhastataḥ kiṁ narasadr̥śavapurdēva citraṁ gr̥hītō
naitādr̥kkvāpi jīvō:’dbhutamupanaya mē dēva samprāpta ēṣaḥ |
cāpaṁ cāpaṁ na cāpītyahahahahahahā karkaśatvaṁ nakhānāṁ
itthaṁ daityēndravakṣaḥ kharanakhamukharairjaghnivānyaḥ sa vō:’vyāt || 15 ||
bhūyaḥ kaṇṭhāvadhūtivyatikarataralōttaṁsanakṣatramālā-
-bālēndukṣudraghaṇṭāraṇitadaśadiśādantacītkārakārī |
avyādvō daityarājaprathamayamapurīyānaghaṇṭāninādō
nādō digbhittibhēdaprasarasarabhasaḥ kūṭakaṇṭhīravasya || 16 ||
antaḥkrōdhōjjihānajvalanabhavaśikhākārajihvāvalīḍha
prauḍhabrahmāṇḍabhāṇḍaḥ pr̥thubhuvanaguhāgarbhagambhīranādaḥ |
dr̥pyatpārīndramūrtirmurajidavatu vaḥ suprabhāmaṇḍalībhiḥ
kurvannirdhūmadhūmadhvajanicitamiva vyōma rōmacchaṭānām || 17 ||
pāyānmāyāmr̥gēndrō jagadakhilamasau yattanūdarcirarciḥ
jvālājālāvalīḍhaṁ bata bhuvi sakalaṁ vyākulaṁ kiṁ na bhūyāt |
na syāccēdāśu tasyādhikavikaṭasaṭākōṭibhiḥ pāṭyamānāt
indōrānandakandāttadupari tuhināsārasandōhavr̥ṣṭiḥ || 18 ||
ādityāḥ kiṁ daśaitē pralayabhayakr̥taḥ svīkr̥tākāśadēśāḥ
kiṁ vōlkāmaṇḍalāni tribhuvanadahanāyōdyatānīti bhītaiḥ |
pāyāsurnārasiṁhaṁ vapuramaragaṇairbibhrataḥ śārṅgapāṇēḥ
dr̥ṣṭādr̥ptāsurōrasthaladaraṇagaladraktaraktā nakhā vaḥ || 19 ||
iti śrī nr̥siṁha stutiḥ |
See more śrī nr̥siṁha stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.