Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīmātaṅgī kavacamantrasya mahāyōgīśvarar̥ṣiḥ anuṣṭup chandaḥ śrīmātaṅgīśvarī dēvatā śrīmātaṅgīprasādasiddhyarthē japē viniyōgaḥ ||
nīlōtpalapratīkāśāmañjanādrisamaprabhām |
vīṇāhastāṁ gānaratāṁ madhupātraṁ ca bibhratīm || 1 ||
sarvālaṅkārasamyuktāṁ śyāmalāṁ madaśālinīm |
namāmi rājamātaṅgīṁ bhaktānāmiṣṭadāyinīm || 2 ||
ēvaṁ dhyātvā japēnnityaṁ kavacaṁ sarvakāmadam |
ōm | śikhāṁ mē śyāmalā pātu mātaṅgī mē śirō:’vatu || 3 ||
lalāṭaṁ pātu caṇḍēśī bhruvau mē madaśālinī |
karṇau mē pātu mātaṅgī śaṅkhī kuṇḍalaśōbhitā || 4 ||
nētrē mē pātu raktākṣī nāsikāṁ pātu mē śivā |
gaṇḍau mē pātu dēvēśī ōṣṭhau bimbaphalādharā || 5 ||
jihvāṁ mē pātu vāgīśī dantān kalyāṇakāriṇī |
pātu mē rājamātaṅgī vadanaṁ sarvasiddhidā || 6 ||
kaṇṭhaṁ mē pātu hr̥dyāṅgī vīṇāhastā karau mama |
hr̥dayaṁ pātu mē lakṣmīrnābhiṁ mē viśvanāyikā || 7 ||
mama pārśvadvayaṁ pātu sūkṣmamadhyā mahēśvarī |
śukaśyāmā kaṭiṁ pātu guhyaṁ mē lōkamōhinī || 8 ||
ūrū mē pātu bhadrāṅgī jānunī pātu śāṅkarī |
jaṅghādvayaṁ mē lōkēśī pādau mē paramēśvarī || 9 ||
prāgādidikṣu māṁ pātu sarvaiśvaryapradāyinī |
rōmāṇi pātu mē kr̥ṣṇā bhāryāṁ mē bhavavallabhā || 10 ||
śaṅkarī sarvataḥ pātu mama sarvavaśaṅkarī |
mahālakṣmīrmama dhanaṁ viśvamātā sutān mama || 11 ||
śrīmātaṅgīśvarī nityaṁ māṁ pātu jagadīśvarī |
mātaṅgī kavacaṁ nityaṁ ya ētat prapaṭhēnnaraḥ || 12 ||
sukhitvā sakalān lōkān dāsībhūtān karōtyasau |
prāpnōti mahatīṁ kāntiṁ bhavēt kāmaśataprabhaḥ || 13 ||
labhatē mahatīṁ lakṣmīṁ trailōkyē cāpi durlabhām |
aṇimādyaṣṭasiddhō:’yaṁ sañcaratyēṣa mānavaḥ || 14 ||
sarvavidyānidhirayaṁ bhavēdvāgīśvarēśvaraḥ |
brahmarākṣasavētālabhūtaprētapiśācakaiḥ || 15 ||
jvalanvahnyādivattrastairvīkṣyatē bhūtapūrvakaiḥ |
paramaṁ yōgamāpnōti divyajñānaṁ samaśnutē || 16 ||
putrān pautrānavāpnōti śrīrvidyākānti samyutān |
tadbhāryā durbhagā cāpi kāntyā ratisamā bhavēt || 17 ||
sarvān kāmānavāpnōti mahābhōgān sudurlabhān |
muktimantē samāpnōti sākṣātparaśivō bhavēt || 18 ||
iti śrī mahāgamarahasyē dattātrēya vāmadēva saṁvādē saptamaparicchēdē śrī mātaṅgī kavacam |
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.