Sri Mahishasura mardini Ashtottara Shatanamavali – śrī mahiṣāsuramardinī aṣṭōttaraśatanāmāvalī


ōṁ mahatyai namaḥ |
ōṁ cētanāyai namaḥ |
ōṁ māyāyai namaḥ |
ōṁ mahāgauryai namaḥ |
ōṁ mahēśvaryai namaḥ |
ōṁ mahōdarāyai namaḥ |
ōṁ mahābuddhyai namaḥ |
ōṁ mahākālyai namaḥ |
ōṁ mahābalāyai namaḥ | 9

ōṁ mahāsudhāyai namaḥ |
ōṁ mahānidrāyai namaḥ |
ōṁ mahāmudrāyai namaḥ |
ōṁ mahādayāyai namaḥ |
ōṁ mahālakṣmai namaḥ |
ōṁ mahābhōgāyai namaḥ |
ōṁ mahāmōhāyai namaḥ |
ōṁ mahājayāyai namaḥ |
ōṁ mahātuṣṭyai namaḥ | 18

ōṁ mahālajjāyai namaḥ |
ōṁ mahādhr̥tyai namaḥ |
ōṁ mahāghōrāyai namaḥ |
ōṁ mahādamṣṭrāyai namaḥ |
ōṁ mahākāntyai namaḥ |
ōṁ mahāsmr̥tyai namaḥ |
ōṁ mahāpadmāyai namaḥ |
ōṁ mahāmēdhāyai namaḥ |
ōṁ mahābōdhāyai namaḥ | 27

ōṁ mahātapasē namaḥ |
ōṁ mahāsaṁsthānāyai namaḥ |
ōṁ mahāravāyai namaḥ |
ōṁ mahārōṣāyai namaḥ |
ōṁ mahāyudhāyai namaḥ |
ōṁ mahābandhanasaṁhāryai namaḥ |
ōṁ mahābhayavināśinyai namaḥ |
ōṁ mahānētrāyai namaḥ |
ōṁ mahāvaktrāyai namaḥ | 36

ōṁ mahāvakṣasē namaḥ |
ōṁ mahābhujāyai namaḥ |
ōṁ mahāmahīruhāyai namaḥ |
ōṁ pūrṇāyai namaḥ |
ōṁ mahāchāyāyai namaḥ |
ōṁ mahānaghāyai namaḥ |
ōṁ mahāśāntyai namaḥ |
ōṁ mahāśvāsāyai namaḥ |
ōṁ mahāparvatanandinyai namaḥ | 45

ōṁ mahābrahmamayyai namaḥ |
ōṁ mātrē namaḥ |
ōṁ mahāsārāyai namaḥ |
ōṁ mahāsuraghnyai namaḥ |
ōṁ mahatyai namaḥ |
ōṁ pārvatyai namaḥ |
ōṁ carcitāyai namaḥ |
ōṁ śivāyai namaḥ |
ōṁ mahākṣāntyai namaḥ | 54

ōṁ mahābhrāntyai namaḥ |
ōṁ mahāmantrāyai namaḥ |
ōṁ mahāmayyai namaḥ |
ōṁ mahākulāyai namaḥ |
ōṁ mahālōlāyai namaḥ |
ōṁ mahāmāyāyai namaḥ |
ōṁ mahāphalāyai namaḥ |
ōṁ mahānīlāyai namaḥ |
ōṁ mahāśīlāyai namaḥ | 63

ōṁ mahābalāyai namaḥ |
ōṁ mahākalāyai namaḥ |
ōṁ mahācitrāyai namaḥ |
ōṁ mahāsētavē namaḥ |
ōṁ mahāhētavē namaḥ |
ōṁ yaśasvinyai namaḥ |
ōṁ mahāvidyāyai namaḥ |
ōṁ mahāsādhyāyai namaḥ |
ōṁ mahāsatyāyai namaḥ | 72

ōṁ mahāgatyai namaḥ |
ōṁ mahāsukhinyai namaḥ |
ōṁ mahāduḥsvapnanāśinyai namaḥ |
ōṁ mahāmōkṣapradāyai namaḥ |
ōṁ mahāpakṣāyai namaḥ |
ōṁ mahāyaśasvinyai namaḥ |
ōṁ mahābhadrāyai namaḥ |
ōṁ mahāvāṇyai namaḥ |
ōṁ mahārōgavināśinyai namaḥ | 81

ōṁ mahādhārāyai namaḥ |
ōṁ mahākārāyai namaḥ |
ōṁ mahāmāryai namaḥ |
ōṁ khēcaryai namaḥ |
ōṁ mahākṣēmaṅkaryai namaḥ |
ōṁ mahākṣamāyai namaḥ |
ōṁ mahaiśvaryapradāyinyai namaḥ |
ōṁ mahāviṣaghnyai namaḥ |
ōṁ viśadāyai namaḥ | 90

ōṁ mahādurgavināśinyai namaḥ |
ōṁ mahāvarṣāyai namaḥ |
ōṁ mahātattvāyai namaḥ |
ōṁ mahākailāsavāsinyai namaḥ |
ōṁ mahāsubhadrāyai namaḥ |
ōṁ subhagāyai namaḥ |
ōṁ mahāvidyāyai namaḥ |
ōṁ mahāsatyai namaḥ |
ōṁ mahāpratyaṅgirāyai namaḥ | 99

ōṁ mahānityāyai namaḥ |
ōṁ mahāpralayakāriṇyai namaḥ |
ōṁ mahāśaktyai namaḥ |
ōṁ mahāmatyai namaḥ |
ōṁ mahāmaṅgalakāriṇyai namaḥ |
ōṁ mahādēvyai namaḥ |
ōṁ mahālakṣmyai namaḥ |
ōṁ mahāmātrē namaḥ |
ōṁ mahāputrāyai namaḥ | 108


See more dēvī stōtrāṇi for chanting. See more nāmāvalyaḥ for chanting.See more śrī durgā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed