Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dvidalīkr̥tadr̥ksvāsyaḥ pannagīkr̥tapannagaḥ |
kr̥śīkr̥takr̥śānuśca śrīkr̥ṣṇaḥ śaraṇaṁ mama || 1 ||
phalīkr̥taphalārthī ca kutsitīkr̥takauravaḥ |
nirvātīkr̥tavātāriḥ śrīkr̥ṣṇaḥ śaraṇaṁ mama || 2 ||
kr̥tārthīkr̥takuntījaḥ prapūtīkr̥tapūtanaḥ |
kalaṅkīkr̥takaṁsādiḥ śrīkr̥ṣṇaḥ śaraṇaṁ mama || 3 ||
sukhīkr̥tasudāmā ca śaṅkarīkr̥taśaṅkaraḥ |
sitīkr̥tasarinnāthaḥ śrīkr̥ṣṇaḥ śaraṇaṁ mama || 4 ||
chalīkr̥tabalidyauryō nidhanīkr̥tadhēnukaḥ |
kandarpīkr̥takubjādiḥ śrīkr̥ṣṇa śaraṇaṁ mama || 5 ||
mahēndrīkr̥tamāhēyaḥ śithilīkr̥tamaithilaḥ |
ānandīkr̥tanandādyaḥ śrīkr̥ṣṇaḥ śaraṇaṁ mama || 6 ||
varākīkr̥tarākēśō vipakṣīkr̥tarākṣasaḥ |
santōṣīkr̥tasadbhaktaḥ śrīkr̥ṣṇaḥ śaraṇaṁ mama || 7 ||
jarīkr̥tajarāsandhaḥ kamalīkr̥takārmukaḥ |
prabhraṣṭīkr̥tabhīṣmādiḥ śrīkr̥ṣṇaḥ śaraṇaṁ mama || 8 ||
śrīkr̥ṣṇaḥ śaraṇaṁ mamāṣṭakamidaṁ prōtthāya yaḥ sampaṭhēt
sa śrīgōkulanāyakasya padavīṁ samyāti bhūmītalē |
paśyatyēva nirantaraṁ taraṇijātīrasthakēliṁ prabhōḥ
samprāpnōti tadīyatāṁ pratidinaṁ gōpīśatairāvr̥tām || 9 ||
iti śrīraghunāthaprabhu kr̥taṁ śrī kr̥ṣṇa śaraṇāṣṭakam ||
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.