Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
mahādēva uvāca |
trailōkyavijayasyāsya kavacasya prajāpatiḥ |
r̥ṣiśchandaśca gāyatrī dēvō rāsēśvaraḥ svayam || 1 ||
trailōkyavijayaprāptau viniyōgaḥ prakīrtitaḥ |
parātparaṁ ca kavacaṁ triṣu lōkēṣu durlabham || 2 ||
ōm | praṇavō mē śiraḥ pātu śrīkr̥ṣṇāya namaḥ sadā |
pāyātkapālaṁ kr̥ṣṇāya svāhā pañcākṣaraḥ smr̥taḥ || 3 ||
kr̥ṣṇēti pātu nētrē ca kr̥ṣṇa svāhēti tārakam |
harayē nama ityēvaṁ bhrūlatāṁ pātu mē sadā || 4 ||
ōṁ gōvindāya svāhēti nāsikāṁ pātu santatam |
gōpālāya namō gaṇḍau pātu mē sarvataḥ sadā || 5 ||
ōṁ namō gōpāṅganēśāya karṇau pātu sadā mama |
ōṁ kr̥ṣṇāya namaḥ śaśvat pātu mē:’dharayugmakam || 6 ||
ōṁ gōvindāya svāhēti dantaughaṁ mē sadā:’vatu |
pātu kr̥ṣṇāya dantādhō dantōrdhvaṁ klīṁ sadā:’vatu || 7 ||
ōṁ śrīkr̥ṣṇāya svāhēti jihvikāṁ pātu mē sadā |
rāsēśvarāya svāhēti tālukaṁ pātu mē sadā || 8 ||
rādhikēśāya svāhēti kaṇṭhaṁ pātu sadā mama |
namō gōpāṅganēśāya vakṣaḥ pātu sadā mama || 9 ||
ōṁ gōpēśāya svāhēti skandhaṁ pātu sadā mama |
namaḥ kiśōravēṣāya svāhā pr̥ṣṭhaṁ sadā:’vatu || 10 ||
udaraṁ pātu mē nityaṁ mukundāya namaḥ sadā |
ōṁ hrīṁ klīṁ kr̥ṣṇāya svāhēti karau pātu sadā mama || 11 ||
ōṁ viṣṇavē namō bāhuyugmaṁ pātu sadā mama |
ōṁ hrīṁ bhagavatē svāhā nakharaṁ pātu mē sadā || 12 ||
ōṁ namō nārāyaṇāyēti nakharandhraṁ sadā:’vatu |
ōṁ hrīṁ hrīṁ padmanābhāya nābhiṁ pātu sadā mama || 13 ||
ōṁ sarvēśāya svāhēti kaṅkālaṁ pātu mē sadā |
ōṁ gōpīramaṇāya svāhā nitambaṁ pātu mē sadā || 14 ||
ōṁ gōpīramaṇanāthāya pādau pātu sadā mama |
ōṁ hrīṁ śrīṁ rasikēśāya svāhā sarvaṁ sadā:’vatu || 15 ||
ōṁ kēśavāya svāhēti mama kēśān sadā:’vatu |
namaḥ kr̥ṣṇāya svāhēti brahmarandhraṁ sadā:’vatu || 16 ||
ōṁ mādhavāya svāhēti mē lōmāni sadā:’vatu |
ōṁ hrīṁ śrīṁ rasikēśāya svāhā sarvaṁ sadā:’vatu || 17 ||
paripūrṇatamaḥ kr̥ṣṇaḥ prācyāṁ māṁ sarvadā:’vatu |
svayaṁ gōlōkanāthō māmāgnēyāṁ diśi rakṣatu || 18 ||
pūrṇabrahmasvarūpaśca dakṣiṇē māṁ sadā:’vatu |
nairr̥tyāṁ pātu māṁ kr̥ṣṇaḥ paścimē pātu māṁ hariḥ || 19 ||
gōvindaḥ pātu māṁ śaśvadvāyavyāṁ diśi nityaśaḥ |
uttarē māṁ sadā pātu rasikānāṁ śirōmaṇiḥ || 20 ||
aiśānyāṁ māṁ sadā pātu vr̥ndāvanavihārakr̥t |
vr̥ndāvanīprāṇanāthaḥ pātu māmūrdhvadēśataḥ || 21 ||
sadaiva mādhavaḥ pātu balihārī mahābalaḥ |
jalē sthalē cāntarikṣē nr̥siṁhaḥ pātu māṁ sadā || 22 ||
svapnē jāgaraṇē śaśvat pātu māṁ mādhavaḥ sadā |
sarvāntarātmā nirliptaḥ pātu māṁ sarvatō vibhuḥ || 23 ||
iti tē kathitaṁ vatsa sarvamantraughavigraham |
trailōkyavijayaṁ nāma kavacaṁ paramādbhutam || 24 ||
iti śrībrahmavaivartē mahāpurāṇē gaṇapatikhaṇḍē ēkatriṁśattamō:’dhyayē śrī kr̥ṣṇa kavacam ||
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.