Sri Kamala Ashtottara Shatanama Stotram – śrī kamalā aṣṭōttaraśatanāma stōtram


śrī śiva uvāca |
śatamaṣṭōttaraṁ nāmnāṁ kamalāyā varānanē |
pravakṣyāmyatiguhyaṁ hi na kadāpi prakāśayēt || 1 ||

ōṁ mahāmāyā mahālakṣmīrmahāvāṇī mahēśvarī |
mahādēvī mahārātrirmahiṣāsuramardinī || 2 ||

kālarātriḥ kuhūḥ pūrṇānandādyā bhadrikā niśā |
jayā riktā mahāśaktirdēvamātā kr̥śōdarī || 3 ||

śacīndrāṇī śakranutā śaṅkarapriyavallabhā |
mahāvarāhajananī madanōnmathinī mahī || 4 ||

vaikuṇṭhanātharamaṇī viṣṇuvakṣaḥsthalasthitā |
viśvēśvarī viśvamātā varadā:’bhayadā śivā || 5 ||

śūlinī cakriṇī mā ca pāśinī śaṅkhadhāriṇī |
gadinī muṇḍamālā ca kamalā karuṇālayā || 6 ||

padmākṣadhāriṇī hyambā mahāviṣṇupriyaṅkarī |
gōlōkanātharamaṇī gōlōkēśvarapūjitā || 7 ||

gayā gaṅgā ca yamunā gōmatī garuḍāsanā |
gaṇḍakī sarayūstāpī rēvā caiva payasvinī || 8 ||

narmadā caiva kāvērī kēdārasthalavāsinī |
kiśōrī kēśavanutā mahēndraparivanditā || 9 ||

brahmādidēvanirmāṇakāriṇī vēdapūjitā |
kōṭibrahmāṇḍamadhyasthā kōṭibrahmāṇḍakāriṇī || 10 ||

śrutirūpā śrutikarī śrutismr̥tiparāyaṇā |
indirā sindhutanayā mātaṅgī lōkamātr̥kā || 11 ||

trilōkajananī tantrā tantramantrasvarūpiṇī |
taruṇī ca tamōhantrī maṅgalā maṅgalāyanā || 12 ||

madhukaiṭabhamathanī śumbhāsuravināśinī |
niśumbhādiharā mātā hariśaṅkarapūjitā || 13 ||

sarvadēvamayī sarvā śaraṇāgatapālinī |
śaraṇyā śambhuvanitā sindhutīranivāsinī || 14 ||

gandharvagānarasikā gītā gōvindavallabhā |
trailōkyapālinī tattvarūpā tāruṇyapūritā || 15 ||

candrāvalī candramukhī candrikā candrapūjitā |
candrā śaśāṅkabhaginī gītavādyaparāyaṇā || 16 ||

sr̥ṣṭirūpā sr̥ṣṭikarī sr̥ṣṭisaṁhārakāriṇī |
iti tē kathitaṁ dēvi ramānāmaśatāṣṭakam || 17 ||

trisandhyaṁ prayatō bhūtvā paṭhēdētatsamāhitaḥ |
yaṁ yaṁ kāmayatē kāmaṁ taṁ taṁ prāpnōtyasaṁśayam || 18 ||

imaṁ stavaṁ yaḥ paṭhatīha martyō
vaikuṇṭhapatnyāḥ paramādarēṇa |
dhanādhipādyaiḥ parivanditaḥ syāt
prayāsyati śrīpadamantakālē || 19 ||

iti śrī kamalāṣṭōttaraśatanāmastōtram |


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed