Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
jājvalyamānavapuṣā daśadigvibhāgān
sandīpayantyabhayapadmagadāvarāḍhyā |
siṁhasthitā śaśikalābharaṇā trinētrā
jvālāmukhī haratu mōhatamaḥ sadā naḥ || 1 ||
ābrahmakīṭajananīṁ mahiṣīṁ śivasya
mugdhasmitāṁ pralayakōṭiraviprakāśam |
jvālāmukhīṁ kanakakuṇḍalaśōbhitāṁsāṁ
vandē punaḥ punarapīha sahasrakr̥tvaḥ || 2 ||
dēdīpyamānamukuṭadyutibhiśca dēvai-
-rdāsairiva dviguṇitāṅghrinakhapradīptim |
jvālāmukhīṁ sakalamaṅgalamaṅgalāṁ tā-
-mambāṁ natō:’smyakhiladuḥkhavipattidagdhrīm || 3 ||
kṣityab-hutāśapavanāmbarasūryacandra-
-yaṣṭrākhyamūrtimamalānapi pāvayantīm |
jvālāmukhīṁ praṇatakalpalatāṁ śivasya
sāmrājyaśaktimatulāṁ mahatīṁ namāmi || 4 ||
naumīśvarīṁ trijagatō:’bhayadānaśauṇḍāṁ
jvālāmahāryabhavajālaharāṁ namāmi |
mōhāndhakāraharaṇē vimalēndukāntiṁ
dēvīṁ sadā bhagavatīṁ manasā smarāmi || 5 ||
duṣkarmavāyubhiritastata ēva dīptaiḥ
pāpajvalajjvalanajātaśikhākalāpaiḥ |
dagdhaṁ ca jīvayatu māṁ paritō luṭhantaṁ
dēvī dayārdrahr̥dayāmr̥tapūrṇadr̥ṣṭyā || 6 ||
jvālāmukhī jvaladanalpalayāgrikōṭi-
-rōciṣmatī raviśaśipratibhānakartrī |
bhaktasya bhargavapuṣā bhavabharjanāya
bhūyāt sadābhyudayadānavadānyamukhyā || 7 ||
tvaṁ cauṣadhīśamukuṭā:’hamasādhyarōga-
-stvaṁ citpradīptirahamatra bhavāndhyamagnaḥ |
tvaṁ cāmba kalpatarurēvamahaṁ ca bhikṣu-
-rjvalāmukhi prakuru dēvi yathōcitaṁ mē || 8 ||
yaddhyānakēsarisamākramaṇōtthabhītē-
-rmarmavyathājanakaduḥkhaśatāni sadyaḥ |
gōmāyavanti paritō bhr̥śakāndiśīkā-
-nasmāṁśca pālayatu saiva bhavābdhiduḥkhāt || 9 ||
jvālāmukhi kṣaṇamapīha vilambamamba
nārtō hyanarthapatitaḥ sahatē vipannaḥ |
hastasthitāmr̥takamaṇḍaluvāriṇaiva
māṁ mūrchitaṁ jhaṭiti jīvaya tāpataptam || 10 ||
bāhyāndhyanāśanavidhau ravicandravāhni-
-jyōtīṁṣi dēvi dayāyā:’janayaḥ purā tvam |
ētattu rūpamakhilāntaramōharātri-
-dhvāntāntakāri tava yat sphuratādatō:’ntaḥ || 11 ||
manyē tridhāmanayanē nayanatrayaṁ tē
bhaktārtināśananimittavilōkanāya |
mātaḥ paraṁ yadapi dēvi tathāpyadhanya-
-stvaddr̥ṣṭipātarahitōsmyahahāhatō:’smi || 12 ||
satyaṁ bravīmi śr̥ṇu citta madāndha mūrkha
mā gāḥ kadāpi viṣayānviṣamānviṣāktān |
īśīmapārakaruṇāṁ bhavabhītibhētri-
-mambāṁ bhajasva satataṁ parasaukhyadātrīm || 13 ||
tvaṁ mē mahēśi jananī paramārtihartrī
tvaṁ mē pitā hitatamastvamahētubandhuḥ |
tvaṁ mē bhavābdhitaraṇē dr̥ḍhanaustvamēva
duḥkhāmayādhiharaṇē caturaśca vaidyaḥ || 14 ||
jvālāṁ jagajjananasaṁharaṇasthitīnāṁ
hētuṁ gatiṁ muṣitalajjitaduḥkhitānām |
unmōcanāṁ ca bhavabandhanadurgatīnāṁ
tvāṁ naumi naumi śaraṇaṁ śaraṇāgatānām || 15 ||
jvālāmukhīstavamimaṁ śr̥ṇuyātpaṭhēdvā
yaḥ śraddhayā paramayā bahubhaktiyuktaḥ |
bhūyātsa dagdhabahujanmaśatārjitā:’ghō
-:’vijñōpyanēkajananāthitarājyabhūmiḥ || 16 ||
iti śrī jvālāmukhī stōtram ||
See more dēvī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.