Sri Hanumath Stotram 2 (Vibhishana Krutam) – śrī hanumat stōtram – 2 (vibhīṣaṇa kr̥tam)


vibhīṣaṇa uvāca |
sītāviyuktē śrīrāmē śōkaduḥkhabhayāpaha |
tāpatrayāgnisaṁhārinnāñjanēya namō:’stu tē || 1 ||

ādhivyādhimahāmārigrahapīḍāpahāriṇē |
prāṇāpahartrē daityānāṁ rāmapriyahitātmanē || 2 ||

saṁsārasāgarāvartagataniśrāntacētasā |
śaraṇāgatasañjīvī saumitriprāṇarakṣakaḥ || 3 ||

sucaritraḥ sadānandaḥ sarvadā bhaktavatsalaḥ |
suradviṣāṁ susaṁhārī sugrīvānandavardhanaḥ || 4 ||

ya idaṁ hanumat stōtraṁ paṭhēnnityaṁ narōttamaḥ |
siddhyanti sarvakāryāṇi dhanadhānyasamr̥ddhayaḥ || 5 ||

mr̥tyudāridryanāśaṁ ca saṅgrāmē vijayī bhavēt |
lābhaṁ ca rājavaśyaṁ ca satyaṁ pāvanakīrtanam || 6 ||

paraṁ mantraṁ paraṁ tantraṁ parayantraṁ nivārayēt |
paravidyāvināśaṁ ca hyātmamantrasya rakṣakam || 7 ||

iti vibhīṣaṇa kr̥ta śrī hanumat stōtram |


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed