Sri Hanuman Ashtottara Shatanama Stotram – śrī hanumān aṣṭōttaraśatanāma stōtram


hanumānañjanāputrō vāyusūnurmahābalaḥ |
rāmadūtō hariśrēṣṭhaḥ sūrī kēsarinandanaḥ || 1 ||

sūryaśrēṣṭhō mahākāyō vajrī vajraprahāravān |
mahāsattvō mahārūpō brahmaṇyō brāhmaṇapriyaḥ || 2 ||

mukhyaprāṇō mahābhīmaḥ pūrṇaprajñō mahāguruḥ |
brahmacārī vr̥kṣadharaḥ puṇyaḥ śrīrāmakiṅkaraḥ || 3 ||

sītāśōkavināśī ca siṁhikāprāṇanāśakaḥ |
mainākagarvabhaṅgaśca chāyāgrahanivārakaḥ || 4 ||

laṅkāmōkṣapradō dēvaḥ sītāmārgaṇatatparaḥ |
rāmāṅgulipradātā ca sītāharṣavivardhanaḥ || 5 ||

mahārūpadharō divyō hyaśōkavananāśakaḥ |
mantriputraharō vīraḥ pañcasēnāgramardanaḥ || 6 ||

daśakaṇṭhasutaghnaśca brahmāstravaśagō:’vyayaḥ |
daśāsyasallāpaparō laṅkāpuravidāhakaḥ || 7 ||

tīrṇābdhiḥ kapirājaśca kapiyūthaprarañjakaḥ |
cūḍāmaṇipradātā ca śrīvaśyaḥ priyadarśakaḥ || 8 ||

kaupīnakuṇḍaladharaḥ kanakāṅgadabhūṣaṇaḥ |
sarvaśāstrasusampannaḥ sarvajñō jñānadōttamaḥ || 9 ||

mukhyaprāṇō mahāvēgaḥ śabdaśāstraviśāradaḥ |
buddhimān sarvalōkēśaḥ surēśō lōkarañjakaḥ || 10 ||

lōkanāthō mahādarpaḥ sarvabhūtabhayāpahaḥ |
rāmavāhanarūpaśca sañjīvācalabhēdakaḥ || 11 ||

kapīnāṁ prāṇadātā ca lakṣmaṇaprāṇarakṣakaḥ |
rāmapādasamīpasthō lōhitāsyō mahāhanuḥ || 12 ||

rāmasandēśakartā ca bharatānandavardhanaḥ |
rāmābhiṣēkalōlaśca rāmakāryadhurandharaḥ || 13 ||

kuntīgarbhasamutpannō bhīmō bhīmaparākramaḥ |
lākṣāgr̥hādvinirmuktō hiḍimbāsuramardanaḥ || 14 ||

dharmānujaḥ pāṇḍuputrō dhanañjayasahāyavān |
balāsuravadhōdyuktastadgrāmaparirakṣakaḥ || 15 ||

bhikṣāhāraratō nityaṁ kulālagr̥hamadhyagaḥ |
pāñcālyudvāhasañjātasammōdō bahukāntimān || 16 ||

virāṭanagarē gūḍhacaraḥ kīcakamardanaḥ |
duryōdhananihantā ca jarāsandhavimardanaḥ || 17 ||

saugandhikāpahartā ca draupadīprāṇavallabhaḥ |
pūrṇabōdhō vyāsaśiṣyō yatirūpō mahāmatiḥ || 18 ||

durvādigajasiṁhasya tarkaśāstrasya khaṇḍanaḥ |
bauddhāgamavibhēttā ca sāṅkhyaśāstrasya dūṣakaḥ || 19 ||

dvaitaśāstrapraṇētā ca vēdavyāsamatānugaḥ |
pūrṇānandaḥ pūrṇasatvaḥ pūrṇavairāgyasāgaraḥ || 20 ||

aṣṭōttaraśataṁ divyaṁ vāyusūnōrmahātmanaḥ |
yaḥ paṭhēcchraddhayā nityaṁ sarvabandhāt pramucyatē || 21 ||

iti śrīpadmōttarakhaṇḍē śrī hanumān aṣṭōttaraśatanāma stōtram ||


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed