Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
hanumānañjanāputrō vāyusūnurmahābalaḥ |
rāmadūtō hariśrēṣṭhaḥ sūrī kēsarinandanaḥ || 1 ||
sūryaśrēṣṭhō mahākāyō vajrī vajraprahāravān |
mahāsattvō mahārūpō brahmaṇyō brāhmaṇapriyaḥ || 2 ||
mukhyaprāṇō mahābhīmaḥ pūrṇaprajñō mahāguruḥ |
brahmacārī vr̥kṣadharaḥ puṇyaḥ śrīrāmakiṅkaraḥ || 3 ||
sītāśōkavināśī ca siṁhikāprāṇanāśakaḥ |
mainākagarvabhaṅgaśca chāyāgrahanivārakaḥ || 4 ||
laṅkāmōkṣapradō dēvaḥ sītāmārgaṇatatparaḥ |
rāmāṅgulipradātā ca sītāharṣavivardhanaḥ || 5 ||
mahārūpadharō divyō hyaśōkavananāśakaḥ |
mantriputraharō vīraḥ pañcasēnāgramardanaḥ || 6 ||
daśakaṇṭhasutaghnaśca brahmāstravaśagō:’vyayaḥ |
daśāsyasallāpaparō laṅkāpuravidāhakaḥ || 7 ||
tīrṇābdhiḥ kapirājaśca kapiyūthaprarañjakaḥ |
cūḍāmaṇipradātā ca śrīvaśyaḥ priyadarśakaḥ || 8 ||
kaupīnakuṇḍaladharaḥ kanakāṅgadabhūṣaṇaḥ |
sarvaśāstrasusampannaḥ sarvajñō jñānadōttamaḥ || 9 ||
mukhyaprāṇō mahāvēgaḥ śabdaśāstraviśāradaḥ |
buddhimān sarvalōkēśaḥ surēśō lōkarañjakaḥ || 10 ||
lōkanāthō mahādarpaḥ sarvabhūtabhayāpahaḥ |
rāmavāhanarūpaśca sañjīvācalabhēdakaḥ || 11 ||
kapīnāṁ prāṇadātā ca lakṣmaṇaprāṇarakṣakaḥ |
rāmapādasamīpasthō lōhitāsyō mahāhanuḥ || 12 ||
rāmasandēśakartā ca bharatānandavardhanaḥ |
rāmābhiṣēkalōlaśca rāmakāryadhurandharaḥ || 13 ||
kuntīgarbhasamutpannō bhīmō bhīmaparākramaḥ |
lākṣāgr̥hādvinirmuktō hiḍimbāsuramardanaḥ || 14 ||
dharmānujaḥ pāṇḍuputrō dhanañjayasahāyavān |
balāsuravadhōdyuktastadgrāmaparirakṣakaḥ || 15 ||
bhikṣāhāraratō nityaṁ kulālagr̥hamadhyagaḥ |
pāñcālyudvāhasañjātasammōdō bahukāntimān || 16 ||
virāṭanagarē gūḍhacaraḥ kīcakamardanaḥ |
duryōdhananihantā ca jarāsandhavimardanaḥ || 17 ||
saugandhikāpahartā ca draupadīprāṇavallabhaḥ |
pūrṇabōdhō vyāsaśiṣyō yatirūpō mahāmatiḥ || 18 ||
durvādigajasiṁhasya tarkaśāstrasya khaṇḍanaḥ |
bauddhāgamavibhēttā ca sāṅkhyaśāstrasya dūṣakaḥ || 19 ||
dvaitaśāstrapraṇētā ca vēdavyāsamatānugaḥ |
pūrṇānandaḥ pūrṇasatvaḥ pūrṇavairāgyasāgaraḥ || 20 ||
aṣṭōttaraśataṁ divyaṁ vāyusūnōrmahātmanaḥ |
yaḥ paṭhēcchraddhayā nityaṁ sarvabandhāt pramucyatē || 21 ||
iti śrīpadmōttarakhaṇḍē śrī hanumān aṣṭōttaraśatanāma stōtram ||
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.