Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
hanumānañjanāputrō vāyusūnurmahābalaḥ |
rāmadūtō hariśrēṣṭhaḥ sūrī kēsarinandanaḥ || 1 ||
sūryaśrēṣṭhō mahākāyō vajrī vajraprahāravān |
mahāsattvō mahārūpō brahmaṇyō brāhmaṇapriyaḥ || 2 ||
mukhyaprāṇō mahābhīmaḥ pūrṇaprajñō mahāguruḥ |
brahmacārī vr̥kṣadharaḥ puṇyaḥ śrīrāmakiṅkaraḥ || 3 ||
sītāśōkavināśī ca siṁhikāprāṇanāśakaḥ |
mainākagarvabhaṅgaśca chāyāgrahanivārakaḥ || 4 ||
laṅkāmōkṣapradō dēvaḥ sītāmārgaṇatatparaḥ |
rāmāṅgulipradātā ca sītāharṣavivardhanaḥ || 5 ||
mahārūpadharō divyō hyaśōkavananāśakaḥ |
mantriputraharō vīraḥ pañcasēnāgramardanaḥ || 6 ||
daśakaṇṭhasutaghnaśca brahmāstravaśagō:’vyayaḥ |
daśāsyasallāpaparō laṅkāpuravidāhakaḥ || 7 ||
tīrṇābdhiḥ kapirājaśca kapiyūthaprarañjakaḥ |
cūḍāmaṇipradātā ca śrīvaśyaḥ priyadarśakaḥ || 8 ||
kaupīnakuṇḍaladharaḥ kanakāṅgadabhūṣaṇaḥ |
sarvaśāstrasusampannaḥ sarvajñō jñānadōttamaḥ || 9 ||
mukhyaprāṇō mahāvēgaḥ śabdaśāstraviśāradaḥ |
buddhimān sarvalōkēśaḥ surēśō lōkarañjakaḥ || 10 ||
lōkanāthō mahādarpaḥ sarvabhūtabhayāpahaḥ |
rāmavāhanarūpaśca sañjīvācalabhēdakaḥ || 11 ||
kapīnāṁ prāṇadātā ca lakṣmaṇaprāṇarakṣakaḥ |
rāmapādasamīpasthō lōhitāsyō mahāhanuḥ || 12 ||
rāmasandēśakartā ca bharatānandavardhanaḥ |
rāmābhiṣēkalōlaśca rāmakāryadhurandharaḥ || 13 ||
kuntīgarbhasamutpannō bhīmō bhīmaparākramaḥ |
lākṣāgr̥hādvinirmuktō hiḍimbāsuramardanaḥ || 14 ||
dharmānujaḥ pāṇḍuputrō dhanañjayasahāyavān |
balāsuravadhōdyuktastadgrāmaparirakṣakaḥ || 15 ||
bhikṣāhāraratō nityaṁ kulālagr̥hamadhyagaḥ |
pāñcālyudvāhasañjātasammōdō bahukāntimān || 16 ||
virāṭanagarē gūḍhacaraḥ kīcakamardanaḥ |
duryōdhananihantā ca jarāsandhavimardanaḥ || 17 ||
saugandhikāpahartā ca draupadīprāṇavallabhaḥ |
pūrṇabōdhō vyāsaśiṣyō yatirūpō mahāmatiḥ || 18 ||
durvādigajasiṁhasya tarkaśāstrasya khaṇḍanaḥ |
bauddhāgamavibhēttā ca sāṅkhyaśāstrasya dūṣakaḥ || 19 ||
dvaitaśāstrapraṇētā ca vēdavyāsamatānugaḥ |
pūrṇānandaḥ pūrṇasatvaḥ pūrṇavairāgyasāgaraḥ || 20 ||
aṣṭōttaraśataṁ divyaṁ vāyusūnōrmahātmanaḥ |
yaḥ paṭhēcchraddhayā nityaṁ sarvabandhāt pramucyatē || 21 ||
iti śrīpadmōttarakhaṇḍē śrī hanumān aṣṭōttaraśatanāma stōtram ||
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.