Sri Dakshinamurthy Kavacham (Rudrayamala) – śrī dakṣiṇāmūrti kavacam (rudrayāmalē)


pārvatyuvāca |
namastē:’stu trayīnātha paramānandakāraka |
kavacaṁ dakṣiṇāmūrtēḥ kr̥payā vada mē prabhō || 1 ||

īśvara uvāca |
vakṣyē:’haṁ dēvadēvēśi dakṣiṇāmūrtiravyayam |
kavacaṁ sarvapāpaghnaṁ vēdāntajñānagōcaram || 2 ||

aṇimādi mahāsiddhividhānacaturaṁ śubham |
vēdaśāstrapurāṇāni kavitā tarka ēva ca || 3 ||

bahudhā dēvi jāyantē kavacasya prabhāvataḥ |
r̥ṣirbrahmā samuddiṣṭaśchandō:’nuṣṭubudāhr̥tam || 4 ||

dēvatā dakṣiṇāmūrtiḥ paramātmā sadāśivaḥ |
bījaṁ vēdādikaṁ caiva svāhā śaktirudāhr̥tā |
sarvajñatvē:’pi dēvēśi viniyōgaṁ pracakṣatē || 5 ||

dhyānam –
advandvanētramamalēndukalāvataṁsaṁ
haṁsāvalambita samāna jaṭākalāpam |
ānīlakaṇṭhamupakaṇṭhamunipravīrān
adhyāpayantamavalōkaya lōkanātham ||

kavacam –
ōm | śirō mē dakṣiṇāmūrtiravyāt phālaṁ mahēśvaraḥ |
dr̥śau pātu mahādēvaḥ śravaṇē candraśēkharaḥ || 1 ||

kapōlau pātu mē rudrō nāsāṁ pātu jagadguruḥ |
mukhaṁ gaurīpatiḥ pātu rasanāṁ vēdarūpadhr̥t || 2 ||

daśanāṁ tripuradhvaṁsī cōṣṭhaṁ pannagabhūṣaṇaḥ |
adharaṁ pātu viśvātmā hanū pātu jaganmayaḥ || 3 ||

cubukaṁ dēvadēvastu pātu kaṇṭhaṁ jaṭādharaḥ |
skandhau mē pātu śuddhātmā karau pātu yamāntakaḥ || 4 ||

kucāgraṁ karamadhyaṁ ca nakharān śaṅkaraḥ svayam |
hr̥nmē paśupatiḥ pātu pārśvē paramapūruṣaḥ || 5 ||

madhyamaṁ pātu śarvō mē nābhiṁ nārāyaṇapriyaḥ |
kaṭiṁ pātu jagadbhartā sakthinī kṣca mr̥ḍaḥ svayam || 6 ||

kr̥ttivāsāḥ svayaṁ guhyāmūrū pātu pinākadhr̥t |
jānunī tryambakaḥ pātu jaṅghē pātu sadāśivaḥ || 7 ||

smarāriḥ pātu mē pādau pātu sarvāṅgamīśvaraḥ |
itīdaṁ kavacaṁ dēvi paramānandadāyakam || 8 ||

jñānavāgarthadaṁ vīryamaṇimādivibhūtidam |
āyurārōgyamaiśvaryamapamr̥tyubhayāpaham || 9 ||

prātaḥ kālē śucirbhūtvā trivāraṁ sarvadā japēt |
nityaṁ pūjāsamāyuktaḥ saṁvatsaramatandritaḥ || 10 ||

japēt trisandhyaṁ yō vidvān vēdaśāstrārthapāragaḥ |
gadyapadyaistathā cāpi nāṭakāḥ svayamēva hi |
nirgacchanti mukhāmbhōjātsatyamētanna saṁśayaḥ || 11 ||

iti rudrayāmalē umāmahēśvarasaṁvādē śrī dakṣiṇāmūrti kavacam ||


See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed