Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
pārvatyuvāca |
namastē:’stu trayīnātha paramānandakāraka |
kavacaṁ dakṣiṇāmūrtēḥ kr̥payā vada mē prabhō || 1 ||
īśvara uvāca |
vakṣyē:’haṁ dēvadēvēśi dakṣiṇāmūrtiravyayam |
kavacaṁ sarvapāpaghnaṁ vēdāntajñānagōcaram || 2 ||
aṇimādi mahāsiddhividhānacaturaṁ śubham |
vēdaśāstrapurāṇāni kavitā tarka ēva ca || 3 ||
bahudhā dēvi jāyantē kavacasya prabhāvataḥ |
r̥ṣirbrahmā samuddiṣṭaśchandō:’nuṣṭubudāhr̥tam || 4 ||
dēvatā dakṣiṇāmūrtiḥ paramātmā sadāśivaḥ |
bījaṁ vēdādikaṁ caiva svāhā śaktirudāhr̥tā |
sarvajñatvē:’pi dēvēśi viniyōgaṁ pracakṣatē || 5 ||
dhyānam –
advandvanētramamalēndukalāvataṁsaṁ
haṁsāvalambita samāna jaṭākalāpam |
ānīlakaṇṭhamupakaṇṭhamunipravīrān
adhyāpayantamavalōkaya lōkanātham ||
kavacam –
ōm | śirō mē dakṣiṇāmūrtiravyāt phālaṁ mahēśvaraḥ |
dr̥śau pātu mahādēvaḥ śravaṇē candraśēkharaḥ || 1 ||
kapōlau pātu mē rudrō nāsāṁ pātu jagadguruḥ |
mukhaṁ gaurīpatiḥ pātu rasanāṁ vēdarūpadhr̥t || 2 ||
daśanāṁ tripuradhvaṁsī cōṣṭhaṁ pannagabhūṣaṇaḥ |
adharaṁ pātu viśvātmā hanū pātu jaganmayaḥ || 3 ||
cubukaṁ dēvadēvastu pātu kaṇṭhaṁ jaṭādharaḥ |
skandhau mē pātu śuddhātmā karau pātu yamāntakaḥ || 4 ||
kucāgraṁ karamadhyaṁ ca nakharān śaṅkaraḥ svayam |
hr̥nmē paśupatiḥ pātu pārśvē paramapūruṣaḥ || 5 ||
madhyamaṁ pātu śarvō mē nābhiṁ nārāyaṇapriyaḥ |
kaṭiṁ pātu jagadbhartā sakthinī kṣca mr̥ḍaḥ svayam || 6 ||
kr̥ttivāsāḥ svayaṁ guhyāmūrū pātu pinākadhr̥t |
jānunī tryambakaḥ pātu jaṅghē pātu sadāśivaḥ || 7 ||
smarāriḥ pātu mē pādau pātu sarvāṅgamīśvaraḥ |
itīdaṁ kavacaṁ dēvi paramānandadāyakam || 8 ||
jñānavāgarthadaṁ vīryamaṇimādivibhūtidam |
āyurārōgyamaiśvaryamapamr̥tyubhayāpaham || 9 ||
prātaḥ kālē śucirbhūtvā trivāraṁ sarvadā japēt |
nityaṁ pūjāsamāyuktaḥ saṁvatsaramatandritaḥ || 10 ||
japēt trisandhyaṁ yō vidvān vēdaśāstrārthapāragaḥ |
gadyapadyaistathā cāpi nāṭakāḥ svayamēva hi |
nirgacchanti mukhāmbhōjātsatyamētanna saṁśayaḥ || 11 ||
iti rudrayāmalē umāmahēśvarasaṁvādē śrī dakṣiṇāmūrti kavacam ||
See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.