Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
bhavāmbhōdhipāraṁ nayantaṁ svabhaktā-
-nkr̥pāpūrapūrṇairapāṅgaiḥ svakīyaiḥ |
samastāgamāntapragītāpadānaṁ
sadā dakṣiṇāsyaṁ tamārādhayē:’ham || 1 ||
caturviṁśadarṇasya mantrōttamasya
prajāpāddr̥ḍhaṁ vaśyabhāvaṁ samētya |
prayacchatyaraṁ yaśca vidyāmamōghāṁ
sadā dakṣiṇāsyaṁ tamārādhayē:’ham || 2 ||
jaḍāyāpi vidyāṁ prayacchantamāśu
prapannārtividhvaṁsadakṣābhidhānam |
jarājanmamr̥tyūn harantaṁ pramōdāt
sadā dakṣiṇāsyaṁ tamārādhayē:’ham || 3 ||
yamārādhya padmākṣapadmōdbhavādyāḥ
surāgryāḥ svakāryēṣu śaktā babhūvuḥ |
ramābhāratīpārvatīstūyamānaṁ
sadā dakṣiṇāsyaṁ tamārādhayē:’ham || 4 ||
sudhāsūtibālōllasanmaulibhāgaṁ
sudhākumbhamālālasatpāṇipadmam |
saputraṁ sadāraṁ saśiṣyaṁ savāhaṁ
sadā dakṣiṇāsyaṁ tamārādhayē:’ham || 5 ||
gajāsyāgnibhūsēvyapādāravindaṁ
gajāśvādisampattihētupraṇāmam |
nijānandavārāśirākāsudhāṁśuṁ
śucīndvarkanētraṁ bhajē dakṣiṇāsyam || 6 ||
guṇānṣaṭśamādīnihāmutra bhōgē
viraktiṁ vivēkaṁ dhruvānityayōśca |
mumukṣāṁ ca śīghraṁ labhēta prasādāt
tamānandakandaṁ bhajē dakṣiṇāsyam || 7 ||
jaḍō janmamūkō:’pi yanmantrajaptuḥ
karasparśanātsyātsurācāryatulyaḥ |
tamajñānavārānnidhērvāḍavāgniṁ
mudā sarvakālaṁ bhajē dakṣiṇāsyam || 8 ||
jahau mr̥tyubhītiṁ yadīyāṅghripadmaṁ
sadā pūjayitvā mr̥kaṇḍōstanūjaḥ |
tamadrīndrakanyāsamāśliṣṭadēhaṁ
kr̥pāvārirāśiṁ bhajē dakṣiṇāsyam || 9 ||
purā kāmayānā patiṁ svānurūpāṁ
caritvā tapō duṣkaraṁ śailakanyā |
avāpādarādyā rucā kāmagarvaṁ
harantaṁ tamantarbhajē dakṣiṇāsyam || 10 ||
yadīyāṅghrisēvāparāṇāṁ narāṇāṁ
susādhyā bhavēyurjavātsarvayōgāḥ |
haṭhādyāḥ śivāntā yamādyaṅgayuktā
mudā santataṁ taṁ bhajē dakṣiṇāsyam || 11 ||
vaṭāgasya mūlē vasantaṁ surastrī-
-kadambaiḥ sadā sēvyamānaṁ pramōdāt |
varān kāmitānnamrapaṅktyai diśantaṁ
dayājanmabhūmiṁ bhajē dakṣiṇāsyam || 12 ||
vidhūtābhimānaistanau cakṣurādā-
-vahantvēna samprāpyamēkāgracittaiḥ |
yatīndrairguruśrēṣṭhavijñātatattvai-
-rmahāvākyagūḍhaṁ bhajē dakṣiṇāsyam || 13 ||
śukādyā munīndrā viraktāgragaṇyāḥ
samārādhya yaṁ brahmavidyāmavāpuḥ |
tamalpārcanātuṣṭacētō:’mbujātaṁ
cidānandarūpaṁ bhajē dakṣiṇāsyam || 14 ||
śrutēryuktitaścintanāddhyānayōgā-
-dbhavēdyasya sākṣātkr̥tiḥ puṇyabhājām |
akhaṇḍaṁ sadānandacidrūpamantaḥ
sadāhaṁ mudā taṁ bhajē dakṣiṇāsyam || 15 ||
suvarṇādricāpaṁ ramānāthabāṇaṁ
dinēśēnducakraṁ dharāsyandanāgryam |
vidhiṁ sārathiṁ nāganāthaṁ ca maurvīṁ
prakurvāṇamīśaṁ bhajē dakṣiṇāsyam || 16 ||
karāmbhōruhaiḥ pustakaṁ bōdhamudrāṁ
sudhāpūrṇakumbhaṁ srajaṁ mauktikānām |
dadhānaṁ dharādhīśamaulau śayānaṁ
śaśāṅkārdhacūḍaṁ bhajē dakṣiṇāsyam || 17 ||
kalādānadakṣaṁ tulāśūnyavaktraṁ
śilādātmajēḍyaṁ valārātipūjyam |
jalādyaṣṭamūrtiṁ kalālāpayuktaṁ
phalāliṁ diśantaṁ bhajē dakṣiṇāsyam || 18 ||
yadālōkamātrānnatānāṁ hr̥dabjē
śamādyā guṇāḥ satvaraṁ sambhavanti |
praṇamrālicētaḥsarōjātabhānuṁ
guruṁ taṁ surēḍyaṁ namāmō bhajāmaḥ || 19 ||
pinaddhāni bhaktyākhyasūtrēṇa kaṇṭhē
sadēmāni ratnāni dhattē dr̥ḍhaṁ yaḥ |
mudā muktikāntā drutaṁ taṁ vr̥ṇītē
svayaṁ śāntidāntipramukhyāliyuktā || 20 ||
iti śrījagadguru śrīsaccidānanda śivābhinava nr̥siṁha bhāratī svāmibhiḥ viracitaṁ śrī dakṣiṇāsya bhujaṅgaprayāta stutiḥ ||
See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.