Sri Dakshinamurthy Bhujanga Prayata Stuti – śrī dakṣiṇāsya bhujaṅgaprayāta stutiḥ


bhavāmbhōdhipāraṁ nayantaṁ svabhaktā-
-nkr̥pāpūrapūrṇairapāṅgaiḥ svakīyaiḥ |
samastāgamāntapragītāpadānaṁ
sadā dakṣiṇāsyaṁ tamārādhayē:’ham || 1 ||

caturviṁśadarṇasya mantrōttamasya
prajāpāddr̥ḍhaṁ vaśyabhāvaṁ samētya |
prayacchatyaraṁ yaśca vidyāmamōghāṁ
sadā dakṣiṇāsyaṁ tamārādhayē:’ham || 2 ||

jaḍāyāpi vidyāṁ prayacchantamāśu
prapannārtividhvaṁsadakṣābhidhānam |
jarājanmamr̥tyūn harantaṁ pramōdāt
sadā dakṣiṇāsyaṁ tamārādhayē:’ham || 3 ||

yamārādhya padmākṣapadmōdbhavādyāḥ
surāgryāḥ svakāryēṣu śaktā babhūvuḥ |
ramābhāratīpārvatīstūyamānaṁ
sadā dakṣiṇāsyaṁ tamārādhayē:’ham || 4 ||

sudhāsūtibālōllasanmaulibhāgaṁ
sudhākumbhamālālasatpāṇipadmam |
saputraṁ sadāraṁ saśiṣyaṁ savāhaṁ
sadā dakṣiṇāsyaṁ tamārādhayē:’ham || 5 ||

gajāsyāgnibhūsēvyapādāravindaṁ
gajāśvādisampattihētupraṇāmam |
nijānandavārāśirākāsudhāṁśuṁ
śucīndvarkanētraṁ bhajē dakṣiṇāsyam || 6 ||

guṇānṣaṭśamādīnihāmutra bhōgē
viraktiṁ vivēkaṁ dhruvānityayōśca |
mumukṣāṁ ca śīghraṁ labhēta prasādāt
tamānandakandaṁ bhajē dakṣiṇāsyam || 7 ||

jaḍō janmamūkō:’pi yanmantrajaptuḥ
karasparśanātsyātsurācāryatulyaḥ |
tamajñānavārānnidhērvāḍavāgniṁ
mudā sarvakālaṁ bhajē dakṣiṇāsyam || 8 ||

jahau mr̥tyubhītiṁ yadīyāṅghripadmaṁ
sadā pūjayitvā mr̥kaṇḍōstanūjaḥ |
tamadrīndrakanyāsamāśliṣṭadēhaṁ
kr̥pāvārirāśiṁ bhajē dakṣiṇāsyam || 9 ||

purā kāmayānā patiṁ svānurūpāṁ
caritvā tapō duṣkaraṁ śailakanyā |
avāpādarādyā rucā kāmagarvaṁ
harantaṁ tamantarbhajē dakṣiṇāsyam || 10 ||

yadīyāṅghrisēvāparāṇāṁ narāṇāṁ
susādhyā bhavēyurjavātsarvayōgāḥ |
haṭhādyāḥ śivāntā yamādyaṅgayuktā
mudā santataṁ taṁ bhajē dakṣiṇāsyam || 11 ||

vaṭāgasya mūlē vasantaṁ surastrī-
-kadambaiḥ sadā sēvyamānaṁ pramōdāt |
varān kāmitānnamrapaṅktyai diśantaṁ
dayājanmabhūmiṁ bhajē dakṣiṇāsyam || 12 ||

vidhūtābhimānaistanau cakṣurādā-
-vahantvēna samprāpyamēkāgracittaiḥ |
yatīndrairguruśrēṣṭhavijñātatattvai-
-rmahāvākyagūḍhaṁ bhajē dakṣiṇāsyam || 13 ||

śukādyā munīndrā viraktāgragaṇyāḥ
samārādhya yaṁ brahmavidyāmavāpuḥ |
tamalpārcanātuṣṭacētō:’mbujātaṁ
cidānandarūpaṁ bhajē dakṣiṇāsyam || 14 ||

śrutēryuktitaścintanāddhyānayōgā-
-dbhavēdyasya sākṣātkr̥tiḥ puṇyabhājām |
akhaṇḍaṁ sadānandacidrūpamantaḥ
sadāhaṁ mudā taṁ bhajē dakṣiṇāsyam || 15 ||

suvarṇādricāpaṁ ramānāthabāṇaṁ
dinēśēnducakraṁ dharāsyandanāgryam |
vidhiṁ sārathiṁ nāganāthaṁ ca maurvīṁ
prakurvāṇamīśaṁ bhajē dakṣiṇāsyam || 16 ||

karāmbhōruhaiḥ pustakaṁ bōdhamudrāṁ
sudhāpūrṇakumbhaṁ srajaṁ mauktikānām |
dadhānaṁ dharādhīśamaulau śayānaṁ
śaśāṅkārdhacūḍaṁ bhajē dakṣiṇāsyam || 17 ||

kalādānadakṣaṁ tulāśūnyavaktraṁ
śilādātmajēḍyaṁ valārātipūjyam |
jalādyaṣṭamūrtiṁ kalālāpayuktaṁ
phalāliṁ diśantaṁ bhajē dakṣiṇāsyam || 18 ||

yadālōkamātrānnatānāṁ hr̥dabjē
śamādyā guṇāḥ satvaraṁ sambhavanti |
praṇamrālicētaḥsarōjātabhānuṁ
guruṁ taṁ surēḍyaṁ namāmō bhajāmaḥ || 19 ||

pinaddhāni bhaktyākhyasūtrēṇa kaṇṭhē
sadēmāni ratnāni dhattē dr̥ḍhaṁ yaḥ |
mudā muktikāntā drutaṁ taṁ vr̥ṇītē
svayaṁ śāntidāntipramukhyāliyuktā || 20 ||

iti śrījagadguru śrīsaccidānanda śivābhinava nr̥siṁha bhāratī svāmibhiḥ viracitaṁ śrī dakṣiṇāsya bhujaṅgaprayāta stutiḥ ||


See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed