Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrī bagalā pratyaṅgirā mantrasya nārada r̥ṣiḥ triṣṭup chandaḥ pratyaṅgirā dēvatā hlīṁ bījaṁ hūṁ śaktiḥ hrīṁ kīlakaṁ mama śatrunāśanē viniyōgaḥ ||
mantraḥ –
ōṁ pratyaṅgirāyai namaḥ | pratyaṅgirē sakala kāmān sādhaya mama rakṣāṁ kuru kuru sarvān śatrūn khādaya khādaya māraya māraya ghātaya ghātaya ōṁ hrīṁ phaṭ svāhā ||
kavacam –
bhrāmiṇī stambhinī dēvī kṣōbhiṇī mōhinī tathā |
saṁhāriṇī drāviṇī ca jr̥mbhiṇī raudrarūpiṇī || 1 ||
ityaṣṭau śaktayō dēvi śatrupakṣē niyōjitāḥ |
dhārayēt kaṇṭhadēśē ca sarvaśatruvināśinī || 2 ||
ōṁ hrīṁ bhrāmiṇī mama śatrūn bhrāmaya bhrāmaya ōṁ hrīṁ svāhā |
ōṁ hrīṁ stambhinī mama śatrūn stambhaya stambhaya ōṁ hrīṁ svāhā |
ōṁ hrīṁ kṣōbhiṇī mama śatrūn kṣōbhaya kṣōbhaya ōṁ hrīṁ svāhā |
ōṁ hrīṁ mōhinī mama śatrūn mōhaya mōhaya ōṁ hrīṁ svāhā |
ōṁ hrīṁ saṁhāriṇī mama śatrūn saṁhāraya saṁhāraya ōṁ hrīṁ svāhā |
ōṁ hrīṁ drāviṇī mama śatrūn drāvaya drāvaya ōṁ hrīṁ svāhā |
ōṁ hrīṁ jr̥mbhiṇī mama śatrūn jr̥mbhaya jr̥mbhaya ōṁ hrīṁ svāhā |
ōṁ hrīṁ raudrī mama śatrūn santāpaya santāpaya ōṁ hrīṁ svāhā || 3 ||
phalaśrutiḥ –
iyaṁ vidyā mahāvidyā sarvaśatrunivāriṇī |
dhāritā sādhakēndrēṇa sarvān duṣṭān vināśayēt || 4 ||
trisandhyamēkasandhyaṁ vā yaḥ paṭhēt sthiramānasaḥ |
na tasya durlabhaṁ lōkē kalpavr̥kṣa iva sthitaḥ || 5 ||
yaṁ yaṁ spr̥śati hastēna yaṁ yaṁ paśyati cakṣuṣā |
sa ēva dāsatāṁ yāti sārātsārāmimaṁ manum || 6 ||
iti śrīrudrayāmalē śivapārvatisaṁvādē śrī bagalā pratyaṅgirā kavacam ||
See more śrī pratyaṅgirā stōtrāṇi for chanting.
See more dēvī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.