Sri Ayyappa Sharanu Ghosha 2 – śrī ayyappa śaraṇughōṣa 2


ōṁ śrī svāmiyē śaraṇaṁ ayyappā ||

harihara sutanē
kannimūla gaṇapati bhagavānē
śakti vaḍivēlan sōdaranē
mālikaippurattu mañjamma dēvi lōkamātāvē
vāvaran svāmiyē
karuppanna svāmiyē
pēriya kaḍutta svāmiyē
tiriya kaḍutta svāmiyē
vana dēvatamārē || 10

durgā bhagavati mārē
accan kōvil arasē
anādha rakṣaganē
annadāna prabhuvē
accaṁ tavirpavanē
ambalatu arasē
abhaya dāyakanē
ahandai alippavanē
aṣṭasiddhi dāyaganē
andmōrai ādarikkum daivamē || 20

aluthayil vāsanē
āryaṅgāvu ayyāvē
āpadbāndhavanē
ānanda jyōtiyē
ātma svarūpiyē
ānaimukhan tambiyē
irumuḍi priyanē
innalai tīrpavanē
iha para sukha dāyakanē
hr̥daya kamala vāsanē || 30

īḍilā inbam alippavanē
umaiyaval bālaganē
ūmaikku arul purindavanē
ūlvinai akaṭruvōnē
ūkkam alippavanē
ēngum niraindōnē
ēnillā rūpanē
ēn kula daivamē
ēn gurunāthanē
ērumēli vālum kirāta -śāstāvē || 40

ēngum nirainda nāda brahmamē
ēllōrkum arul puribavanē
ēṭrumānūrappan maganē
ēkānta vāsiyē
ēlaikkarul puriyum īsanē
aindumalai vāsanē
aiyyangal tīrpavanē
ōppilā māṇikkamē
ōṅkāra parabrahmamē
kaliyuga varadanē || 50

kankanḍa daivamē
kambankuḍikuḍaiya nāthanē
karuṇā samudramē
karpūra jyōtiyē
śabari giri vāsanē
śatru saṁhāra mūrtiyē
śaraṇāgata rakṣaganē
śaraṇa ghōṣa priyanē
śabarikku arul purindavanē
śambhukumāranē || 60

satya svarūpanē
saṅkaṭam tīrpavanē
sañjalam alippavanē
ṣaṇmukha sōdaranē
dhanvantari mūrtiyē
nambimōrai kākkum daivamē
nartana priyanē
pandhala rājakumāranē
pambai bālakanē
paraśurāma pūjitanē || 70

bhaktajana rakṣaganē
bhaktavatsalanē
paramaśivan putranē
pambā vāsanē
parama dayālanē
maṇikanda pōrulē
makara jyōtiyē
vaikkattappan maganē
kānaka vāsanē
kulattu pulai bālakanē || 80

guruvāyūrappan maganē
kaivalya pada dāyakanē
jāti mata bhēdam illadavanē
śivaśakti aikya svarūpanē
sēvippavarku ānanda mūrtiyē
duṣṭar bhayam nīkkuvōnē
dēvādi dēvanē
dēvargal tuyaram tīrthavanē
dēvēndra pūjitanē
nārāyaṇan maindanē || 90

nēyyabhiṣēka priyanē
praṇava svarūpanē
pāpa saṁhāra mūrtiyē
pāyasanna priyanē
vanpuli vāhananē
varapradāyakanē
bhāgavatōttamanē
pōnnambala vāsanē
mōhini sutanē
mōhana rūpanē || 100

villāḍi vīranē
vīramaṇi kaṇṭhanē
sadguru nāthanē
sarva rōganivarakanē
saccidānanda svarūpanē
sarvābhīṣṭha dāyakanē
śāśvatapadam alippavanē
padinēṭṭām paḍikkuḍayanādhanē || 108


See more śrī ayyappā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed