Navagraha Karavalamba Stotram – navagraha karāvalamba stōtram


(dhanyavādaḥ – śrī pī.vī.ār.narasiṁhā rāvu mahōdayaḥ)

jyōtīśa dēva bhuvanatraya mūlaśaktē
gōnātha bhāsura surādibhirīḍyamāna |
nr̥̄ṇāṁśca vīryavaradāyaka ādidēva
āditya vēdya mama dēhi karāvalambam || 1 ||

nakṣatranātha sumanōhara śītalāṁśō
śrībhārgavīpriyasahōdara śvētamūrtē |
kṣīrābdhijāta rajanīkara cāruśīla
śrīmacchaśāṅka mama dēhi karāvalambam || 2 ||

rudrātmajāta budhapūjita raudramūrtē
brahmaṇya maṅgala dharātmaja buddhiśālin |
rōgārtihāra r̥ṇamōcaka buddhidāyin
śrībhūmijāta mama dēhi karāvalambam || 3 ||

sōmātmajāta surasēvita saumyamūrtē
nārāyaṇapriya manōhara divyakīrtē |
dhīpāṭavaprada supaṇḍita cārubhāṣin
śrīsaumyadēva mama dēhi karāvalambam || 4 ||

vēdāntadhītipariṣikta budhādivēdya
brahmādivandita gurō surasēvitāṅghrē |
yōgīśa brahmaguṇabhūṣita viśvayōnē
vāgīśa dēva mama dēhi karāvalambam || 5 ||

ullāsadāyaka kavē bhr̥guvaṁśajāta
lakṣmīsahōdara kalātmaka bhāgyadāyin |
kāmādirāgakara daityagurō suśīla
śrīśukradēva mama dēhi karāvalambam || 6 ||

dvēṣaiṣaṇārahita śāśvata kālarūpa
chāyāsunandana yamāgraja krūracēṣṭa |
kaṣṭādyaniṣṭakara dhīvara mandagāmin
mārtāṇḍajāta mama dēhi karāvalambam || 7 ||

mārtāṇḍapūrṇaśaśimardaka raudravēṣa
sarpādhinātha surabhīkara daityajanma |
gōmēdhikābharaṇabhāsita bhaktidāyin
śrīrāhudēva mama dēhi karāvalambam || 8 ||

ādityasōmaparipīḍaka citravarṇa
hē siṁhikātanaya vīra bhujaṅganātha |
mandasya mukhyasakha dhīvara muktidāyin
śrīkētudēva mama dēhi karāvalambam || 9 ||

mārtāṇḍa candra kuja saumya br̥haspatīnāṁ
śukrasya bhāskarasutasya ca rāhumūrtēḥ |
kētōśca yaḥ paṭhati bhūri karāvalamba-
-stōtraṁ sa yātu sakalāṁśca manōrathārān || 10 ||

iti śrīnarasiṁharāv śarma kr̥ta navagraha karāvalamba stōtram |


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed