Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
āstāṁ tāvadiyaṁ prasūtisamayē durvāraśūlavyathā
nairujyaṁ tanuśōṣaṇaṁ malamayī śayyā ca sāṁvatsarī |
ēkasyāpi na garbhabhārabharaṇaklēśasya yasya kṣamaḥ
dātuṁ niṣkr̥timunnatō:’pi tanayastasyai jananyai namaḥ || 1 ||
gurukulamupasr̥tya svapnakālē tu dr̥ṣṭvā
yatisamucitavēṣaṁ prārudō māṁ tvamuccaiḥ |
gurukulamatha sarvaṁ prārudattē samakṣaṁ
sapadi caraṇayōstē mātarastu praṇāmaḥ || 2 ||
na dattaṁ mātastē maraṇasamayē tōyamapi vā
svadhā vā nō dattā maraṇadivasē śrāddhavidhinā |
na japtō mātastē maraṇasamayē tārakamanuḥ
akālē samprāptē mayi kuru dayāṁ mātaratulām || 3 ||
muktāmaṇistvaṁ nayanaṁ mamēti
rājēti jīvēti ciraṁ suta tvam |
ityuktavatyāstava vāci mātaḥ
dadāmyahaṁ taṇḍulamēṣa śuṣkam || 4 ||
ambēti tātēti śivēti tasmin
prasūtikālē yadavōca uccaiḥ |
kr̥ṣṇēti gōvinda harē mukundē-
-tyahō jananyai racitō:’yamañjaliḥ || 5 ||
iti śrīmacchaṅkarācārya viracitaṁ mātr̥ pañcakam ||
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.