Mahanyasam 9. Dashanga Raudrikaranam – 9) daśāṅgaraudrīkaraṇam


atha daśāṅgaraudrīkaraṇam ||

(* paddhatipāṭhaḥ – ādau praṇavamuccārya vyāhṛtiḥ praṇavaṃ tataḥ |
bījamantraṃ samuccārya mantrānte bījamuccaret ||
lalāṭa netra karṇeṣu mukhe bāhvośca nāsike |
jaṭhare nābhi mūrdhnośca pādayordaśadaihikam |
bījamantraṃ samuccārya mantrānte bījamuccaret || *)

oṃ bhūrbhuva̱ssuva̍: | oṃ oṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
trā̱tāra̱mindra̍ mavi̱tāra̱mindra̱g̱ṃ have̍ have su̱hava̱g̱ṃ śūra̱mindra̎m |
hu̱ve nu śa̱kraṃ pu̍ruhū̱tamindragg̍ sva̱sti no̍ ma̱ghavā̍ dhā̱tvindra̍: ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | oṃ oṃ |
pūrvadigbhāge lalāṭasthāne indrāya namaḥ || 1 ||

// (tai.saṃ.1-6-12-50) trātāraṃ, indraṃ, avitāraṃ, indraṃ, have-have, su-havaṃ, śūraṃ, indraṃ, huve, nu, śakraṃ, puru-hūtaṃ, indraṃ, svasti, naḥ, magha-vā, dhātu, indraḥ //

oṃ bhūrbhuva̱ssuva̍: | oṃ naṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
tvaṃ no̍ agne̱ varu̍ṇasya vi̱dvānde̱vasya̱ heḍo’va̍ yāsisīṣṭhāḥ |
yaji̍ṣṭho̱ vahni̍tama̱: śośu̍cāno̱ viśvā̱ dveṣāg̍ṃsi̱ pramu̍mugdhya̱smat ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | naṃ oṃ |
āgneyadigbhāge netrayosthāne agnaye namaḥ || 2 ||

// (tai.saṃ.2-5-12-72) tvaṃ, naḥ, agne, varuṇasya, vidvān, devasya, heḍaḥ, ava, yāsisīṣṭhāḥ, yajiṣṭhaḥ, vahni-tamaḥ, śośucānaḥ, viśvā, dveṣāṃsi, pra, mumugdhi, asmat //

oṃ bhūrbhuva̱ssuva̍: | oṃ moṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
su̱gaṃ na̱: panthā̱mabha̍yaṃ kṛṇotu | yasmi̱nnakṣa̍tre ya̱ma eti̱ rājā̎ |
yasmi̍nnenama̱bhyaṣi̍ñcanta de̱vāḥ | tada̍sya ci̱tragṃ ha̱viṣā̍ yajāma ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | moṃ oṃ |
dakṣiṇadigbhāge karṇayosthāne yamāya namaḥ || 3 ||

// (tai.brā.3-1-2-11-23) sugaṃ, naḥ, panthāṃ, abhayaṃ, kṛṇotu, yasmin, nakṣatre, yama, eti, rājā, yasmin, enaṃ, abhyaṣiñcanta, devāḥ, tat, asya, citraṃ, haviṣā, yajāma //

oṃ bhūrbhuva̱ssuva̍: | oṃ bhaṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
asu̍nvanta̱maya̍jamānamiccha ste̱nasye̱tyāntaska̍ra̱syānve̍ṣi |
a̱nyama̱smadi̍ccha̱ sā ta̍ i̱tyā namo̍ devi nir.ṛte̱ tubhya̍mastu ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | bhaṃ oṃ |
nir.ṛtidigbhāge mukhasthāne nir.ṛtaye namaḥ || 4 ||

// (tai.saṃ.4-2-5-21) asunvantaṃ, ayajamānaṃ, iccha, stenasya, ityāṃ, taskarasya, anu, eṣi, anyaṃ, asmat, iccha, sā, te, ityā, namaḥ, devi, niḥ-ṛte, tubhyaṃ, astu //

oṃ bhūrbhuva̱ssuva̍: | oṃ gaṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
tattvā̍ yāmi̱ brahma̍ṇā̱ vanda̍māna̱stadā śā̎ste̱ yaja̍māno ha̱virbhi̍: |
ahe̍ḍamāno varuṇe̱ha bo̱dhyuru̍śagṃsa̱ mā na̱ āyu̱: pramo̍ṣīḥ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | gaṃ oṃ |
paścimadigbhāge bāhvosthāne varuṇāya namaḥ || 5 ||

// (tai.saṃ.2-1-11-65) tat, tvā, yāmi, brahmaṇā, vandamānaḥ, tat, ā, śāste, yajamānaḥ, haviḥ-bhiḥ, aheḍamānaḥ, varuṇa, iha, bodhi, uru-śaṃsa, mā, naḥ, āyuḥ, pra, moṣīḥ //

oṃ bhūrbhuva̱ssuva̍: | oṃ vaṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
ā no̍ ni̱yudbhi̍: śa̱tinī̍bhiradhva̱ragṃ sa̍ha̱sriṇī̍bhi̱rupa̍ yāhi ya̱jñam |
vāyo̍ a̱smin ha̱viṣi̍ mādayasva yū̱yaṃ pā̍ta sva̱stibhi̱: sadā̍ naḥ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | vaṃ oṃ |
vāyavyadigbhāge nāsikāsthāne vāyave namaḥ || 6 ||

// (tai.brā.2-8-1-2) ā, naḥ, niyudbhiḥ, śatinībhiḥ, adhvaraṃ, sahasriṇibhiḥ, upa, yāhi, yajñaṃ, vāyo, asmin, haviṣi, mādayasva, yūyaṃ, pāta, svastibhiḥ, sadā, naḥ //

oṃ bhūrbhuva̱ssuva̍: | oṃ teṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
va̱yagṃ so̍ma vra̱te tava̍ | mana̍sta̱nūṣu̱ bibhra̍taḥ |
pra̱jāva̍nto aśīmahi | i̱ndrā̱ṇī de̱vī su̱bhagā̍ su̱patnī̎ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | teṃ oṃ |
uttaradigbhāge jaṭharasthāne kuberāya namaḥ || 7 ||

// (tai.brā.2-4-2-18) vayaṃ, soma, vrate, tava, manaḥ, tanūṣu, bibhrataḥ, prajāvantaḥ, aśīmahi, indrāṇī, devī, subhagā, supatnī //

oṃ bhūrbhuva̱ssuva̍: | oṃ ruṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
tamīśā̎na̱ṃ jaga̍tasta̱sthuṣa̱spati̎ṃ dhiyaṃ ji̱nvamava̍se hūmahe va̱yam |
pū̱ṣā no̱ yathā̱ veda̍sā̱masa̍dvṛ̱dhe ra̍kṣi̱tā pā̱yurada̍bdhaḥ sva̱staye̎ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | ruṃ oṃ |
īśānyadigbhāge nābhisthāne īśānāya namaḥ || 8 ||

// (ṛ.ve.1-89-5) taṃ, īśānaṃ, jagataḥ, tasthuṣaḥ, patiṃ, dhiyaṃ-jinvaṃ, avase, hūmahe, vayaṃ, pūṣā, naḥ, yathā, vedasāṃ, asat, vṛdhe, rakṣitā, pāyuḥ, adabdhaḥ, svastaye //

oṃ bhūrbhuva̱ssuva̍: | oṃ drāṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
a̱sme ru̱drā me̱hanā̱ parva̍tāso vṛtra̱hatye̱ bhara̍hūtau sa̱joṣā̎: |
yaḥ śaṃsa̍te stuva̱te dhāyi̍ pa̱jra indra̍jyeṣṭhā a̱smāṃ a̍vantu de̱vāḥ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | drāṃ oṃ |
ūrdhvadigbhāge mūrdhnisthāne ākāśāya namaḥ || 9 ||

// (ṛ.ve.8-63-12) asme, rudrāḥ, mehanā, parvatāsaḥ, vṛtra-hatye, bhara-hūtau, sa-joṣāḥ, yaḥ, śaṃsate, stuvate, dhāyi, pajraḥ, indra-jyeṣṭhāḥ, asmān, avantu, devāḥ //

oṃ bhūrbhuva̱ssuva̍: | oṃ yaṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
syo̱nā pṛ̍thivi̱ bhavā̍nṛkṣa̱rā ni̱veśa̍nī |
yacchā̍ na̱: śarma̍ sa̱prathā̎: ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | yaṃ oṃ |
adhodigbhāge pādasthāne pṛthivyai namaḥ || 10 ||
[-apa upaspṛśya-]

// (tai.ā.e.kā.2-15) syonā, pṛthivi, bhavān, ṛkṣarā, niveśanī, yacchā, naḥ, śarma, suprathāḥ //

(* paddhatipāṭhaḥ – praṇavaṃ vyāhṛtīrbījaṃ śambhave ca tataḥ param |
diṅmantraṃ śambhave cāntaṃ bījaṃ praṇavamuccaret || *)


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed