Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
atha daśāṅgaraudrīkaraṇam ||
(* paddhatipāṭhaḥ – ādau praṇavamuccārya vyāhṛtiḥ praṇavaṃ tataḥ |
bījamantraṃ samuccārya mantrānte bījamuccaret ||
lalāṭa netra karṇeṣu mukhe bāhvośca nāsike |
jaṭhare nābhi mūrdhnośca pādayordaśadaihikam |
bījamantraṃ samuccārya mantrānte bījamuccaret || *)
oṃ bhūrbhuva̱ssuva̍: | oṃ oṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
trā̱tāra̱mindra̍ mavi̱tāra̱mindra̱g̱ṃ have̍ have su̱hava̱g̱ṃ śūra̱mindra̎m |
hu̱ve nu śa̱kraṃ pu̍ruhū̱tamindragg̍ sva̱sti no̍ ma̱ghavā̍ dhā̱tvindra̍: ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | oṃ oṃ |
pūrvadigbhāge lalāṭasthāne indrāya namaḥ || 1 ||
// (tai.saṃ.1-6-12-50) trātāraṃ, indraṃ, avitāraṃ, indraṃ, have-have, su-havaṃ, śūraṃ, indraṃ, huve, nu, śakraṃ, puru-hūtaṃ, indraṃ, svasti, naḥ, magha-vā, dhātu, indraḥ //
oṃ bhūrbhuva̱ssuva̍: | oṃ naṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
tvaṃ no̍ agne̱ varu̍ṇasya vi̱dvānde̱vasya̱ heḍo’va̍ yāsisīṣṭhāḥ |
yaji̍ṣṭho̱ vahni̍tama̱: śośu̍cāno̱ viśvā̱ dveṣāg̍ṃsi̱ pramu̍mugdhya̱smat ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | naṃ oṃ |
āgneyadigbhāge netrayosthāne agnaye namaḥ || 2 ||
// (tai.saṃ.2-5-12-72) tvaṃ, naḥ, agne, varuṇasya, vidvān, devasya, heḍaḥ, ava, yāsisīṣṭhāḥ, yajiṣṭhaḥ, vahni-tamaḥ, śośucānaḥ, viśvā, dveṣāṃsi, pra, mumugdhi, asmat //
oṃ bhūrbhuva̱ssuva̍: | oṃ moṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
su̱gaṃ na̱: panthā̱mabha̍yaṃ kṛṇotu | yasmi̱nnakṣa̍tre ya̱ma eti̱ rājā̎ |
yasmi̍nnenama̱bhyaṣi̍ñcanta de̱vāḥ | tada̍sya ci̱tragṃ ha̱viṣā̍ yajāma ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | moṃ oṃ |
dakṣiṇadigbhāge karṇayosthāne yamāya namaḥ || 3 ||
// (tai.brā.3-1-2-11-23) sugaṃ, naḥ, panthāṃ, abhayaṃ, kṛṇotu, yasmin, nakṣatre, yama, eti, rājā, yasmin, enaṃ, abhyaṣiñcanta, devāḥ, tat, asya, citraṃ, haviṣā, yajāma //
oṃ bhūrbhuva̱ssuva̍: | oṃ bhaṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
asu̍nvanta̱maya̍jamānamiccha ste̱nasye̱tyāntaska̍ra̱syānve̍ṣi |
a̱nyama̱smadi̍ccha̱ sā ta̍ i̱tyā namo̍ devi nir.ṛte̱ tubhya̍mastu ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | bhaṃ oṃ |
nir.ṛtidigbhāge mukhasthāne nir.ṛtaye namaḥ || 4 ||
// (tai.saṃ.4-2-5-21) asunvantaṃ, ayajamānaṃ, iccha, stenasya, ityāṃ, taskarasya, anu, eṣi, anyaṃ, asmat, iccha, sā, te, ityā, namaḥ, devi, niḥ-ṛte, tubhyaṃ, astu //
oṃ bhūrbhuva̱ssuva̍: | oṃ gaṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
tattvā̍ yāmi̱ brahma̍ṇā̱ vanda̍māna̱stadā śā̎ste̱ yaja̍māno ha̱virbhi̍: |
ahe̍ḍamāno varuṇe̱ha bo̱dhyuru̍śagṃsa̱ mā na̱ āyu̱: pramo̍ṣīḥ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | gaṃ oṃ |
paścimadigbhāge bāhvosthāne varuṇāya namaḥ || 5 ||
// (tai.saṃ.2-1-11-65) tat, tvā, yāmi, brahmaṇā, vandamānaḥ, tat, ā, śāste, yajamānaḥ, haviḥ-bhiḥ, aheḍamānaḥ, varuṇa, iha, bodhi, uru-śaṃsa, mā, naḥ, āyuḥ, pra, moṣīḥ //
oṃ bhūrbhuva̱ssuva̍: | oṃ vaṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
ā no̍ ni̱yudbhi̍: śa̱tinī̍bhiradhva̱ragṃ sa̍ha̱sriṇī̍bhi̱rupa̍ yāhi ya̱jñam |
vāyo̍ a̱smin ha̱viṣi̍ mādayasva yū̱yaṃ pā̍ta sva̱stibhi̱: sadā̍ naḥ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | vaṃ oṃ |
vāyavyadigbhāge nāsikāsthāne vāyave namaḥ || 6 ||
// (tai.brā.2-8-1-2) ā, naḥ, niyudbhiḥ, śatinībhiḥ, adhvaraṃ, sahasriṇibhiḥ, upa, yāhi, yajñaṃ, vāyo, asmin, haviṣi, mādayasva, yūyaṃ, pāta, svastibhiḥ, sadā, naḥ //
oṃ bhūrbhuva̱ssuva̍: | oṃ teṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
va̱yagṃ so̍ma vra̱te tava̍ | mana̍sta̱nūṣu̱ bibhra̍taḥ |
pra̱jāva̍nto aśīmahi | i̱ndrā̱ṇī de̱vī su̱bhagā̍ su̱patnī̎ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | teṃ oṃ |
uttaradigbhāge jaṭharasthāne kuberāya namaḥ || 7 ||
// (tai.brā.2-4-2-18) vayaṃ, soma, vrate, tava, manaḥ, tanūṣu, bibhrataḥ, prajāvantaḥ, aśīmahi, indrāṇī, devī, subhagā, supatnī //
oṃ bhūrbhuva̱ssuva̍: | oṃ ruṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
tamīśā̎na̱ṃ jaga̍tasta̱sthuṣa̱spati̎ṃ dhiyaṃ ji̱nvamava̍se hūmahe va̱yam |
pū̱ṣā no̱ yathā̱ veda̍sā̱masa̍dvṛ̱dhe ra̍kṣi̱tā pā̱yurada̍bdhaḥ sva̱staye̎ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | ruṃ oṃ |
īśānyadigbhāge nābhisthāne īśānāya namaḥ || 8 ||
// (ṛ.ve.1-89-5) taṃ, īśānaṃ, jagataḥ, tasthuṣaḥ, patiṃ, dhiyaṃ-jinvaṃ, avase, hūmahe, vayaṃ, pūṣā, naḥ, yathā, vedasāṃ, asat, vṛdhe, rakṣitā, pāyuḥ, adabdhaḥ, svastaye //
oṃ bhūrbhuva̱ssuva̍: | oṃ drāṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
a̱sme ru̱drā me̱hanā̱ parva̍tāso vṛtra̱hatye̱ bhara̍hūtau sa̱joṣā̎: |
yaḥ śaṃsa̍te stuva̱te dhāyi̍ pa̱jra indra̍jyeṣṭhā a̱smāṃ a̍vantu de̱vāḥ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | drāṃ oṃ |
ūrdhvadigbhāge mūrdhnisthāne ākāśāya namaḥ || 9 ||
// (ṛ.ve.8-63-12) asme, rudrāḥ, mehanā, parvatāsaḥ, vṛtra-hatye, bhara-hūtau, sa-joṣāḥ, yaḥ, śaṃsate, stuvate, dhāyi, pajraḥ, indra-jyeṣṭhāḥ, asmān, avantu, devāḥ //
oṃ bhūrbhuva̱ssuva̍: | oṃ yaṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
syo̱nā pṛ̍thivi̱ bhavā̍nṛkṣa̱rā ni̱veśa̍nī |
yacchā̍ na̱: śarma̍ sa̱prathā̎: ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | yaṃ oṃ |
adhodigbhāge pādasthāne pṛthivyai namaḥ || 10 ||
[-apa upaspṛśya-]
// (tai.ā.e.kā.2-15) syonā, pṛthivi, bhavān, ṛkṣarā, niveśanī, yacchā, naḥ, śarma, suprathāḥ //
(* paddhatipāṭhaḥ – praṇavaṃ vyāhṛtīrbījaṃ śambhave ca tataḥ param |
diṅmantraṃ śambhave cāntaṃ bījaṃ praṇavamuccaret || *)
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.