Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
vā̱ma̱devā̱ya na̍maḥ – snānam |
|| pañcāmṛtasnānam ||
atha (pañcāmṛta snānaṃ) pañcāmṛtadevatābhyo namaḥ |
dhyānāvāhanādi ṣoḍaśopacārapūjāssamarpayāmi |
śrī rudra prītyarthaṃ pañcāmṛtasnānaṃ kariṣyāmaḥ |
kṣīram –
ā pyā̍yasva̱ same̍tu te vi̱śvata̍: soma̱ vṛṣṇi̍yam |
bhavā̱ vāja̍sya saṅga̱the ||
śrī rudrāya namaḥ kṣīreṇa snapayāmi |
// (tai.saṃ.3-2-5-18) ā, pyāyasva, saṃ, etu, te, viśvataḥ, soma, vṛṣṇiyaṃ, bhava, vājasya, saṃ-gathe //
dadhi –
da̱dhi̱krāvṇṇo̍ akāriṣaṃ ji̱ṣṇoraśva̍sya vā̱jina̍: |
su̱ra̱bhi no̱ mukhā̍ kara̱tpraṇa̱ āyūg̍ṃṣi tāriṣat ||
śrī rudrāya namaḥ | dadhnā snapayāmi |
// (tai.saṃ. 7-4-19-50) dadhi, krāv-ṇṇaḥ, akāriṣaṃ, jiṣṇoḥ, aśvasya, vājinaḥ, surabhi, naḥ, mukhā, karat, pra-naḥ, āyūṃṣi, tāriṣat //
ājyam –
śu̱krama̍si̱ jyoti̍rasi̱ tejo̍si de̱vova̍: savi̱totpu̍nā̱tvacchi̍dreṇa pa̱vitre̍ṇa̱ vaso̱: sūrya̍sya ra̱śmibhi̍: ||
śrī rudrāya namaḥ | ājyena snapayāmi |
// (tai.saṃ. 1-1-10-18), śukraṃ, asi, jyotiḥ, asi, tejaḥ, asi, devaḥ, vaḥ, savitā, ut, punātu, acchidreṇa, pavitreṇa, vasoḥ, sūryasya, raśmi-bhiḥ //
madhu –
madhu̱ vātā̍ ṛtāya̱te madhu̍ kṣaranti̱ sindha̍vaḥ |
mādhvī̎rnaḥ sa̱ntvoṣa̍dhīḥ ||
madhu̱ nakta̍mu̱toṣa̍si̱ madhu̍ma̱tpārthi̍va̱g̱ṃ raja̍: |
madhu̱ dyaura̍stu naḥ pi̱tā ||
madhu̍mānno̱ vana̱spati̱rmadhu̍māgṃ astu̱ sūrya̍: |
mādhvī̱rgāvo̍ bhavantu naḥ ||
śrī rudrāya namaḥ | madhunā snapayāmi |
// (tai.saṃ. 4-2-9-38) madhu, vātāḥ, ṛta-yate, madhu, kṣaranti, sindhavaḥ, mādhvīḥ, naḥ, santu, oṣadhīḥ, madhu, naktaṃ, uta, uṣasi, madhu-mat, pārthivaṃ, rajaḥ, madhu, dyauḥ, astu, naḥ, pitā, madhu-mān, naḥ, vanaspatiḥ, madhu-mān, astu, sūryaḥ, mādhvīḥ, gāvaḥ, bhavantu, naḥ //
śarkara –
svā̱duḥ pa̍vasva di̱vyāya̱ janma̍ne |
svā̱durindrā̍ya su̱havī̍tu̱ nāmne̎ |
svā̱durmi̱trāya̱ varu̍ṇāya vā̱yave̱ |
bṛha̱spata̍ye̱ madhu̍mā̱gṃ adā̎bhyaḥ ||
śrī rudrāya namaḥ | śarkarayā snapayāmi |
// (ṛ.ve.9-85-6) svāduḥ, pavasva, divyāya, janmane, svāduḥ, indrāya, suhavītu nāmne, svāduḥ, mitrāya, varuṇāya, vāyave, bṛhaspataye, madhu-mān, adābhyaḥ //
śrī rudrāya namaḥ | pañcāmṛta snānaṃ samarpayāmi |
|| vividha dravyābhiṣekam ||
śaṅkhodakam –
āpo̱ hiṣṭhā ma̍yo̱bhuva̱stā na̍ ū̱rje da̍dhātana |
ma̱he raṇā̍ya̱ cakṣa̍se ||
yo va̍: śi̱vata̍mo rasa̱stasya̍ bhājayate̱ha na̍: |
u̱śa̱tīri̍va mā̱ta̍raḥ ||
tasmā̱ ara̍ṃ gamāma vo̱ yasya̱ kṣayā̍ya̱ jinva̍tha |
āpo̍ ja̱naya̍thā ca naḥ ||
śrī rudrāya namaḥ | śaṅkhodakena snapayāmi ||
// (tai.saṃ. 7-4-19-50) āpaḥ, hi, stha, mayaḥ-bhuvaḥ, tāḥ, naḥ, ūrje, dadhātana, mahe, raṇāya, cakṣase, yaḥ, vaḥ, śiva-tamaḥ, rasaḥ, tasya, bhājayata, iha, naḥ, uśatīḥ, iva, mātaraḥ, tasmai, araṃ, gamāma, vaḥ, yasya, kṣayāya, jinvatha, āpaḥ, janayatha, ca, naḥ //
phalodakam –
yāḥ pha̱linī̱ryā a̍pha̱lā a̍pu̱ṣpāyāśca̍ pu̱ṣpiṇī̎: |
bṛha̱spati̍ prasūtā̱stā no̍ muñca̱ntvagṃha̍saḥ ||
śrī rudrāya namaḥ | phalodakena snapayāmi |
// (tai.saṃ.4-2-6-27) yāḥ, phalinīḥ, yāḥ, aphalāḥ, apuṣpāḥ, yāḥ, ca, puṣpiṇīḥ, bṛhaspati-prasūtāḥ, tāḥ, naḥ, muñcantu, aṃ-hasaḥ //
gandhodakam –
ga̱ndha̱dvā̱rāṃ du̍rādha̱rṣā̱ṃ ni̱tyapu̍ṣṭāṃ karī̱ṣiṇī̎m |
ī̱śvarī̍gṃ sarva̍bhūtā̱nā̱ṃ tāmi̱hopa̍hvaye̱ śriyam ||
śrī rudrāya namaḥ | gandhodakena snapayāmi |
// (tai.ā.10-1-10) gandha-dvārāṃ, durādharṣāṃ, nitya-puṣṭāṃ, karīṣiṇīṃ, īśvarīṃ, sarvabhūtānāṃ, tāṃ, iha, upahvaye, śriyaṃ //
puṣpodakam –
yo̍’pāṃ puṣpa̱ṃ veda̍ |
puṣpa̍vān pra̱jāvā̎n paśu̱mān bha̍vati |
ca̱ndramā̱ vā a̱pāṃ puṣpa̎m |
puṣpa̍vān pra̱jāvā̎n paśu̱mān bha̍vati ||
śrī rudrāya namaḥ | puṣpodakena snapayāmi |
// (tai.ā.1-22-78) yaḥ, apāṃ, puṣpaṃ, veda, puṣpa-vān, prajā-vān, paśu-mān, bhavati, candrama, vā, apāṃ, puṣpaṃ, puṣpa-vān, prajā-vān, paśu-mān, bhavati //
akṣatodakam –
āya̍ne te pa̱rāya̍ṇe̱ dūrvā̍ rohantu pu̱ṣpiṇī̍: |
hra̱dāśca̍ pu̱ṇḍarī̍kāṇi samu̱drasya̍ gṛ̱hā i̱me ||
śrī rudrāya namaḥ | akṣatodakena snapayāmi |
// (ṛ.ve.10-142-8) ā-ayane, te, parā-ayane, dūrvāḥ, rohantu, puṣpiṇīḥ, hradāḥ, ca, puṇḍarīkāṇi, samudrasya, gṛhāḥ, ime //
suvarṇodakam –
tathsu̱varṇa̱g̱ṃ hira̍ṇyamabhavat |
tathsu̱varṇa̍sya̱ hira̍ṇyasya̱ janma̍ |
ya e̱vagṃ su̱varṇa̍sya̱ hira̍ṇyasya̱ janma̱ ve̍da |
su̱varṇa̍ ā̱tmanā̍ bhavati ||
śrī rudrāya namaḥ | suvarṇodakena snapayāmi |
// (tai.brā.2-2-4-5-25) tat, suvarṇaṃ, hiraṇyaṃ, abhavat, tat, suvarṇasya, hiraṇyasya, janma, ya, evaṃ, suvarṇasya, hiraṇyasya, janma, veda, suvarṇa, ātmana, bhavati //
rudrākṣodakam –
trya̍mbakaṃ yajāmahe suga̱ndhiṃ pu̍ṣṭi̱ vardha̍naṃ |
u̱rvā̱ru̱kami̍va̱ bandha̍nānmṛ̱tyormu̍kṣīya̱ mā’mṛtā̎t ||
śrī rudrāya namaḥ | rudrākṣodakena snapayāmi |
// (tai.saṃ.1-7-6-11), tri, ambakaṃ, yajāmahe, sugandhiṃ, puṣṭi-vardhanaṃ, urvārukaṃ, iva, bandhanāt, mṛtyoḥ, mukṣīya, mā, amṛtāt //
bhasmodakam –
mā no̍ ma̱hānta̍mu̱ta mā no̍ arbha̱kaṃ
mā na̱ ukṣa̍ntamu̱ta mā na̍ ukṣi̱tam |
mā no̍’vadhīḥ pi̱tara̱ṃ mota mā̱tara̍ṃ
pri̱yā mā na̍sta̱nuvo̍ rudra rīriṣaḥ ||
śrī rudrāya namaḥ | bhasmodakena snapayāmi |
// (tai.saṃ.4-5-10-22) mā, naḥ, mahāntaṃ, uta, mā, naḥ, arbhakaṃ, mā, naḥ, ukṣantaṃ, uta, mā, naḥ, ukṣitaṃ, mā, naḥ, vadhīḥ, pitaraṃ, mā, uta, mātaraṃ, priyāḥ, mā, naḥ, tanuvaḥ, rudra, rīriṣaḥ //
bilvodakam –
mā na̍sto̱ke tana̍ye̱ mā na̱ āyu̍ṣi̱
mā no̱ goṣu̱ mā no̱ aśve̍ṣu rīriṣaḥ |
vī̱rānmā no̍ rudra bhāmi̱to’va̍dhīrha̱viṣma̍nto̱
nama̍sā vidhema te ||
śrī rudrāya namaḥ | bilvodakena snapayāmi |
// (tai.saṃ.4-5-10-22) mā, naḥ, toke, tanaye, mā, naḥ, āyuṣi, mā, naḥ, goṣu, mā, naḥ, aśveṣu, rīriṣaḥ, vīrān, mā, naḥ, rudra, bhāmitaḥ, vadhīḥ, haviṣmantaḥ, namasā, vidhema, te //
dūrvodakam –
kāṇḍā̎tkāṇḍāt pra̱roha̍nti paru̍ṣaḥparuṣa̱: pari̍ |
e̱vā no̍ dūrve̱ pra ta̍nu sa̱hasre̍ṇa śa̱tena̍ ca ||
śrī rudrāya namaḥ | dūrvodakena snapayāmi |
// (tai.saṃ.4-2-9-37) kāṇḍāt-kāṇḍāt, pra-rohantī, paruṣaḥ-paruṣaḥ, pari, evā, naḥ, dūrve, pra, tanu, sahasreṇa, śatena, ca //
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.