Mahanyasam 23. Panchamruta Snanam – 23) pañcāmṛtādi dravyābhiṣekam


vā̱ma̱devā̱ya na̍maḥ – snānam |

|| pañcāmṛtasnānam ||

atha (pañcāmṛta snānaṃ) pañcāmṛtadevatābhyo namaḥ |
dhyānāvāhanādi ṣoḍaśopacārapūjāssamarpayāmi |
śrī rudra prītyarthaṃ pañcāmṛtasnānaṃ kariṣyāmaḥ |

kṣīram –
ā pyā̍yasva̱ same̍tu te vi̱śvata̍: soma̱ vṛṣṇi̍yam |
bhavā̱ vāja̍sya saṅga̱the ||
śrī rudrāya namaḥ kṣīreṇa snapayāmi |

// (tai.saṃ.3-2-5-18) ā, pyāyasva, saṃ, etu, te, viśvataḥ, soma, vṛṣṇiyaṃ, bhava, vājasya, saṃ-gathe //

dadhi –
da̱dhi̱krāvṇṇo̍ akāriṣaṃ ji̱ṣṇoraśva̍sya vā̱jina̍: |
su̱ra̱bhi no̱ mukhā̍ kara̱tpraṇa̱ āyūg̍ṃṣi tāriṣat ||
śrī rudrāya namaḥ | dadhnā snapayāmi |

// (tai.saṃ. 7-4-19-50) dadhi, krāv-ṇṇaḥ, akāriṣaṃ, jiṣṇoḥ, aśvasya, vājinaḥ, surabhi, naḥ, mukhā, karat, pra-naḥ, āyūṃṣi, tāriṣat //

ājyam –
śu̱krama̍si̱ jyoti̍rasi̱ tejo̍si de̱vova̍: savi̱totpu̍nā̱tvacchi̍dreṇa pa̱vitre̍ṇa̱ vaso̱: sūrya̍sya ra̱śmibhi̍: ||
śrī rudrāya namaḥ | ājyena snapayāmi |

// (tai.saṃ. 1-1-10-18), śukraṃ, asi, jyotiḥ, asi, tejaḥ, asi, devaḥ, vaḥ, savitā, ut, punātu, acchidreṇa, pavitreṇa, vasoḥ, sūryasya, raśmi-bhiḥ //

madhu –
madhu̱ vātā̍ ṛtāya̱te madhu̍ kṣaranti̱ sindha̍vaḥ |
mādhvī̎rnaḥ sa̱ntvoṣa̍dhīḥ ||
madhu̱ nakta̍mu̱toṣa̍si̱ madhu̍ma̱tpārthi̍va̱g̱ṃ raja̍: |
madhu̱ dyaura̍stu naḥ pi̱tā ||
madhu̍mānno̱ vana̱spati̱rmadhu̍māgṃ astu̱ sūrya̍: |
mādhvī̱rgāvo̍ bhavantu naḥ ||
śrī rudrāya namaḥ | madhunā snapayāmi |

// (tai.saṃ. 4-2-9-38) madhu, vātāḥ, ṛta-yate, madhu, kṣaranti, sindhavaḥ, mādhvīḥ, naḥ, santu, oṣadhīḥ, madhu, naktaṃ, uta, uṣasi, madhu-mat, pārthivaṃ, rajaḥ, madhu, dyauḥ, astu, naḥ, pitā, madhu-mān, naḥ, vanaspatiḥ, madhu-mān, astu, sūryaḥ, mādhvīḥ, gāvaḥ, bhavantu, naḥ //

śarkara –
svā̱duḥ pa̍vasva di̱vyāya̱ janma̍ne |
svā̱durindrā̍ya su̱havī̍tu̱ nāmne̎ |
svā̱durmi̱trāya̱ varu̍ṇāya vā̱yave̱ |
bṛha̱spata̍ye̱ madhu̍mā̱gṃ adā̎bhyaḥ ||
śrī rudrāya namaḥ | śarkarayā snapayāmi |

// (ṛ.ve.9-85-6) svāduḥ, pavasva, divyāya, janmane, svāduḥ, indrāya, suhavītu nāmne, svāduḥ, mitrāya, varuṇāya, vāyave, bṛhaspataye, madhu-mān, adābhyaḥ //

śrī rudrāya namaḥ | pañcāmṛta snānaṃ samarpayāmi |

|| vividha dravyābhiṣekam ||

śaṅkhodakam –
āpo̱ hiṣṭhā ma̍yo̱bhuva̱stā na̍ ū̱rje da̍dhātana |
ma̱he raṇā̍ya̱ cakṣa̍se ||
yo va̍: śi̱vata̍mo rasa̱stasya̍ bhājayate̱ha na̍: |
u̱śa̱tīri̍va mā̱ta̍raḥ ||
tasmā̱ ara̍ṃ gamāma vo̱ yasya̱ kṣayā̍ya̱ jinva̍tha |
āpo̍ ja̱naya̍thā ca naḥ ||
śrī rudrāya namaḥ | śaṅkhodakena snapayāmi ||

// (tai.saṃ. 7-4-19-50) āpaḥ, hi, stha, mayaḥ-bhuvaḥ, tāḥ, naḥ, ūrje, dadhātana, mahe, raṇāya, cakṣase, yaḥ, vaḥ, śiva-tamaḥ, rasaḥ, tasya, bhājayata, iha, naḥ, uśatīḥ, iva, mātaraḥ, tasmai, araṃ, gamāma, vaḥ, yasya, kṣayāya, jinvatha, āpaḥ, janayatha, ca, naḥ //

phalodakam –
yāḥ pha̱linī̱ryā a̍pha̱lā a̍pu̱ṣpāyāśca̍ pu̱ṣpiṇī̎: |
bṛha̱spati̍ prasūtā̱stā no̍ muñca̱ntvagṃha̍saḥ ||
śrī rudrāya namaḥ | phalodakena snapayāmi |

// (tai.saṃ.4-2-6-27) yāḥ, phalinīḥ, yāḥ, aphalāḥ, apuṣpāḥ, yāḥ, ca, puṣpiṇīḥ, bṛhaspati-prasūtāḥ, tāḥ, naḥ, muñcantu, aṃ-hasaḥ //

gandhodakam –
ga̱ndha̱dvā̱rāṃ du̍rādha̱rṣā̱ṃ ni̱tyapu̍ṣṭāṃ karī̱ṣiṇī̎m |
ī̱śvarī̍gṃ sarva̍bhūtā̱nā̱ṃ tāmi̱hopa̍hvaye̱ śriyam ||
śrī rudrāya namaḥ | gandhodakena snapayāmi |

// (tai.ā.10-1-10) gandha-dvārāṃ, durādharṣāṃ, nitya-puṣṭāṃ, karīṣiṇīṃ, īśvarīṃ, sarvabhūtānāṃ, tāṃ, iha, upahvaye, śriyaṃ //

puṣpodakam –
yo̍​’pāṃ puṣpa̱ṃ veda̍ |
puṣpa̍vān pra̱jāvā̎n paśu̱mān bha̍vati |
ca̱ndramā̱ vā a̱pāṃ puṣpa̎m |
puṣpa̍vān pra̱jāvā̎n paśu̱mān bha̍vati ||
śrī rudrāya namaḥ | puṣpodakena snapayāmi |

// (tai.ā.1-22-78) yaḥ, apāṃ, puṣpaṃ, veda, puṣpa-vān, prajā-vān, paśu-mān, bhavati, candrama, vā, apāṃ, puṣpaṃ, puṣpa-vān, prajā-vān, paśu-mān, bhavati //

akṣatodakam –
āya̍ne te pa̱rāya̍ṇe̱ dūrvā̍ rohantu pu̱ṣpiṇī̍: |
hra̱dāśca̍ pu̱ṇḍarī̍kāṇi samu̱drasya̍ gṛ̱hā i̱me ||
śrī rudrāya namaḥ | akṣatodakena snapayāmi |

// (ṛ.ve.10-142-8) ā-ayane, te, parā-ayane, dūrvāḥ, rohantu, puṣpiṇīḥ, hradāḥ, ca, puṇḍarīkāṇi, samudrasya, gṛhāḥ, ime //

suvarṇodakam –
tathsu̱varṇa̱g̱ṃ hira̍ṇyamabhavat |
tathsu̱varṇa̍sya̱ hira̍ṇyasya̱ janma̍ |
ya e̱vagṃ su̱varṇa̍sya̱ hira̍ṇyasya̱ janma̱ ve̍da |
su̱varṇa̍ ā̱tmanā̍ bhavati ||
śrī rudrāya namaḥ | suvarṇodakena snapayāmi |

// (tai.brā.2-2-4-5-25) tat, suvarṇaṃ, hiraṇyaṃ, abhavat, tat, suvarṇasya, hiraṇyasya, janma, ya, evaṃ, suvarṇasya, hiraṇyasya, janma, veda, suvarṇa, ātmana, bhavati //

rudrākṣodakam –
trya̍mbakaṃ yajāmahe suga̱ndhiṃ pu̍ṣṭi̱ vardha̍naṃ |
u̱rvā̱ru̱kami̍va̱ bandha̍nānmṛ̱tyormu̍kṣīya̱ mā’mṛtā̎t ||
śrī rudrāya namaḥ | rudrākṣodakena snapayāmi |

// (tai.saṃ.1-7-6-11), tri, ambakaṃ, yajāmahe, sugandhiṃ, puṣṭi-vardhanaṃ, urvārukaṃ, iva, bandhanāt, mṛtyoḥ, mukṣīya, mā, amṛtāt //

bhasmodakam –
mā no̍ ma̱hānta̍mu̱ta mā no̍ arbha̱kaṃ
mā na̱ ukṣa̍ntamu̱ta mā na̍ ukṣi̱tam |
mā no̍​’vadhīḥ pi̱tara̱ṃ mota mā̱tara̍ṃ
pri̱yā mā na̍sta̱nuvo̍ rudra rīriṣaḥ ||
śrī rudrāya namaḥ | bhasmodakena snapayāmi |

// (tai.saṃ.4-5-10-22) mā, naḥ, mahāntaṃ, uta, mā, naḥ, arbhakaṃ, mā, naḥ, ukṣantaṃ, uta, mā, naḥ, ukṣitaṃ, mā, naḥ, vadhīḥ, pitaraṃ, mā, uta, mātaraṃ, priyāḥ, mā, naḥ, tanuvaḥ, rudra, rīriṣaḥ //

bilvodakam –
mā na̍sto̱ke tana̍ye̱ mā na̱ āyu̍ṣi̱
mā no̱ goṣu̱ mā no̱ aśve̍ṣu rīriṣaḥ |
vī̱rānmā no̍ rudra bhāmi̱to’va̍dhīrha̱viṣma̍nto̱
nama̍sā vidhema te ||
śrī rudrāya namaḥ | bilvodakena snapayāmi |

// (tai.saṃ.4-5-10-22) mā, naḥ, toke, tanaye, mā, naḥ, āyuṣi, mā, naḥ, goṣu, mā, naḥ, aśveṣu, rīriṣaḥ, vīrān, mā, naḥ, rudra, bhāmitaḥ, vadhīḥ, haviṣmantaḥ, namasā, vidhema, te //

dūrvodakam –
kāṇḍā̎tkāṇḍāt pra̱roha̍nti paru̍ṣaḥparuṣa̱: pari̍ |
e̱vā no̍ dūrve̱ pra ta̍nu sa̱hasre̍ṇa śa̱tena̍ ca ||
śrī rudrāya namaḥ | dūrvodakena snapayāmi |

// (tai.saṃ.4-2-9-37) kāṇḍāt-kāṇḍāt, pra-rohantī, paruṣaḥ-paruṣaḥ, pari, evā, naḥ, dūrve, pra, tanu, sahasreṇa, śatena, ca //


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed