Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(* athainaṃ gandhākṣata patra puṣpa dhūpa dīpa naivedya tāmbūlairabhyarcya ātmānaṃ pratyārādhayet *)
(bodhāyana-gṛhyasūtraṃ-2.18)
ārādhito manuṣyaistvaṃ siddhairdevā’surādibhiḥ |
ārādhayāmi śaktyā tvā’nugṛhāṇa maheśvara ||
(tai.saṃ.1-8-6-11)
trya̍mbakaṃ yajāmahe suga̱ndhiṃ pu̍ṣṭi̱vardha̍nam |
u̱rvā̱ru̱kami̍va̱ bandha̍nān mṛ̱tyormu̍kṣīya̱ mā’mṛtā̎t || 1
// tri, ambakaṃ, yajāmahe, su-gandhiṃ, puṣṭi-vardhanaṃ, urvārukaṃ, iva, bandhanāt, mṛtyoḥ, mukṣīya, mā, amṛtāt //
(tai.ā.e.kā.2-18)
ā tvā̍ vahantu̱ hara̍ya̱: sace̍tasaḥ śve̱tairaśvai̎: sa̱ha ke̍tu̱madbhi̍: |
vātā̍jirai̱rmama̍ ha̱vyāya̍ śarva ||
[* pāṭhabhedaḥ –
vātā̍jitai̱rbala̍vadbhi̱rmano̍javai̱rāyā̍hi śī̱ghraṃ mama̍ ha̱vyāya̍ śa̱rvom | *]
// ā, tvā, vahantu, harayaḥ, sacetasaḥ, śvetaiḥ aśvaiḥ, saha, ketuṃ, adbhiḥ, vātājiraiḥ, mama, havyāya, śarva //
īśānamāvāhayāmi | iti āvāhya ||
maṇḍalāntaragataṃ hiraṇmayaṃ
bhrājamānavapuṣaṃ śucismitam |
caṇḍadīdhitimakhaṇḍavigrahaṃ
cintayenmunisahasrasevitam || 1
śaṅkarasya caritā kathāmṛtaṃ
candraśekhara guṇānukīrtanam |
nīlakaṇṭha tava pādasevanaṃ
sambhavantu mama janmajanmani || 2
svāmin sarvajagannātha yāvatpūjā’vasānakam |
tāvattvaṃ prītibhāvena liṅge’smin sannidhiṃ kuru ||3
āvāhito bhava | sthāpito bhava |
sammukho bhava | sannihito bhava |
sanniruddho bhava | avakuṇṭhito bhava |
prasīda prasīda |
oṃ sa̱dyojā̱taṃ pra̍padyā̱mi | 1
śrī rudrāya namaḥ | āvāhanaṃ samarpayāmi |
oṃ sa̱dyojā̱tāya̱ vai namo̱ nama̍: | 2
śrī rudrāya namaḥ | ratna siṃhāsanaṃ samarpayāmi |
oṃ bha̱ve bha̍ve̱na | 3
śrī rudrāya namaḥ | pādyaṃ samarpayāmi |
oṃ āti̍bhave bhavasva̱ mām | 4
śrī rudrāya namaḥ | arghyaṃ samarpayāmi |
oṃ bha̱vodbha̍vāya̱ nama̍: | 5
śrī rudrāya namaḥ | ācamanīyaṃ samarpayāmi |
oṃ vā̱ma̱de̱vāya̱ nama̍: | 6
śrī rudrāya namaḥ | snānaṃ samarpayāmi |
oṃ jye̱ṣṭhāya̱ nama̍: | 7
śrī rudrāya namaḥ | vastraṃ samarpayāmi |
oṃ śre̱ṣṭhāya̱ nama̍: | 8
śrī rudrāya namaḥ | upavītaṃ samarpayāmi |
oṃ ru̱drāya̱ nama̱: | 9
śrī rudrāya namaḥ | ābharaṇāni samarpayāmi |
oṃ kālā̍ya̱ nama̍: | 10
śrī rudrāya namaḥ | gandhaṃ samarpayāmi |
oṃ kala̍vikaraṇāya̱ nama̍: | 11
śrī rudrāya namaḥ | akṣatān samarpayāmi |
oṃ bala̍ vikaraṇāya̱ namaḥ | 12
śrī rudrāya namaḥ | puṣpāṇi samarpayāmi |
oṃ balā̍ya̱ nama̍: | 13
śrī rudrāya namaḥ | dhūpaṃ samarpayāmi |
oṃ bala̍ pramathanāya̱ nama̍: | 14
śrī rudrāya namaḥ | dīpaṃ samarpayāmi |
oṃ sarva̍bhūtadamanāya̱ nama̍: | 15
śrī rudrāya namaḥ | naivedyaṃ samarpayāmi |
oṃ ma̱nonma̍nāya̱ nama̍: | 16
śrī rudrāya namaḥ | tāmbūlaṃ samarpayāmi |
a̱ghore̎bhyo’tha̱ ghore̎bhyo̱ ghora̱ghora̍tarebhyaḥ |
sarve̎bhyaḥ sarva̱śarve̎bhyo̱ nama̍ste astu ru̱drarū̍pebhyaḥ ||
śrī rudrāya namaḥ | uttaranīrājanam samarpayāmi |
tatpuru̍ṣāya vi̱dmahe̍ mahāde̱vāya̍ dhīmahi |
tanno̍ rudraḥ praco̱dayā̎t ||
śrī rudrāya namaḥ | mantrapuṣpaṃ samarpayāmi |
īśānaḥ sarva̍vidyā̱nā̱mīśvaraḥ sarva̍bhūtā̱nā̱ṃ brahmādhi̍pati̱rbrahma̱ṇo’dhi̍pati̱rbrahmā̍ śi̱vo me̍ astu sadāśi̱vom ||
śrī rudrāya namaḥ | pradakṣiṇanamaskārān samarpayāmi |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.