Mahanyasam 22. Poorva Shodasopachara Pooja – 22) pūrva ṣoḍaśopacāra pūjā


(* athainaṃ gandhākṣata patra puṣpa dhūpa dīpa naivedya tāmbūlairabhyarcya ātmānaṃ pratyārādhayet *)

(bodhāyana-gṛhyasūtraṃ-2.18)
ārādhito manuṣyaistvaṃ siddhairdevā’surādibhiḥ |
ārādhayāmi śaktyā tvā’nugṛhāṇa maheśvara ||

(tai.saṃ.1-8-6-11)
trya̍mbakaṃ yajāmahe suga̱ndhiṃ pu̍ṣṭi̱vardha̍nam |
u̱rvā̱ru̱kami̍va̱ bandha̍nān mṛ̱tyormu̍kṣīya̱ mā’mṛtā̎t || 1

// tri, ambakaṃ, yajāmahe, su-gandhiṃ, puṣṭi-vardhanaṃ, urvārukaṃ, iva, bandhanāt, mṛtyoḥ, mukṣīya, mā, amṛtāt //

(tai.ā.e.kā.2-18)
ā tvā̍ vahantu̱ hara̍ya̱: sace̍tasaḥ śve̱tairaśvai̎: sa̱ha ke̍tu̱madbhi̍: |
vātā̍jirai̱rmama̍ ha̱vyāya̍ śarva ||
[* pāṭhabhedaḥ –
vātā̍jitai̱rbala̍vadbhi̱rmano̍javai̱rāyā̍hi śī̱ghraṃ mama̍ ha̱vyāya̍ śa̱rvom | *]

// ā, tvā, vahantu, harayaḥ, sacetasaḥ, śvetaiḥ aśvaiḥ, saha, ketuṃ, adbhiḥ, vātājiraiḥ, mama, havyāya, śarva //

īśānamāvāhayāmi | iti āvāhya ||

maṇḍalāntaragataṃ hiraṇmayaṃ
bhrājamānavapuṣaṃ śucismitam |
caṇḍadīdhitimakhaṇḍavigrahaṃ
cintayenmunisahasrasevitam || 1

śaṅkarasya caritā kathāmṛtaṃ
candraśekhara guṇānukīrtanam |
nīlakaṇṭha tava pādasevanaṃ
sambhavantu mama janmajanmani || 2

svāmin sarvajagannātha yāvatpūjā’vasānakam |
tāvattvaṃ prītibhāvena liṅge’smin sannidhiṃ kuru ||3

āvāhito bhava | sthāpito bhava |
sammukho bhava | sannihito bhava |
sanniruddho bhava | avakuṇṭhito bhava |
prasīda prasīda |

oṃ sa̱dyojā̱taṃ pra̍padyā̱mi | 1
śrī rudrāya namaḥ | āvāhanaṃ samarpayāmi |

oṃ sa̱dyojā̱tāya̱ vai namo̱ nama̍: | 2
śrī rudrāya namaḥ | ratna siṃhāsanaṃ samarpayāmi |

oṃ bha̱ve bha̍ve̱na | 3
śrī rudrāya namaḥ | pādyaṃ samarpayāmi |

oṃ āti̍bhave bhavasva̱ mām | 4
śrī rudrāya namaḥ | arghyaṃ samarpayāmi |

oṃ bha̱vodbha̍vāya̱ nama̍: | 5
śrī rudrāya namaḥ | ācamanīyaṃ samarpayāmi |

oṃ vā̱ma̱de̱vāya̱ nama̍: | 6
śrī rudrāya namaḥ | snānaṃ samarpayāmi |

oṃ jye̱ṣṭhāya̱ nama̍: | 7
śrī rudrāya namaḥ | vastraṃ samarpayāmi |

oṃ śre̱ṣṭhāya̱ nama̍: | 8
śrī rudrāya namaḥ | upavītaṃ samarpayāmi |

oṃ ru̱drāya̱ nama̱: | 9
śrī rudrāya namaḥ | ābharaṇāni samarpayāmi |

oṃ kālā̍ya̱ nama̍: | 10
śrī rudrāya namaḥ | gandhaṃ samarpayāmi |

oṃ kala̍vikaraṇāya̱ nama̍: | 11
śrī rudrāya namaḥ | akṣatān samarpayāmi |

oṃ bala̍ vikaraṇāya̱ namaḥ | 12
śrī rudrāya namaḥ | puṣpāṇi samarpayāmi |

oṃ balā̍ya̱ nama̍: | 13
śrī rudrāya namaḥ | dhūpaṃ samarpayāmi |

oṃ bala̍ pramathanāya̱ nama̍: | 14
śrī rudrāya namaḥ | dīpaṃ samarpayāmi |

oṃ sarva̍bhūtadamanāya̱ nama̍: | 15
śrī rudrāya namaḥ | naivedyaṃ samarpayāmi |

oṃ ma̱nonma̍nāya̱ nama̍: | 16
śrī rudrāya namaḥ | tāmbūlaṃ samarpayāmi |

a̱ghore̎bhyo’tha̱ ghore̎bhyo̱ ghora̱ghora̍tarebhyaḥ |
sarve̎bhyaḥ sarva̱śarve̎bhyo̱ nama̍ste astu ru̱drarū̍pebhyaḥ ||
śrī rudrāya namaḥ | uttaranīrājanam samarpayāmi |

tatpuru̍ṣāya vi̱dmahe̍ mahāde̱vāya̍ dhīmahi |
tanno̍ rudraḥ praco̱dayā̎t ||
śrī rudrāya namaḥ | mantrapuṣpaṃ samarpayāmi |

īśānaḥ sarva̍vidyā̱nā̱mīśvaraḥ sarva̍bhūtā̱nā̱ṃ brahmādhi̍pati̱rbrahma̱ṇo’dhi̍pati̱rbrahmā̍ śi̱vo me̍ astu sadāśi̱vom ||
śrī rudrāya namaḥ | pradakṣiṇanamaskārān samarpayāmi |


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed