Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
athātmānagṃ (śivātmānagṃ) śrīrudrarūpaṃ dhyāyet ||
śuddhasphaṭikasaṅkāśaṃ trinetraṃ pañcavaktrakam |
gaṅgādharaṃ daśabhujaṃ sarpābharaṇabhūṣitam || [sarvā]
nīlagrīvaṃ śaśāṅkāṅkaṃ nāgayajñopavītinam |
vyāghracarmottarīyaṃ ca vareṇyamabhayapradam ||
kamaṇḍalvakṣasūtrābhyāmanvitaṃ śūlapāṇinam | [-ṇāṃ dhāriṇaṃ]
jvalantaṃ piṅgalajaṭā śikhāmadhyodadhāriṇam || [-mudyotakāriṇam]
vṛṣaskandhasamārūḍhaṃ umādehārdhadhāriṇam |
amṛtenāplutaṃ śāntaṃ divyabhogasamanvitam ||
digdevatāsamāyuktaṃ surāsuranamaskṛtam |
nityaṃ ca śāśvataṃ śuddhaṃ dhruvamakṣaramavyayam ||
sarvavyāpinamīśānaṃ rudraṃ vai viśvarūpiṇam |
evaṃ dhyātvā dvijaḥ samyak tato yajanamārabhet ||
(bodhāyana-gṛhyasūtraṃ-2.18)
athāto rudrasnānārcana vidhiṃ vyākhyāsyāmaḥ |
ādita eva tīrthe snātvodetyāhataṃ vāsaḥ paridhāya śuciḥ prayato brahmacārī śuklavāsāḥ īśanasya pratikṛtiṃ kṛtvā tasya dakṣiṇapratyagdeśe tanmukhaḥ sthitvā ātmani devatāḥ sthāpayet |
prajanane brahmā tiṣṭhatu |
pādayorviṣṇustiṣṭhatu |
hastayorharastiṣṭhatu |
bāhvorindrastiṣṭhatu |
jaṭhare agnistiṣṭhatu |
(udare pṛthivī tiṣṭhatu |)
hṛdaye śivastiṣṭhatu |
kaṇṭhe vasavastiṣṭhantu |
vaktre sarasvatī tiṣṭhatu |
nāsikayorvāyustiṣṭhatu |
nayanayoścandrādityau tiṣṭhetām |
karṇayoraśvinau tiṣṭhetām |
lalāṭe rudrāstiṣṭhantu |
mūrdhnyādityāstiṣṭhantu |
śirasi mahādevastiṣṭhatu |
śikhāyāṃ vāmadevastiṣṭhatu |
pṛṣṭhe pinākī tiṣṭhatu |
purataḥ śūlī tiṣṭhatu |
pārśvayoḥ śivāśaṅkarau tiṣṭhetām |
sarvato vāyustiṣṭhatu |
tato bahiḥ sarvato’gnijvālāmālāḥ parivṛtastiṣṭhatu |
sarveṣvaṅgeṣu sarvādevatā yathāsthānaṃ tiṣṭhantu |
māgṃ rakṣantu | (yajamānagṃ rakṣantu)
a̱gnirme̍ vā̱ci śri̱taḥ |
vāgghṛda̍ye | hṛda̍ya̱ṃ mayi̍ |
a̱hama̱mṛte̎ | a̱mṛta̱ṃ brahma̍ṇi |
vā̱yurme̎ prā̱ṇe śri̱taḥ |
prā̱ṇo hṛda̍ye | hṛda̍ya̱ṃ mayi̍ |
a̱hama̱mṛte̎ | a̱mṛta̱ṃ brahma̍ṇi |
sūryo̍ me̱ cakṣu̍ṣi śri̱taḥ |
cakṣu̱rhṛda̍ye | hṛda̍ya̱ṃ mayi̍ |
a̱hama̱mṛte̎ | a̱mṛta̱ṃ brahma̍ṇi |
ca̱ndramā̍ me̱ mana̍si śri̱taḥ |
mano̱ hṛda̍ye | hṛda̍ya̱ṃ mayi̍ |
a̱hama̱mṛte̎ | a̱mṛta̱ṃ brahma̍ṇi |
diśo̍ me̱ śrotre̎ śri̱tāḥ |
śrotra̱g̱ṃ hṛda̍ye | hṛda̍ya̱ṃ mayi̍ |
a̱hama̱mṛte̎ | a̱mṛta̱ṃ brahma̍ṇi |
āpo̍ me̱ reta̍si śri̱tāḥ |
reto̱ hṛda̍ye | hṛda̍ya̱ṃ mayi̍ |
a̱hama̱mṛte̎ | a̱mṛta̱ṃ brahma̍ṇi |
pṛ̱thi̱vī me̱ śarī̍re śri̱tā |
śarī̍ra̱g̱ṃ hṛda̍ye | hṛda̍ya̱ṃ mayi̍ |
a̱hama̱mṛte̎ | a̱mṛta̱ṃ brahma̍ṇi |
o̱ṣa̱dhi̱va̱na̱spa̱tayo̍ me̱ loma̍su śri̱tāḥ |
lomā̍ni̱ hṛda̍ye | hṛda̍ya̱ṃ mayi̍ |
a̱hama̱mṛte̎ | a̱mṛta̱ṃ brahma̍ṇi |
indro̍ me̱ bale̎ śri̱taḥ |
bala̱g̱ṃ hṛda̍ye | hṛda̍ya̱ṃ mayi̍ |
a̱hama̱mṛte̎ | a̱mṛta̱ṃ brahma̍ṇi |
pa̱rjanyo̍ me mū̱rdhni śri̱taḥ |
mū̱rdhā hṛda̍ye | hṛda̍ya̱ṃ mayi̍ |
a̱hama̱mṛte̎ | a̱mṛta̱ṃ brahma̍ṇi |
īśā̍no me ma̱nyau śri̱taḥ |
ma̱nyurhṛda̍ye | hṛda̍ya̱ṃ mayi̍ |
a̱hama̱mṛte̎ | a̱mṛta̱ṃ brahma̍ṇi |
ā̱tmā ma̍ ā̱tmani̍ śri̱taḥ |
ā̱tmā hṛda̍ye | hṛda̍ya̱ṃ mayi̍ |
a̱hama̱mṛte̎ | a̱mṛta̱ṃ brahma̍ṇi |
puna̍rma ā̱tmā puna̱rāyu̱rāgā̎t |
puna̍: prā̱ṇaḥ puna̱rākū̍ta̱māgā̎t |
vai̱śvā̱na̱ro ra̱śmibhi̍rvāvṛdhā̱naḥ |
a̱ntasti̍ṣṭhatva̱mṛta̍sya go̱pāḥ ||
(* agnirvāyuḥ sūryaścandramā diśa āpaḥ pṛthivyoṣadhivanaspataya indraḥ parjanya īśana ātmā punarme trayodaśa *)
evaṃ yathāliṅgamaṅgāni saṃmṛjya |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.