Mahanyasam 21. Laghu Nyasam – 21) laghunyāsaḥ


athātmānagṃ (śivātmānagṃ) śrīrudrarūpaṃ dhyāyet ||

śuddhasphaṭikasaṅkāśaṃ trinetraṃ pañcavaktrakam |
gaṅgādharaṃ daśabhujaṃ sarpābharaṇabhūṣitam || [sarvā]

nīlagrīvaṃ śaśāṅkāṅkaṃ nāgayajñopavītinam |
vyāghracarmottarīyaṃ ca vareṇyamabhayapradam ||

kamaṇḍalvakṣasūtrābhyāmanvitaṃ śūlapāṇinam | [-ṇāṃ dhāriṇaṃ]
jvalantaṃ piṅgalajaṭā śikhāmadhyodadhāriṇam || [-mudyotakāriṇam]

vṛṣaskandhasamārūḍhaṃ umādehārdhadhāriṇam |
amṛtenāplutaṃ śāntaṃ divyabhogasamanvitam ||

digdevatāsamāyuktaṃ surāsuranamaskṛtam |
nityaṃ ca śāśvataṃ śuddhaṃ dhruvamakṣaramavyayam ||

sarvavyāpinamīśānaṃ rudraṃ vai viśvarūpiṇam |
evaṃ dhyātvā dvijaḥ samyak tato yajanamārabhet ||

(bodhāyana-gṛhyasūtraṃ-2.18)
athāto rudrasnānārcana vidhiṃ vyākhyāsyāmaḥ |
ādita eva tīrthe snātvodetyāhataṃ vāsaḥ paridhāya śuciḥ prayato brahmacārī śuklavāsāḥ īśanasya pratikṛtiṃ kṛtvā tasya dakṣiṇapratyagdeśe tanmukhaḥ sthitvā ātmani devatāḥ sthāpayet |

prajanane brahmā tiṣṭhatu |
pādayorviṣṇustiṣṭhatu |
hastayorharastiṣṭhatu |
bāhvorindrastiṣṭhatu |
jaṭhare agnistiṣṭhatu |
(udare pṛthivī tiṣṭhatu |)
hṛdaye śivastiṣṭhatu |
kaṇṭhe vasavastiṣṭhantu |
vaktre sarasvatī tiṣṭhatu |
nāsikayorvāyustiṣṭhatu |
nayanayoścandrādityau tiṣṭhetām |
karṇayoraśvinau tiṣṭhetām |
lalāṭe rudrāstiṣṭhantu |
mūrdhnyādityāstiṣṭhantu |
śirasi mahādevastiṣṭhatu |
śikhāyāṃ vāmadevastiṣṭhatu |
pṛṣṭhe pinākī tiṣṭhatu |
purataḥ śūlī tiṣṭhatu |
pārśvayoḥ śivāśaṅkarau tiṣṭhetām |
sarvato vāyustiṣṭhatu |
tato bahiḥ sarvato’gnijvālāmālāḥ parivṛtastiṣṭhatu |
sarveṣvaṅgeṣu sarvādevatā yathāsthānaṃ tiṣṭhantu |
māgṃ rakṣantu | (yajamānagṃ rakṣantu)

a̱gnirme̍ vā̱ci śri̱taḥ |
vāgghṛda̍ye | hṛda̍ya̱ṃ mayi̍ |
a̱hama̱mṛte̎ | a̱mṛta̱ṃ brahma̍ṇi |

vā̱yurme̎ prā̱ṇe śri̱taḥ |
prā̱ṇo hṛda̍ye | hṛda̍ya̱ṃ mayi̍ |
a̱hama̱mṛte̎ | a̱mṛta̱ṃ brahma̍ṇi |

sūryo̍ me̱ cakṣu̍ṣi śri̱taḥ |
cakṣu̱rhṛda̍ye | hṛda̍ya̱ṃ mayi̍ |
a̱hama̱mṛte̎ | a̱mṛta̱ṃ brahma̍ṇi |

ca̱ndramā̍ me̱ mana̍si śri̱taḥ |
mano̱ hṛda̍ye | hṛda̍ya̱ṃ mayi̍ |
a̱hama̱mṛte̎ | a̱mṛta̱ṃ brahma̍ṇi |

diśo̍ me̱ śrotre̎ śri̱tāḥ |
śrotra̱g̱ṃ hṛda̍ye | hṛda̍ya̱ṃ mayi̍ |
a̱hama̱mṛte̎ | a̱mṛta̱ṃ brahma̍ṇi |

āpo̍ me̱ reta̍si śri̱tāḥ |
reto̱ hṛda̍ye | hṛda̍ya̱ṃ mayi̍ |
a̱hama̱mṛte̎ | a̱mṛta̱ṃ brahma̍ṇi |

pṛ̱thi̱vī me̱ śarī̍re śri̱tā |
śarī̍ra̱g̱ṃ hṛda̍ye | hṛda̍ya̱ṃ mayi̍ |
a̱hama̱mṛte̎ | a̱mṛta̱ṃ brahma̍ṇi |

o̱ṣa̱dhi̱va̱na̱spa̱tayo̍ me̱ loma̍su śri̱tāḥ |
lomā̍ni̱ hṛda̍ye | hṛda̍ya̱ṃ mayi̍ |
a̱hama̱mṛte̎ | a̱mṛta̱ṃ brahma̍ṇi |

indro̍ me̱ bale̎ śri̱taḥ |
bala̱g̱ṃ hṛda̍ye | hṛda̍ya̱ṃ mayi̍ |
a̱hama̱mṛte̎ | a̱mṛta̱ṃ brahma̍ṇi |

pa̱rjanyo̍ me mū̱rdhni śri̱taḥ |
mū̱rdhā hṛda̍ye | hṛda̍ya̱ṃ mayi̍ |
a̱hama̱mṛte̎ | a̱mṛta̱ṃ brahma̍ṇi |

īśā̍no me ma̱nyau śri̱taḥ |
ma̱nyurhṛda̍ye | hṛda̍ya̱ṃ mayi̍ |
a̱hama̱mṛte̎ | a̱mṛta̱ṃ brahma̍ṇi |

ā̱tmā ma̍ ā̱tmani̍ śri̱taḥ |
ā̱tmā hṛda̍ye | hṛda̍ya̱ṃ mayi̍ |
a̱hama̱mṛte̎ | a̱mṛta̱ṃ brahma̍ṇi |

puna̍rma ā̱tmā puna̱rāyu̱rāgā̎t |
puna̍: prā̱ṇaḥ puna̱rākū̍ta̱māgā̎t |
vai̱śvā̱na̱ro ra̱śmibhi̍rvāvṛdhā̱naḥ |
a̱ntasti̍ṣṭhatva̱mṛta̍sya go̱pāḥ ||

(* agnirvāyuḥ sūryaścandramā diśa āpaḥ pṛthivyoṣadhivanaspataya indraḥ parjanya īśana ātmā punarme trayodaśa *)

evaṃ yathāliṅgamaṅgāni saṃmṛjya |


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed