Mahanyasam 16. Apratiratham – 16) apratiratham


(ya.ve.tai.saṃ.4-6-4)

ā̱śuḥ śiśā̍no vṛṣa̱bho na̍ yu̱dhmo gha̍nāgha̱naḥ kṣobha̍ṇaścarṣaṇī̱nām |
sa̱ṅkranda̍no’nimi̱ṣa e̍kavī̱raḥ śa̱tagṃ senā̍ ajayathsā̱kamindra̍: || 1

// āśuḥ, śiśānaḥ, vṛṣabhaḥ, na, yudhmaḥ, ghanāghanaḥ, kṣobhaṇaḥ, carṣaṇīnāṃ, saṃ-krandanaḥ, ani-miṣaḥ, eka-vīraḥ, śataṃ, senāḥ, ajayat, sākaṃ, indraḥ //

sa̱ṅkranda̍nenānimi̱ṣeṇa̍ ji̱ṣṇunā̍ yutkā̱reṇa̍ duścya̱vanena̍ dhṛ̱ṣṇunā̎ |
tadindre̍ṇa jayata̱ tathsa̍hadhva̱ṃ yudho̍ nara̱ iṣu̍hastena̱ vṛṣṇā̎ || 2

// saṃ-krandanena, ani-miṣeṇa, jiṣṇunā, yut-kāreṇa, duḥ-cyavanena, dhṛṣṇunā, tat, indreṇa, jayata, tat, sahadhvaṃ, yudhaḥ, naraḥ, iṣu-hastena, vṛṣṇā //

sa iṣu̍hastai̱: sa ni̍ṣa̱ṅgibhi̍rva̱śī saggsra̍ṣṭā̱ sa yudha̱ indro̍ ga̱ṇena̍ |
sa̱g̱ṃsṛ̱ṣṭa̱jithso̍ma̱pā bā̍huśa̱rdhyū̎rdhvadha̍nvā̱ prati̍hitābhi̱rastā̎ || 3

// sa, iṣu-hastaiḥ, saḥ, niṣaṅgi-bhiḥ, vaśī, saṃ-sraṣṭā, saḥ, yudhaḥ, indraḥ, gaṇena, saṃsṛṣṭa-jit, soma-pāḥ, bāhu-śardhī, ūrdhva-dhanvā, prati-hitābhiḥ, astā //

bṛha̍spate̱ pari̍dīyā̱ rathe̍na rakṣo̱hā’mitrāg̍ṃ apa̱bādha̍mānaḥ |
pra̱bha̱ñjanthsenā̎: pramṛ̱ṇo yu̱dhā jaya̍nna̱smāka̍medhyavi̱tā rathā̍nām || 4

// bṛhaspate, pari, dīya, rathena, rakṣaḥ-hā, amitrān, apa-bādhamānaḥ, pra-bhañjan, senāḥ, pra-mṛṇaḥ, yudhā, jayan, asmākaṃ, edhi, avitā, rathānām //

go̱tra̱bhida̍ṃ go̱vida̱ṃ vajra̍bāhu̱ṃ jaya̍nta̱majma̍ pramṛ̱ṇanta̱moja̍sā |
i̱magṃ sa̍jātā̱ anu̍ vīrayadhva̱mindrag̍ṃ sakhā̱yo’nu̱ sagṃ ra̍bhadhvam || 5

// gotra-bhidaṃ, go-vidaṃ, vajra-bāhuṃ, jayantaṃ, ajma, pra-mṛṇantaṃ, ojasā, imaṃ, sa-jātaḥ, anu, vīrayadhvaṃ, indraṃ, sakhāyaḥ, anu, saṃ, rabhadhvam //

ba̱la̱vi̱jñā̱yaḥ sthavi̍ra̱: pravī̍ra̱: saha̍svān vā̱jī saha̍māna u̱graḥ |
a̱bhivī̍ro a̱bhisa̍tvā saho̱jā jaitra̍mindra̱ ratha̱mā ti̍ṣṭha go̱vit || 6

// bala-vijñāyaḥ, sthaviraḥ, pra-vīraḥ, sahasvān, vājī, sahamānaḥ, ugraḥ, abhi-vīraḥ, abhi-satvā, sahaḥ-jāḥ, jaitraṃ, indra, rathaṃ, ā, tiṣṭha, go-vit //

a̱bhi go̱trāṇi̱ saha̍sā̱ gāha̍māno’dā̱yo vī̱raḥ śa̱tama̍nyu̱rindra̍: |
du̱ścya̱va̱naḥ pṛ̍tanā̱ṣāḍa̍yu̱ddhyo̎’smāka̱g̱ṃ senā̍ avatu̱ prayu̱thsu || 7

// abhi, gotrāṇi, sahasā, gāhamānaḥ, adāyaḥ, vīraḥ, śata-manyuḥ, indraḥ, duḥ-cyavanaḥ, pṛtanā ṣāṭ, ayudhyaḥ, asmākaṃ, senāḥ, avatu, pra, yut-su //

indra̍ āsāṃ ne̱tā bṛha̱spati̱rdakṣi̍ṇā ya̱jñaḥ pu̱ra e̍tu̱ soma̍: |
de̱va̱se̱nānā̍mabhibhañjatī̱nāṃ jaya̍ntīnāṃ ma̱ruto̍ ya̱ntvagre̎ || 8

// indraḥ, āsāṃ, netā, bṛhaspatiḥ, dakṣiṇā, yajñaḥ, puraḥ, etu, somaḥ, deva-senānāṃ, abhi-bhañjatīnāṃ, jayantīnāṃ, marutaḥ, yantu, agre //

indra̍sya̱ vṛṣṇo̱ varu̍ṇasya̱ rājña̍ ādi̱tyānā̎ṃ ma̱rutā̱g̱ṃ śardha̍ u̱gram |
ma̱hāma̍nasāṃ bhuvanacya̱vānā̱ṃ ghoṣo̍ de̱vānā̱ṃ jaya̍tā̱muda̍sthāt || 9

// indrasya, vṛṣṇaḥ, varuṇasya, rājñaḥ, ādityānāṃ, marutāṃ, śardhaḥ, ugraṃ, mahā-manasāṃ, bhuvana-cyavānāṃ, ghoṣaḥ, devānāṃ, jayatāṃ, ut, asthāt //

a̱smāka̱mindra̱: samṛ̍teṣu dhva̱jeṣva̱smāka̱ṃ yā iṣa̍va̱stā ja̍yantu |
a̱smāka̍ṃ vī̱rā utta̍re bhavantva̱smān u̍ devā avatā̱ have̍ṣu || 10

// asmākaṃ, indraḥ, saṃ-ṛteṣu, dhvajeṣu, asmākaṃ, yāḥ, iṣavaḥ, tāḥ, jayantu, asmākaṃ, vīrāḥ, ut-tare, bhavantu, asmān, u, devāḥ, avata, haveṣu //

uddha̍rṣaya maghava̱nnāyu̍dhā̱nyuthsatva̍nāṃ māma̱kānā̱ṃ mahāg̍ṃsi |
udvṛ̍trahanvā̱jinā̱ṃ vāji̍nā̱nyudrathā̍nā̱ṃ jaya̍tāmetu̱ ghoṣa̍: || 11

// ut, harṣaya, magha-van, āyudhāni, ut, satvanāṃ, māmakānāṃ, mahāṃsi, ut, vṛtra-han, vājināṃ, vājināni, ut, rathānāṃ, jayatāṃ, etu, ghoṣāḥ //

upa̱ preta̱ jaya̍tā naraḥ sthi̱rā va̍: santu bā̱hava̍: |
indro̍ va̱: śarma̍ yacchatvanādhṛ̱ṣyā yathā’sa̍tha || 12

// upa, pra, ita, jayata, naraḥ, sthirāḥ, vaḥ, santu, bāhavaḥ, indraḥ, vaḥ, śarma, yacchantu, anā-dhṛṣyāḥ, yathā, asatha //

ava̍sṛṣṭā̱ parā̍ pata̱ śara̍vye̱ brahma̍sagṃśitā |
gacchā̱mitrā̱npravi̍śa̱ maiṣāṃ kaṃ ca̱nocchi̍ṣaḥ || 13

// ava-sṛṣṭā, para, pata, śaravye, brahma-saṃśitā, gaccha, amitrān, pra, viśa, mā, eṣāṃ, kaṃ, cana, ut, śiṣaḥ //

marmā̍ṇi te̱ varma̍bhiśchādayāmi̱ soma̍stvā̱ rājā̱’mṛte̍nā̱bhiva̍stām |
u̱rorvarī̍yo̱ vari̍vaste astu̱ jaya̍nta̱ṃ tvāmanu̍madantu de̱vāḥ || 14

// marmāṇi, te, varma-bhiḥ, chādayāmi, somaḥ, tvā, rājā, amṛtena, abhi, vastāṃ, uroḥ, varīyaḥ, varivaḥ, te, astu, jayantaṃ, tvāṃ, anu, madantu, devāḥ //

yatra̍ bā̱ṇāḥ sa̱mpata̍nti kumā̱rā vi̍śi̱khā i̍va |
indro̍ na̱statra̍ vṛtra̱hā vi̍śvā̱hā śarma̍ yaccha̱tu || 15

// yatra, bāṇāḥ, saṃ-patanti, kumārāḥ, vi-śikhāḥ, iva, indraḥ, naḥ, tatra, vṛtra-hā, viśva-hā, śarma, yacchatu //

(* de̱vā̱su̱rāḥ saṃyu̍ttā āsa̱n te de̱vā eta̱dapra̍tirathamapaśya̱n tena̱ vai te̎ pra̱ti- *) asu̍rānajaya̱n tadapra̍tirathasyā pratiratha̱tvaṃ yadapra̍tirathaṃ dvi̱tīyo̱ hotā̱’nvāhā̎pra̱tye̍va tena̱ yaja̍māno̱ bhrātṛ̍vyāṃ jaya̱tyatho̱ ana̍bhijitame̱vābhija̍yati daśa̱rcaṃ bha̍vati̱ daśā̎kṣarā vi̱rāḍvi̱rāje̱maulo̱kau vidhṛ̍tā vana̱yo̎rlo̱kayo̱rvidhṛ̍tyā̱ atho̱ daśā̎kṣarā vi̱rāḍanna̍ṃ vi̱rāḍvi̱rājye̱vānnādye̱ prati̍tiṣṭha̱tyasa̍diva̱ vā a̱ntari̍kṣama̱ntari̍kṣami̱vāgnī̎ddhra̱māgnī̎ddhre (* -śmā̍na̱ṃ nida̍dhāti *) ||

// (* deva-asurāḥ, saṃyut, tā, āsan, te, devā, etat, apratirathaṃ, apaśyan, tena, vai, te, prati,*) asurān, ajayan, tat, apratirathasyā, prati-rathatvaṃ, yat-apratirathaṃ, dvitīyo, hotā, anvāhāprati, eva, tena, yajamāno, bhrātṛvyāṃ, jayati, atho, anabhijitaṃ, eva, abhijayati, daśarcaṃ, bhavati, daśākṣarā, virāṭ, virāja, imau, lokau, vidhṛtā, vanayoḥ, lokayoḥ, vidhṛtyā, athaḥ, daśākṣarā, virāṭ, annaṃ, virāṭ, virājyevān, ādye, pratitiṣṭhati, asat, iva, vā, antarikṣaṃ, antarikṣaṃ, iva, agnīdhraṃ, agnīdhreśmānaṃ, ni-dadhāti //

oṃ namo bhagavate̍ rudrā̱ya | āśuḥ śiśāno’pratirathaṃ kavacāya hum ||


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed