Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(ya.ve.tai.saṃ.4-6-4)
ā̱śuḥ śiśā̍no vṛṣa̱bho na̍ yu̱dhmo gha̍nāgha̱naḥ kṣobha̍ṇaścarṣaṇī̱nām |
sa̱ṅkranda̍no’nimi̱ṣa e̍kavī̱raḥ śa̱tagṃ senā̍ ajayathsā̱kamindra̍: || 1
// āśuḥ, śiśānaḥ, vṛṣabhaḥ, na, yudhmaḥ, ghanāghanaḥ, kṣobhaṇaḥ, carṣaṇīnāṃ, saṃ-krandanaḥ, ani-miṣaḥ, eka-vīraḥ, śataṃ, senāḥ, ajayat, sākaṃ, indraḥ //
sa̱ṅkranda̍nenānimi̱ṣeṇa̍ ji̱ṣṇunā̍ yutkā̱reṇa̍ duścya̱vanena̍ dhṛ̱ṣṇunā̎ |
tadindre̍ṇa jayata̱ tathsa̍hadhva̱ṃ yudho̍ nara̱ iṣu̍hastena̱ vṛṣṇā̎ || 2
// saṃ-krandanena, ani-miṣeṇa, jiṣṇunā, yut-kāreṇa, duḥ-cyavanena, dhṛṣṇunā, tat, indreṇa, jayata, tat, sahadhvaṃ, yudhaḥ, naraḥ, iṣu-hastena, vṛṣṇā //
sa iṣu̍hastai̱: sa ni̍ṣa̱ṅgibhi̍rva̱śī saggsra̍ṣṭā̱ sa yudha̱ indro̍ ga̱ṇena̍ |
sa̱g̱ṃsṛ̱ṣṭa̱jithso̍ma̱pā bā̍huśa̱rdhyū̎rdhvadha̍nvā̱ prati̍hitābhi̱rastā̎ || 3
// sa, iṣu-hastaiḥ, saḥ, niṣaṅgi-bhiḥ, vaśī, saṃ-sraṣṭā, saḥ, yudhaḥ, indraḥ, gaṇena, saṃsṛṣṭa-jit, soma-pāḥ, bāhu-śardhī, ūrdhva-dhanvā, prati-hitābhiḥ, astā //
bṛha̍spate̱ pari̍dīyā̱ rathe̍na rakṣo̱hā’mitrāg̍ṃ apa̱bādha̍mānaḥ |
pra̱bha̱ñjanthsenā̎: pramṛ̱ṇo yu̱dhā jaya̍nna̱smāka̍medhyavi̱tā rathā̍nām || 4
// bṛhaspate, pari, dīya, rathena, rakṣaḥ-hā, amitrān, apa-bādhamānaḥ, pra-bhañjan, senāḥ, pra-mṛṇaḥ, yudhā, jayan, asmākaṃ, edhi, avitā, rathānām //
go̱tra̱bhida̍ṃ go̱vida̱ṃ vajra̍bāhu̱ṃ jaya̍nta̱majma̍ pramṛ̱ṇanta̱moja̍sā |
i̱magṃ sa̍jātā̱ anu̍ vīrayadhva̱mindrag̍ṃ sakhā̱yo’nu̱ sagṃ ra̍bhadhvam || 5
// gotra-bhidaṃ, go-vidaṃ, vajra-bāhuṃ, jayantaṃ, ajma, pra-mṛṇantaṃ, ojasā, imaṃ, sa-jātaḥ, anu, vīrayadhvaṃ, indraṃ, sakhāyaḥ, anu, saṃ, rabhadhvam //
ba̱la̱vi̱jñā̱yaḥ sthavi̍ra̱: pravī̍ra̱: saha̍svān vā̱jī saha̍māna u̱graḥ |
a̱bhivī̍ro a̱bhisa̍tvā saho̱jā jaitra̍mindra̱ ratha̱mā ti̍ṣṭha go̱vit || 6
// bala-vijñāyaḥ, sthaviraḥ, pra-vīraḥ, sahasvān, vājī, sahamānaḥ, ugraḥ, abhi-vīraḥ, abhi-satvā, sahaḥ-jāḥ, jaitraṃ, indra, rathaṃ, ā, tiṣṭha, go-vit //
a̱bhi go̱trāṇi̱ saha̍sā̱ gāha̍māno’dā̱yo vī̱raḥ śa̱tama̍nyu̱rindra̍: |
du̱ścya̱va̱naḥ pṛ̍tanā̱ṣāḍa̍yu̱ddhyo̎’smāka̱g̱ṃ senā̍ avatu̱ prayu̱thsu || 7
// abhi, gotrāṇi, sahasā, gāhamānaḥ, adāyaḥ, vīraḥ, śata-manyuḥ, indraḥ, duḥ-cyavanaḥ, pṛtanā ṣāṭ, ayudhyaḥ, asmākaṃ, senāḥ, avatu, pra, yut-su //
indra̍ āsāṃ ne̱tā bṛha̱spati̱rdakṣi̍ṇā ya̱jñaḥ pu̱ra e̍tu̱ soma̍: |
de̱va̱se̱nānā̍mabhibhañjatī̱nāṃ jaya̍ntīnāṃ ma̱ruto̍ ya̱ntvagre̎ || 8
// indraḥ, āsāṃ, netā, bṛhaspatiḥ, dakṣiṇā, yajñaḥ, puraḥ, etu, somaḥ, deva-senānāṃ, abhi-bhañjatīnāṃ, jayantīnāṃ, marutaḥ, yantu, agre //
indra̍sya̱ vṛṣṇo̱ varu̍ṇasya̱ rājña̍ ādi̱tyānā̎ṃ ma̱rutā̱g̱ṃ śardha̍ u̱gram |
ma̱hāma̍nasāṃ bhuvanacya̱vānā̱ṃ ghoṣo̍ de̱vānā̱ṃ jaya̍tā̱muda̍sthāt || 9
// indrasya, vṛṣṇaḥ, varuṇasya, rājñaḥ, ādityānāṃ, marutāṃ, śardhaḥ, ugraṃ, mahā-manasāṃ, bhuvana-cyavānāṃ, ghoṣaḥ, devānāṃ, jayatāṃ, ut, asthāt //
a̱smāka̱mindra̱: samṛ̍teṣu dhva̱jeṣva̱smāka̱ṃ yā iṣa̍va̱stā ja̍yantu |
a̱smāka̍ṃ vī̱rā utta̍re bhavantva̱smān u̍ devā avatā̱ have̍ṣu || 10
// asmākaṃ, indraḥ, saṃ-ṛteṣu, dhvajeṣu, asmākaṃ, yāḥ, iṣavaḥ, tāḥ, jayantu, asmākaṃ, vīrāḥ, ut-tare, bhavantu, asmān, u, devāḥ, avata, haveṣu //
uddha̍rṣaya maghava̱nnāyu̍dhā̱nyuthsatva̍nāṃ māma̱kānā̱ṃ mahāg̍ṃsi |
udvṛ̍trahanvā̱jinā̱ṃ vāji̍nā̱nyudrathā̍nā̱ṃ jaya̍tāmetu̱ ghoṣa̍: || 11
// ut, harṣaya, magha-van, āyudhāni, ut, satvanāṃ, māmakānāṃ, mahāṃsi, ut, vṛtra-han, vājināṃ, vājināni, ut, rathānāṃ, jayatāṃ, etu, ghoṣāḥ //
upa̱ preta̱ jaya̍tā naraḥ sthi̱rā va̍: santu bā̱hava̍: |
indro̍ va̱: śarma̍ yacchatvanādhṛ̱ṣyā yathā’sa̍tha || 12
// upa, pra, ita, jayata, naraḥ, sthirāḥ, vaḥ, santu, bāhavaḥ, indraḥ, vaḥ, śarma, yacchantu, anā-dhṛṣyāḥ, yathā, asatha //
ava̍sṛṣṭā̱ parā̍ pata̱ śara̍vye̱ brahma̍sagṃśitā |
gacchā̱mitrā̱npravi̍śa̱ maiṣāṃ kaṃ ca̱nocchi̍ṣaḥ || 13
// ava-sṛṣṭā, para, pata, śaravye, brahma-saṃśitā, gaccha, amitrān, pra, viśa, mā, eṣāṃ, kaṃ, cana, ut, śiṣaḥ //
marmā̍ṇi te̱ varma̍bhiśchādayāmi̱ soma̍stvā̱ rājā̱’mṛte̍nā̱bhiva̍stām |
u̱rorvarī̍yo̱ vari̍vaste astu̱ jaya̍nta̱ṃ tvāmanu̍madantu de̱vāḥ || 14
// marmāṇi, te, varma-bhiḥ, chādayāmi, somaḥ, tvā, rājā, amṛtena, abhi, vastāṃ, uroḥ, varīyaḥ, varivaḥ, te, astu, jayantaṃ, tvāṃ, anu, madantu, devāḥ //
yatra̍ bā̱ṇāḥ sa̱mpata̍nti kumā̱rā vi̍śi̱khā i̍va |
indro̍ na̱statra̍ vṛtra̱hā vi̍śvā̱hā śarma̍ yaccha̱tu || 15
// yatra, bāṇāḥ, saṃ-patanti, kumārāḥ, vi-śikhāḥ, iva, indraḥ, naḥ, tatra, vṛtra-hā, viśva-hā, śarma, yacchatu //
(* de̱vā̱su̱rāḥ saṃyu̍ttā āsa̱n te de̱vā eta̱dapra̍tirathamapaśya̱n tena̱ vai te̎ pra̱ti- *) asu̍rānajaya̱n tadapra̍tirathasyā pratiratha̱tvaṃ yadapra̍tirathaṃ dvi̱tīyo̱ hotā̱’nvāhā̎pra̱tye̍va tena̱ yaja̍māno̱ bhrātṛ̍vyāṃ jaya̱tyatho̱ ana̍bhijitame̱vābhija̍yati daśa̱rcaṃ bha̍vati̱ daśā̎kṣarā vi̱rāḍvi̱rāje̱maulo̱kau vidhṛ̍tā vana̱yo̎rlo̱kayo̱rvidhṛ̍tyā̱ atho̱ daśā̎kṣarā vi̱rāḍanna̍ṃ vi̱rāḍvi̱rājye̱vānnādye̱ prati̍tiṣṭha̱tyasa̍diva̱ vā a̱ntari̍kṣama̱ntari̍kṣami̱vāgnī̎ddhra̱māgnī̎ddhre (* -śmā̍na̱ṃ nida̍dhāti *) ||
// (* deva-asurāḥ, saṃyut, tā, āsan, te, devā, etat, apratirathaṃ, apaśyan, tena, vai, te, prati,*) asurān, ajayan, tat, apratirathasyā, prati-rathatvaṃ, yat-apratirathaṃ, dvitīyo, hotā, anvāhāprati, eva, tena, yajamāno, bhrātṛvyāṃ, jayati, atho, anabhijitaṃ, eva, abhijayati, daśarcaṃ, bhavati, daśākṣarā, virāṭ, virāja, imau, lokau, vidhṛtā, vanayoḥ, lokayoḥ, vidhṛtyā, athaḥ, daśākṣarā, virāṭ, annaṃ, virāṭ, virājyevān, ādye, pratitiṣṭhati, asat, iva, vā, antarikṣaṃ, antarikṣaṃ, iva, agnīdhraṃ, agnīdhreśmānaṃ, ni-dadhāti //
oṃ namo bhagavate̍ rudrā̱ya | āśuḥ śiśāno’pratirathaṃ kavacāya hum ||
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.