Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(tai.brā.2-3-11-1)
brahmā̎”tma̱nvada̍sṛjata | tada̍kāmayata | samā̱tmanā̍ padye̱yeti̍ | ātma̱nnātma̱nnityāma̍ntrayata | tasmai̍ daśa̱magṃ hū̱taḥ pratya̍śṛṇot | sa daśa̍hūto’bhavat | daśa̍hūto ha̱ vai nāmai̱ṣaḥ | taṃ vā e̱taṃ daśa̍hūta̱g̱ṃ santa̎m | daśa̍ho̱tetyāca̍kṣate pa̱rokṣe̍ṇa | pa̱rokṣa̍priyā iva̱ hi de̱vāḥ || 1 ||
// brahmā, ātmanvat, asṛjata, tat, akāmayata, samātmanā, padyeya, iti, ātman, ātman, iti, āmantrayata, tasmai, daśamaṃ, hūtaḥ, prati-aśṛṇot, sa, daśahūto, abhavat, daśahūtaḥ, ha, vai, nāma, eṣaḥ, taṃ, vā, etaṃ, daśahūtaṃ, santaṃ, daśahotā, iti, ācakṣate, parokṣeṇa, prarokṣapriyā, iva, hi, devāḥ //
ātma̱nnātma̱nnityāma̍ntrayata | tasmai̍ sapta̱magṃ hū̱taḥ pratya̍śṛṇot | sa sa̱ptahū̍to’bhavat | sa̱ptahū̍to ha̱ vai nāmai̱ṣaḥ | taṃ vā e̱tagṃ sa̱ptahū̍ta̱g̱ṃ santa̎m | sa̱ptaho̱tetyāca̍kṣate pa̱rokṣe̍ṇa | pa̱rokṣa̍priyā iva̱ hi de̱vāḥ | ātma̱nnātma̱nnityāma̍ntrayata | tasmai̍ ṣa̱ṣṭhagṃ hū̱taḥ pratya̍śṛṇot | sa ṣaḍḍhū̍to’bhavat || 2 ||
// ātman, ātman, iti āmantrayata, tasmai, saptamaṃ hūtaḥ, prati-aśṛṇot, sa, saptahūtaḥ, abhavat, saptahūtaḥ, ha, vai, nāma, eṣaḥ, taṃ, vā etaḥ, saptahūtaṃ, santat, saptahotā, iti, ācakṣate, parokṣeṇa, parokṣapriyā, iva, hi, devāḥ, ātman, ātman, iti, āmantrayata, tasmai, ṣaṣṭhaṃ, hūtaḥ, prati-aśṛṇot, sa, ṣaṭ-hūtaḥ, abhavat //
ṣaḍḍhū̍to ha̱ vai nāmai̱ṣaḥ | taṃ vā e̱tagṃ ṣaḍḍhū̍ta̱g̱ṃ santa̎m | ṣaḍḍho̱tetyāca̍kṣate pa̱rokṣe̍ṇa | pa̱rokṣa̍priyā iva̱ hi de̱vāḥ | ātma̱nnātma̱nnityāma̍ntrayata | tasmai̍ pañca̱magṃ hū̱taḥ pratya̍śṛṇot | sa pañca̍hūto’bhavat | pañca̍hūto ha̱ vai nāmai̱ṣaḥ | taṃ vā e̱taṃ pañca̍hūta̱g̱ṃ santa̎m | pañca̍ho̱tetyāca̍kṣate pa̱rokṣe̍ṇa || 3 ||
// ṣaṭ-hūtaḥ, ha, vai, nāma, eṣaḥ, taṃ, vā, etaṃ, ṣaṭ-hūtaṃ, santam, ṣaṭ-hotā, iti, ācakṣate, parokṣeṇa, parokṣapriyā, iva, hi, devāḥ, ātman, ātman, iti, āmantrayata, tasmai, pañcamaṃ hūtaḥ, prati-aśṛṇot, sa, pañcahūtaḥ, abhavat, pañcahūtaḥ, ha, vai, nāma, eṣaḥ, taṃ, vā, etaṃ, pañcahūtaṃ, santaṃ, pañcahotā, iti, ācakṣate, parokṣeṇa //
pa̱rokṣa̍priyā iva̱ hi de̱vāḥ | ātma̱nnātma̱nnityāma̍ntrayata | tasmai̍ catu̱rthagṃ hū̱taḥ pratya̍śṛṇot | sa catu̍rhūto’bhavat | catu̍rhūto ha̱ vai nāmai̱ṣaḥ | taṃ vā e̱taṃ catu̍rhūta̱g̱ṃ santa̎m | catu̍rho̱tetyāca̍kṣate pa̱rokṣe̍ṇa | pa̱rokṣa̍priyā iva̱ hi de̱vāḥ | tama̍bravīt | tvaṃ vai me̱ nedi̍ṣṭhagṃ hū̱taḥ pratya̍śrauṣīḥ | tvayai̍nānākhyā̱tāra̱ iti̍ | tasmā̱nnu hai̍nā̱g̱ścatu̍rhotāra̱ ityāca̍kṣate | tasmā̎cchuśrū̱ṣuḥ pu̱trāṇā̱g̱ṃ hṛdya̍tamaḥ | nedi̍ṣṭho̱ hṛdya̍tamaḥ | nedi̍ṣṭho̱ brahma̍ṇo bhavati | ya e̱vaṃ veda̍ || 4 ||
// parokṣapriyā, iva, hi, devāḥ, ātman, ātman, iti, āmantrayata, tasmai, caturthaṃ, hūtaḥ, prati-aśṛṇot, sa, catuḥ-hūtaḥ, abhavat, catuḥ-hūtaḥ, ha, vai, nāma, eṣaḥ, taṃ, vā, etaṃ, catuḥ-hūtaṃ, santaṃ, catuḥ-hotā, iti, ācakṣate, parokṣeṇa, parokṣapriyā, iva, hi, devāḥ, taṃ, abravīt, tvaṃ, vai, me, nediṣṭhaṃ, hūtaḥ, prati-aśrauṣīḥ, tvayainānākhyātāra, iti, tasmāt, nu, haināṃ, catuḥ-hotāraḥ, iti, ācakṣate, tasmāt, śuśrūṣuḥ, putrāṇāṃ, hṛdyatamaḥ, nidiṣṭhaḥ, hṛdyatamaḥ, nediṣṭhaḥ, brahmaṇaḥ, bhavati, ya, evaṃ, veda //
ātmane namaḥ ||
ityātmarakṣā kartavyā̎ śivasaṅkalpagṃ hṛdayam ||
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.