Mahanyasam 12. Atma Raksha – 12. ātmarakṣā


(tai.brā.2-3-11-1)

brahmā̎”tma̱nvada̍sṛjata | tada̍kāmayata | samā̱tmanā̍ padye̱yeti̍ | ātma̱nnātma̱nnityāma̍ntrayata | tasmai̍ daśa̱magṃ hū̱taḥ pratya̍śṛṇot | sa daśa̍hūto’bhavat | daśa̍hūto ha̱ vai nāmai̱ṣaḥ | taṃ vā e̱taṃ daśa̍hūta̱g̱ṃ santa̎m | daśa̍ho̱tetyāca̍kṣate pa̱rokṣe̍ṇa | pa̱rokṣa̍priyā iva̱ hi de̱vāḥ || 1 ||

// brahmā, ātmanvat, asṛjata, tat, akāmayata, samātmanā, padyeya, iti, ātman, ātman, iti, āmantrayata, tasmai, daśamaṃ, hūtaḥ, prati-aśṛṇot, sa, daśahūto, abhavat, daśahūtaḥ, ha, vai, nāma, eṣaḥ, taṃ, vā, etaṃ, daśahūtaṃ, santaṃ, daśahotā, iti, ācakṣate, parokṣeṇa, prarokṣapriyā, iva, hi, devāḥ //

ātma̱nnātma̱nnityāma̍ntrayata | tasmai̍ sapta̱magṃ hū̱taḥ pratya̍śṛṇot | sa sa̱ptahū̍to’bhavat | sa̱ptahū̍to ha̱ vai nāmai̱ṣaḥ | taṃ vā e̱tagṃ sa̱ptahū̍ta̱g̱ṃ santa̎m | sa̱ptaho̱tetyāca̍kṣate pa̱rokṣe̍ṇa | pa̱rokṣa̍priyā iva̱ hi de̱vāḥ | ātma̱nnātma̱nnityāma̍ntrayata | tasmai̍ ṣa̱ṣṭhagṃ hū̱taḥ pratya̍śṛṇot | sa ṣaḍḍhū̍to’bhavat || 2 ||

// ātman, ātman, iti āmantrayata, tasmai, saptamaṃ hūtaḥ, prati-aśṛṇot, sa, saptahūtaḥ, abhavat, saptahūtaḥ, ha, vai, nāma, eṣaḥ, taṃ, vā etaḥ, saptahūtaṃ, santat, saptahotā, iti, ācakṣate, parokṣeṇa, parokṣapriyā, iva, hi, devāḥ, ātman, ātman, iti, āmantrayata, tasmai, ṣaṣṭhaṃ, hūtaḥ, prati-aśṛṇot, sa, ṣaṭ-hūtaḥ, abhavat //

ṣaḍḍhū̍to ha̱ vai nāmai̱ṣaḥ | taṃ vā e̱tagṃ ṣaḍḍhū̍ta̱g̱ṃ santa̎m | ṣaḍḍho̱tetyāca̍kṣate pa̱rokṣe̍ṇa | pa̱rokṣa̍priyā iva̱ hi de̱vāḥ | ātma̱nnātma̱nnityāma̍ntrayata | tasmai̍ pañca̱magṃ hū̱taḥ pratya̍śṛṇot | sa pañca̍hūto’bhavat | pañca̍hūto ha̱ vai nāmai̱ṣaḥ | taṃ vā e̱taṃ pañca̍hūta̱g̱ṃ santa̎m | pañca̍ho̱tetyāca̍kṣate pa̱rokṣe̍ṇa || 3 ||

// ṣaṭ-hūtaḥ, ha, vai, nāma, eṣaḥ, taṃ, vā, etaṃ, ṣaṭ-hūtaṃ, santam, ṣaṭ-hotā, iti, ācakṣate, parokṣeṇa, parokṣapriyā, iva, hi, devāḥ, ātman, ātman, iti, āmantrayata, tasmai, pañcamaṃ hūtaḥ, prati-aśṛṇot, sa, pañcahūtaḥ, abhavat, pañcahūtaḥ, ha, vai, nāma, eṣaḥ, taṃ, vā, etaṃ, pañcahūtaṃ, santaṃ, pañcahotā, iti, ācakṣate, parokṣeṇa //

pa̱rokṣa̍priyā iva̱ hi de̱vāḥ | ātma̱nnātma̱nnityāma̍ntrayata | tasmai̍ catu̱rthagṃ hū̱taḥ pratya̍śṛṇot | sa catu̍rhūto’bhavat | catu̍rhūto ha̱ vai nāmai̱ṣaḥ | taṃ vā e̱taṃ catu̍rhūta̱g̱ṃ santa̎m | catu̍rho̱tetyāca̍kṣate pa̱rokṣe̍ṇa | pa̱rokṣa̍priyā iva̱ hi de̱vāḥ | tama̍bravīt | tvaṃ vai me̱ nedi̍ṣṭhagṃ hū̱taḥ pratya̍śrauṣīḥ | tvayai̍nānākhyā̱tāra̱ iti̍ | tasmā̱nnu hai̍nā̱g̱ścatu̍rhotāra̱ ityāca̍kṣate | tasmā̎cchuśrū̱ṣuḥ pu̱trāṇā̱g̱ṃ hṛdya̍tamaḥ | nedi̍ṣṭho̱ hṛdya̍tamaḥ | nedi̍ṣṭho̱ brahma̍ṇo bhavati | ya e̱vaṃ veda̍ || 4 ||

// parokṣapriyā, iva, hi, devāḥ, ātman, ātman, iti, āmantrayata, tasmai, caturthaṃ, hūtaḥ, prati-aśṛṇot, sa, catuḥ-hūtaḥ, abhavat, catuḥ-hūtaḥ, ha, vai, nāma, eṣaḥ, taṃ, vā, etaṃ, catuḥ-hūtaṃ, santaṃ, catuḥ-hotā, iti, ācakṣate, parokṣeṇa, parokṣapriyā, iva, hi, devāḥ, taṃ, abravīt, tvaṃ, vai, me, nediṣṭhaṃ, hūtaḥ, prati-aśrauṣīḥ, tvayainānākhyātāra, iti, tasmāt, nu, haināṃ, catuḥ-hotāraḥ, iti, ācakṣate, tasmāt, śuśrūṣuḥ, putrāṇāṃ, hṛdyatamaḥ, nidiṣṭhaḥ, hṛdyatamaḥ, nediṣṭhaḥ, brahmaṇaḥ, bhavati, ya, evaṃ, veda //

ātmane namaḥ ||

ityātmarakṣā kartavyā̎ śivasaṅkalpagṃ hṛdayam ||


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed