Mahanyasam 11. Guhyadi Shiranta Shadanga Nyasa – 11. guhyādi śirānta ṣaḍaṅganyāsaḥ


mano̱ jyoti̍rjuṣatā̱mājya̱ṃ vicchi̍nnaṃ ya̱jñagṃ sami̱maṃ da̍dhātu |
bṛha̱spati̍stanutāmi̱maṃ no̱ viśve̍de̱vā i̱ha mā̍dayantām ||
guhyāya namaḥ || 1 ||
[-apa upaspṛśya-]

// (tai.saṃ.1-5-3-11) manaḥ, jyotiḥ, juṣatām, ājyaṃ, vi-chinnaṃ, yajñaṃ, saṃ, imaṃ, dadhātu, bṛhaspatiḥ, tanutāṃ, imaṃ, naḥ, viśve, devāḥ, iha, mādayantāṃ //

abo̎dhya̱gniḥ sa̱midhā̱ janā̍nā̱ṃ prati̍ dhe̱numi̍vāya̱tīmu̱ṣāsa̎m |
ya̱hvā i̍va̱ prava̱yāmu̱jjihā̍nā̱: prabhā̱nava̍: sisrate̱ nāka̱maccha̍ ||
nābhyai namaḥ || 2 ||

// (tai.saṃ. 4-4-4) abodhi, agniḥ, saṃ-idhā, janānāṃ, prati, dhenuṃ, iva, ā-yatīṃ, uṣāsaṃ, yahvāḥ, iva, pra, vayāṃ, ut-jihānāḥ, pra, bhānavaḥ, sisrate, nākaṃ, accha //

a̱gnirmū̱rdhā di̱vaḥ ka̱kutpati̍: pṛthi̱vyā a̱yam |
a̱pāgṃ retāg̍ṃsi jinvati ||
hṛdayāya namaḥ || 3 ||

// (tai.saṃ.4-4-4) agniḥ, mūrdhā, divaḥ, kakut-patiḥ, pṛthivyāḥ, ayaṃ, apāṃ, retāṃsi, jinvati //

mū̱rdhāna̍ṃ di̱vo a̍ra̱tiṃ pṛ̍thi̱vyā vai̎śvāna̱ramṛ̱ta ā jā̱tama̱gnim |
ka̱vigṃ sa̱mrāja̱mati̍thi̱ṃ janā̍nāmā̱sannā pātra̍ṃ janayanta de̱vāḥ ||
kaṇṭhāya namaḥ || 4 ||

// (ṛ.ve.6-7-1) mūrdhānaṃ, divaḥ, aratiṃ, pṛthivyāḥ, vaiśvānaraṃ, ṛte, ā, jātam, agniṃ, kaviṃ, saṃ-rājaṃ, atithiṃ, janānāṃ, āsan, ā, pātraṃ, janayanta, devāḥ //

marmā̍ṇi te̱ varma̍bhiśchādayāmi̱ soma̍stvā̱ rājā̱’mṛte̍nā̱bhiva̍stām |
u̱rorvarī̍yo̱ vari̍vaste astu̱ jaya̍nta̱ṃ tvāmanu̍ madantu de̱vāḥ ||
mukhāya namaḥ || 5 ||

// (tai.saṃ.4-6-4-5) marmāṇi, te, varma-bhiḥ, chādayāmi, somaḥ, tvā, rājā, amṛtena, abhi, vastāṃ, uroḥ, varīyaḥ, varivaḥ, te, astu, jayantaṃ, tvāṃ, anu, madantu, devāḥ //

jā̱tave̍dā̱ yadi̍ vā pāva̱ko’si̍ |
vai̱śvā̱na̱ro yadi̍ vā vaidyu̱to’si̍ |
śaṃ pra̱jābhyo̱ yaja̍mānāya lo̱kam |
ūrja̱ṃ puṣṭi̱ṃ dada̍da̱bhyāva̍vṛthsva ||
śirase namaḥ || 6 ||

// (tai.brā.kā.3-10-5) jātavedaḥ, yadi, vā, pāvakaḥ, asi, vaiśvānaraḥ, yadi, vā, vaidyutaḥ, asi, śaṃ, prajābhyaḥ, yaja-mānāya, lokaṃ, ūrjaṃ, puṣṭiṃ, dadat, abhi, āvavṛtsva //


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed