Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
mano̱ jyoti̍rjuṣatā̱mājya̱ṃ vicchi̍nnaṃ ya̱jñagṃ sami̱maṃ da̍dhātu |
bṛha̱spati̍stanutāmi̱maṃ no̱ viśve̍de̱vā i̱ha mā̍dayantām ||
guhyāya namaḥ || 1 ||
[-apa upaspṛśya-]
// (tai.saṃ.1-5-3-11) manaḥ, jyotiḥ, juṣatām, ājyaṃ, vi-chinnaṃ, yajñaṃ, saṃ, imaṃ, dadhātu, bṛhaspatiḥ, tanutāṃ, imaṃ, naḥ, viśve, devāḥ, iha, mādayantāṃ //
abo̎dhya̱gniḥ sa̱midhā̱ janā̍nā̱ṃ prati̍ dhe̱numi̍vāya̱tīmu̱ṣāsa̎m |
ya̱hvā i̍va̱ prava̱yāmu̱jjihā̍nā̱: prabhā̱nava̍: sisrate̱ nāka̱maccha̍ ||
nābhyai namaḥ || 2 ||
// (tai.saṃ. 4-4-4) abodhi, agniḥ, saṃ-idhā, janānāṃ, prati, dhenuṃ, iva, ā-yatīṃ, uṣāsaṃ, yahvāḥ, iva, pra, vayāṃ, ut-jihānāḥ, pra, bhānavaḥ, sisrate, nākaṃ, accha //
a̱gnirmū̱rdhā di̱vaḥ ka̱kutpati̍: pṛthi̱vyā a̱yam |
a̱pāgṃ retāg̍ṃsi jinvati ||
hṛdayāya namaḥ || 3 ||
// (tai.saṃ.4-4-4) agniḥ, mūrdhā, divaḥ, kakut-patiḥ, pṛthivyāḥ, ayaṃ, apāṃ, retāṃsi, jinvati //
mū̱rdhāna̍ṃ di̱vo a̍ra̱tiṃ pṛ̍thi̱vyā vai̎śvāna̱ramṛ̱ta ā jā̱tama̱gnim |
ka̱vigṃ sa̱mrāja̱mati̍thi̱ṃ janā̍nāmā̱sannā pātra̍ṃ janayanta de̱vāḥ ||
kaṇṭhāya namaḥ || 4 ||
// (ṛ.ve.6-7-1) mūrdhānaṃ, divaḥ, aratiṃ, pṛthivyāḥ, vaiśvānaraṃ, ṛte, ā, jātam, agniṃ, kaviṃ, saṃ-rājaṃ, atithiṃ, janānāṃ, āsan, ā, pātraṃ, janayanta, devāḥ //
marmā̍ṇi te̱ varma̍bhiśchādayāmi̱ soma̍stvā̱ rājā̱’mṛte̍nā̱bhiva̍stām |
u̱rorvarī̍yo̱ vari̍vaste astu̱ jaya̍nta̱ṃ tvāmanu̍ madantu de̱vāḥ ||
mukhāya namaḥ || 5 ||
// (tai.saṃ.4-6-4-5) marmāṇi, te, varma-bhiḥ, chādayāmi, somaḥ, tvā, rājā, amṛtena, abhi, vastāṃ, uroḥ, varīyaḥ, varivaḥ, te, astu, jayantaṃ, tvāṃ, anu, madantu, devāḥ //
jā̱tave̍dā̱ yadi̍ vā pāva̱ko’si̍ |
vai̱śvā̱na̱ro yadi̍ vā vaidyu̱to’si̍ |
śaṃ pra̱jābhyo̱ yaja̍mānāya lo̱kam |
ūrja̱ṃ puṣṭi̱ṃ dada̍da̱bhyāva̍vṛthsva ||
śirase namaḥ || 6 ||
// (tai.brā.kā.3-10-5) jātavedaḥ, yadi, vā, pāvakaḥ, asi, vaiśvānaraḥ, yadi, vā, vaidyutaḥ, asi, śaṃ, prajābhyaḥ, yaja-mānāya, lokaṃ, ūrjaṃ, puṣṭiṃ, dadat, abhi, āvavṛtsva //
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.