Krimi Samhara Suktam (Krishna Yajurveda) – krimi saṃhāra sūktam (yajurvēdīya)


(kṛ|ya|tai|ā|4|36|1)

atri̍ṇā tvā krime hanmi |
kaṇve̍na ja̱mada̍gninā |
vi̱śvāva̍so̱rbrahma̍ṇā ha̱taḥ |
krimī̍ṇā̱g̱ṃ rājā̎ |
apye̍ṣāg stha̱pati̍rha̱taḥ |
atho̍ mā̱tā’tho̍ pi̱tā |
atho̎ sthū̱rā atho̎ kṣu̱drāḥ |
atho̍ kṛ̱ṣṇā atho̎ śve̱tāḥ |
atho̍ ā̱śāti̍kā ha̱tāḥ |
śve̱tābhi̍ssa̱ha sarve̍ ha̱tāḥ || 36

āha̱rāva̍dya |
śṛ̱tasya̍ ha̱viṣo̱ yathā̎ |
tatsa̱tyam |
yada̱muṃ ya̱masya̱ jambha̍yoḥ |
āda̍dhāmi̱ tathā̱ hi tat |
khaṇphaṇmrasi̍ || 37

oṃ śāntiḥ śāntiḥ śāntiḥ |


See more vēda sūktāni for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed