Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sampātipraśnaḥ ||
upaviṣṭāstu tē sarvē yasmin prāyaṁ giristhalē |
harayō gr̥dhrarājaśca taṁ dēśamupacakramē || 1 ||
sampātirnāma nāmnā tu cirañjīvī vihaṅgamaḥ |
bhrātā jaṭāyuṣaḥ śrīmān prakhyātabalapauruṣaḥ || 2 ||
kandarādabhiniṣkramya sa vindhyasya mahāgirēḥ |
upaviṣṭān harīn dr̥ṣṭvā hr̥ṣṭātmā giramabravīt || 3 ||
vidhiḥ kila naraṁ lōkē vidhānēnānuvartatē |
yathā:’yaṁ vihitō bhakṣyaścirānmahyamupāgataḥ || 4 ||
paraṁ parāṇāṁ bhakṣiṣyē vānarāṇāṁ mr̥taṁ mr̥tam |
uvācēdaṁ vacaḥ pakṣī tānnirīkṣya plavaṅgamān || 5 ||
tasya tadvacanaṁ śrutvā bhakṣyalubdhasya pakṣiṇaḥ |
aṅgadaḥ paramāyastō hanumantamathābravīt || 6 ||
paśya sītāpadēśēna sākṣādvaivasvatō yamaḥ |
imaṁ dēśamanuprāptō vānarāṇāṁ vipattayē || 7 ||
rāmasya na kr̥taṁ kāryaṁ rājñō na ca vacaḥ kr̥tam |
harīṇāmiyamajñātā vipattiḥ sahasā:’:’gatā || 8 ||
vaidēhyāḥ priyakāmēna kr̥taṁ karma jaṭāyuṣā |
gr̥dhrarājēna yattatra śrutaṁ vastadaśēṣataḥ || 9 ||
tathā sarvāṇi bhūtāni tiryagyōnigatānyapi |
priyaṁ kurvanti rāmasya tyaktvā prāṇān yathā vayam || 10 ||
anyōnyamupakurvanti snēhakāruṇyayantritāḥ |
tēna tasyōpakārārthaṁ tyajatātmānamātmanā || 11 ||
priyaṁ kr̥taṁ hi rāmasya dharmajñēna jaṭāyuṣā |
rāghavārthē pariśrāntā vayaṁ santyaktajīvitāḥ || 12 ||
kāntārāṇi prapannāḥ sma na ca paśyāma maithilīm |
sa sukhī gr̥dhrarājastu rāvaṇēna hatō raṇē || 13 ||
muktaśca sugrīvabhayādgataśca paramāṁ gatim |
jaṭāyuṣō vināśēna rājñō daśarathasya ca || 14 ||
haraṇēna ca vaidēhyāḥ saṁśayaṁ harayō gatāḥ |
rāmalakṣmaṇayōrvāsa araṇyē saha sītayā || 15 ||
rāghavasya ca bāṇēna vālinaśca tathā vadhaḥ |
rāmakōpādaśēṣāṇāṁ rākṣasānāṁ tathā vadhaḥ |
kaikēyyā varadānēna idaṁ hi vikr̥taṁ kr̥tam || 16 ||
tadasukhamanukīrtitaṁ vacō
bhuvi patitāṁśca samīkṣya vānarān |
bhr̥śacilatamatirmahāmatiḥ
kr̥paṇamudāhr̥tavān sa gr̥dhrarāṭ || 17 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē ṣaṭpañcāśaḥ sargaḥ || 56 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.