Kishkindha Kanda Sarga 56 – kiṣkindhākāṇḍa ṣaṭpañcāśaḥ sargaḥ (56)


|| sampātipraśnaḥ ||

upaviṣṭāstu tē sarvē yasmin prāyaṁ giristhalē |
harayō gr̥dhrarājaśca taṁ dēśamupacakramē || 1 ||

sampātirnāma nāmnā tu cirañjīvī vihaṅgamaḥ |
bhrātā jaṭāyuṣaḥ śrīmān prakhyātabalapauruṣaḥ || 2 ||

kandarādabhiniṣkramya sa vindhyasya mahāgirēḥ |
upaviṣṭān harīn dr̥ṣṭvā hr̥ṣṭātmā giramabravīt || 3 ||

vidhiḥ kila naraṁ lōkē vidhānēnānuvartatē |
yathā:’yaṁ vihitō bhakṣyaścirānmahyamupāgataḥ || 4 ||

paraṁ parāṇāṁ bhakṣiṣyē vānarāṇāṁ mr̥taṁ mr̥tam |
uvācēdaṁ vacaḥ pakṣī tānnirīkṣya plavaṅgamān || 5 ||

tasya tadvacanaṁ śrutvā bhakṣyalubdhasya pakṣiṇaḥ |
aṅgadaḥ paramāyastō hanumantamathābravīt || 6 ||

paśya sītāpadēśēna sākṣādvaivasvatō yamaḥ |
imaṁ dēśamanuprāptō vānarāṇāṁ vipattayē || 7 ||

rāmasya na kr̥taṁ kāryaṁ rājñō na ca vacaḥ kr̥tam |
harīṇāmiyamajñātā vipattiḥ sahasā:’:’gatā || 8 ||

vaidēhyāḥ priyakāmēna kr̥taṁ karma jaṭāyuṣā |
gr̥dhrarājēna yattatra śrutaṁ vastadaśēṣataḥ || 9 ||

tathā sarvāṇi bhūtāni tiryagyōnigatānyapi |
priyaṁ kurvanti rāmasya tyaktvā prāṇān yathā vayam || 10 ||

anyōnyamupakurvanti snēhakāruṇyayantritāḥ |
tēna tasyōpakārārthaṁ tyajatātmānamātmanā || 11 ||

priyaṁ kr̥taṁ hi rāmasya dharmajñēna jaṭāyuṣā |
rāghavārthē pariśrāntā vayaṁ santyaktajīvitāḥ || 12 ||

kāntārāṇi prapannāḥ sma na ca paśyāma maithilīm |
sa sukhī gr̥dhrarājastu rāvaṇēna hatō raṇē || 13 ||

muktaśca sugrīvabhayādgataśca paramāṁ gatim |
jaṭāyuṣō vināśēna rājñō daśarathasya ca || 14 ||

haraṇēna ca vaidēhyāḥ saṁśayaṁ harayō gatāḥ |
rāmalakṣmaṇayōrvāsa araṇyē saha sītayā || 15 ||

rāghavasya ca bāṇēna vālinaśca tathā vadhaḥ |
rāmakōpādaśēṣāṇāṁ rākṣasānāṁ tathā vadhaḥ |
kaikēyyā varadānēna idaṁ hi vikr̥taṁ kr̥tam || 16 ||

tadasukhamanukīrtitaṁ vacō
bhuvi patitāṁśca samīkṣya vānarān |
bhr̥śacilatamatirmahāmatiḥ
kr̥paṇamudāhr̥tavān sa gr̥dhrarāṭ || 17 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē ṣaṭpañcāśaḥ sargaḥ || 56 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed