Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| prāyōpavēśaḥ ||
śrutvā hanumatō vākyaṁ praśritaṁ dharmasaṁhitam |
svāmisatkārasamyuktamaṅgadō vākyamabravīt || 1 ||
sthairyamātma manaḥśaucamānr̥śaṁsyamathārjavam |
vikramaścaiva dhairyaṁ ca sugrīvē nōpapadyatē || 2 ||
bhrāturjyēṣṭhasya yō bhāryāṁ jīvitō mahiṣīṁ priyām |
dharmēṇa mātaraṁ yastu svīkarōti jugupsitaḥ || 3 ||
kathaṁ sa dharmaṁ jānītē yēna bhrātrā mahātmanā |
yuddhāyābhiniyuktēna bilasya pihitaṁ mukham || 4 ||
satyātpāṇigr̥hītaśca kr̥takarmā mahāyaśāḥ |
vismr̥tō rāghavō yēna sa kasya tu kr̥taṁ smarēt || 5 ||
lakṣmaṇasya bhayādyēna nādharmabhayabhīruṇā |
ādiṣṭā mārgituṁ sītāṁ dharmamasmin kathaṁ bhavēt || 6 ||
tasmin pāpē kr̥taghnē tu smr̥tihīnē calātmani |
āryaḥ kō viśvasējjātu tatkulīnō jijīviṣuḥ || 7 ||
rājyē putraḥ pratiṣṭhāpyaḥ saguṇō nirguṇō:’pi vā |
kathaṁ śatrukulīnaṁ māṁ sugrīvō jīvayiṣyati || 8 ||
bhinnamantrō:’parāddhaśca hīnaśaktiḥ kathaṁ hyaham |
kiṣkindhāṁ prāpya jīvēyamanātha iva durbalaḥ || 9 ||
upāṁśudaṇḍēna hi māṁ bandhanēnōpapādayēt |
śaṭhaḥ krūrō nr̥śaṁsaśca sugrīvō rājyakāraṇāt || 10 ||
bandhanādvā:’vasādānmē śrēyaḥ prāyōpavēśanam |
anujānīta māṁ sarvē gr̥haṁ gacchantu vānarāḥ || 11 ||
ahaṁ vaḥ pratijānāmi nāgamiṣyāmyahaṁ purīm |
ihaiva prāyamāsiṣyē śrēyō maraṇamēva mē || 12 ||
abhivādanapūrvaṁ tu rāghavau balaśālinau |
abhivādanapūrvaṁ tu rājā kuśalamēva ca || 13 ||
vācyastātō yavīyān mē sugrīvō vānarēśvaraḥ |
ārōgyapūrvaṁ kuśalaṁ vācyā mātā rumā ca mē || 14 ||
mātaraṁ caiva mē tārāmāśvāsayitumarhatha |
prakr̥tyā priyaputrā sā sānukrōśā tapasvinī || 15 ||
vinaṣṭamiha māṁ śrutvā vyaktaṁ hāsyati jīvitam |
ētāvaduktvā vacanaṁ vr̥ddhāṁstānabhivādya ca || 16 ||
vivēśa cāṅgadō bhūmau rudan darbhēṣu durmanāḥ |
tasya saṁviśatastatra rudantō vānararṣabhāḥ || 17 ||
nayanēbhyaḥ pramumucuruṣṇaṁ vai vāri duḥkhitāḥ |
sugrīvaṁ caiva nindantaḥ praśaṁsantaśca vālinam || 18 ||
parivāryāṅgadaṁ sarvē vyavasan prāyamāsitum |
mataṁ tadvāliputrasya vijñāya plavagarṣabhāḥ || 19 ||
upaspr̥śyōdakaṁ tatra prāṅmukhāḥ samupāviśan |
dakṣiṇāgrēṣu darbhēṣu udaktīraṁ samāśritāḥ || 20 ||
mumūrṣavō hariśrēṣṭhā ētatkṣamamiti sma ha |
rāmasya vanavāsaṁ ca kṣayaṁ daśarathasya ca || 21 ||
janasthānavadhaṁ caiva vadhaṁ caiva jaṭāyuṣaḥ |
haraṇaṁ caiva vaidēhyā vālinaśca vadhaṁ raṇē |
rāmakōpaṁ ca vadatāṁ harīṇāṁ bhayamāgatam || 22 ||
ēvaṁ vadadbhirbahubhirmahīdharō
mahādrikūṭapratimaiḥ plavaṅgamaiḥ |
babhūva sannāditanirdarāntarō
bhr̥śaṁ nadadbhirjaladairivōlbaṇaiḥ || 23 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē pañcapañcāśaḥ sargaḥ || 55 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.