Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| hanūmadbhēdanam ||
tathā bruvati tārē tu tārādhipativarcasi |
atha mēnē hr̥taṁ rājyaṁ hanumānaṅgadēna tat || 1 ||
buddhyā hyaṣṭāṅgayā yuktaṁ caturbalasamanvitam |
caturdaśaguṇaṁ mēnē hanumān vālinaḥ sutam || 2 ||
āpūryamāṇaṁ śaśvacca tējōbalaparākramaiḥ |
śaśinaṁ śuklapakṣādau vardhamānamiva śriyā || 3 ||
br̥haspatisamaṁ buddhyā vikramē sadr̥śaṁ pituḥ |
śuśrūṣamāṇaṁ tārasya śukrasyēva purandaram || 4 ||
bharturarthē pariśrāntaṁ sarvaśāstravidāṁ varam |
abhisandhātumārēbhē hanumānaṅgadaṁ tataḥ || 5 ||
sa caturṇāmupāyānāṁ tr̥tīyamupavarṇayan |
bhēdayāmāsa tān sarvān vānarān vākyasampadā || 6 ||
tēṣu sarvēṣu bhinnēṣu tatō:’bhīṣayadaṅgadam |
bhīṣaṇairbahubhirvākyaiḥ kōpōpāyasamanvitaiḥ || 7 ||
tvaṁ samarthataraḥ pitrā yuddhē tārēya vai dhuram |
dr̥ḍhaṁ dhārayituṁ śaktaḥ kapirājyaṁ yathā pitā || 8 ||
nityamasthiracittā hi kapayō haripuṅgavaḥ |
nājñāpyaṁ visahiṣyanti putradārān vinā tvayā || 9 ||
tvāṁ naitē hyanuyuñjēyuḥ pratyakṣaṁ pravadāmi tē |
yathā:’yaṁ jāmbavānnīlaḥ suhōtraśca mahākapiḥ || 10 ||
na hyahaṁ ta imē sarvē sāmadānādibhirguṇaiḥ |
daṇḍēna vā tvayā śakyāḥ sugrīvādapakarṣitum || 11 ||
vigr̥hyāsanamapyāhurdurbalēna balīyasaḥ |
ātmarakṣākarastasmānna vigr̥hṇīta durbalaḥ || 12 ||
yāṁ cēmāṁ manyasē dhātrīmētadbilamiti śrutam |
ētallakṣmaṇabāṇānāmīṣatkāryaṁ vidāraṇē || 13 ||
svalpaṁ hi kr̥tamindrēṇa kṣipatā hyaśaniṁ purā |
lakṣmaṇō niśitairbāṇairbhindyātpatrapuṭaṁ yathā || 14 ||
lakṣmaṇasya tu nārācā bahavaḥ santi tadvidhāḥ |
vajrāśanisamasparśā girīṇāmapi dāraṇāḥ || 15 ||
avasthānē yadaiva tvamāsiṣyasi parantapa |
tadēva harayaḥ sarvē tyakṣyanti kr̥taniścayāḥ || 16 ||
smarantaḥ putradārāṇāṁ nityōdvignā bubhukṣitāḥ |
khēditā duḥkhaśayyābhistvāṁ kariṣyanti pr̥ṣṭhataḥ || 17 ||
sa tvaṁ hīnaḥ suhr̥dbhiśca hitakāmaiśca bandhubhiḥ |
tr̥ṇādapi bhr̥śōdvignaḥ spandamānādbhaviṣyasi || 18 ||
na ca jātu na hiṁsyustvāṁ ghōrā lakṣmaṇasāyakāḥ |
apāvr̥ttaṁ jighāṁsantō mahāvēgā durāsadāḥ || 19 ||
asmābhistu gataṁ sārdhaṁ vinītavadupasthitam |
ānupūrvyāttu sugrīvō rājyē tvāṁ sthāpayiṣyati || 20 ||
dharmakāmaḥ pitr̥vyastē prītikāmō dr̥ḍhavrataḥ |
śuciḥ satyapratijñaśca na tvāṁ jātu jighāṁsati || 21 ||
priyakāmaśca tē māsustadarthaṁ cāsya jīvitam |
tasyāpatyaṁ ca nāstyanyat tasmādaṅgada gamyatām || 22 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē catuḥpañcāśaḥ sargaḥ || 54 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.