Kishkindha Kanda Sarga 53 – kiṣkindhākāṇḍa tripañcāśaḥ sargaḥ (53)


|| aṅgadādinirvēdaḥ ||

ēvamuktaḥ śubhaṁ vākyaṁ tāpasyā dharmasaṁhitam |
uvāca hanumān vākyaṁ tāmaninditacēṣṭitām || 1 ||

śaraṇaṁ tvāṁ prapannāḥ smaḥ sarvē vai dharmacāriṇi |
yaḥ kr̥taḥ samayō:’smākaṁ sugrīvēṇa mahātmanā || 2 ||

sa ca kālō hyatikrāntō bilē ca parivartatām |
sā tvamasmādbilādghōrāduttārayitumarhasi || 3 ||

tasmātsugrīvavacanādatikrāntān gatāyuṣaḥ |
trātumarhasi naḥ sarvān sugrīvabhayakarśitān || 4 ||

mahacca kāryamasmābhiḥ kartavyaṁ dharmacāriṇi |
taccāpi na kr̥taṁ kāryamasmābhirihavāsibhiḥ || 5 ||

ēvamuktā hanumatā tāpasī vākyamabravīt |
jīvatā duṣkaraṁ manyē praviṣṭēna nivartitum || 6 ||

tapasastu prabhāvēṇa niyamōpārjitēna ca |
sarvānēva bilādasmāduddhariṣyāmi vānarān || 7 ||

nirmīlayata cakṣūṁṣi sarvē vānarapuṅgavāḥ |
na hi niṣkramituṁ śakyamanimīlitalōcanaiḥ || 8 ||

tataḥ sammīlitāḥ sarvē sukumārāṅgulaiḥ karaiḥ |
sahasā pidadhurdr̥ṣṭiṁ hr̥ṣṭā gamanakāṅkṣiṇaḥ || 9 ||

vānarāstu mahātmānō hastaruddhamukhāstadā |
nimēṣāntaramātrēṇa bilāduttāritāstayā || 10 ||

tatastānvānarān sarvāṁstāpasī dharmacāriṇī |
niḥsr̥tān viṣamāttasmātsamāśvāsyēdamabravīt || 11 ||

ēṣa vindhyō giriḥ śrīmānnānādrumalatākulaḥ |
ēṣa prasravaṇaḥ śailaḥ sāgarō:’yaṁ mahōdadhiḥ || 12 ||

svasti vō:’stu gamiṣyāmi bhavanaṁ vānararṣabhāḥ |
ityuktvā tadbilaṁ śrīmat pravivēśa svayamprabhā || 13 ||

tatastē dadr̥śurghōraṁ sāgaraṁ varuṇālayam |
apāramabhigarjantaṁ ghōrairūrmibhirāvr̥tam || 14 ||

mayasya māyāvihitaṁ giridurgaṁ vicinvatām |
tēṣāṁ māsō vyatikrāntō yō rājñā samayaḥ kr̥taḥ || 15 ||

vindhyasya tu girēḥ pādē samprapuṣpitapādapē |
upaviśya mahātmānaścintāmāpēdirē tadā || 16 ||

tataḥ puṣpātibhārāgrān latāśatasamāvr̥tān |
drumān vāsantikān dr̥ṣṭvā babhūvurbhayaśaṅkitāḥ || 17 ||

tē vasantamanuprāptaṁ pratibuddhvā parasparam |
naṣṭasandēśakālārthā nipēturdharaṇītalē || 18 ||

tatastān kapivr̥ddhāṁstu śiṣṭāṁścaiva vanaukasaḥ |
vācā madhurayā:’:’bhāṣya yathāvadanumānya ca || 19 ||

sa tu siṁhavr̥ṣaskandhaḥ pīnāyatabhujaḥ kapiḥ |
yuvarājō mahāprājña aṅgadō vākyamabravīt || 20 ||

śāsanātkapirājasya vayaṁ sarvē vinirgatāḥ |
māsaḥ pūrṇō bilasthānāṁ harayaḥ kiṁ na budhyatē || 21 ||

vayamāśvayujē māsi kālasaṅkhyāvyavasthitāḥ |
prasthitāḥ sō:’pi cātītaḥ kimataḥ kāryamuttaram || 22 ||

bhavantaḥ pratyayaṁ prāptā nītimārgaviśāradāḥ |
hitēṣvabhiratā bharturnisr̥ṣṭāḥ sarvakarmasu || 23 ||

karmasvapratimāḥ sarvē dikṣu viśrutapauruṣāḥ |
māṁ puraskr̥tya niryātāḥ piṅgākṣapraticōditāḥ || 24 ||

idānīmakr̥tārthānāṁ martavyaṁ nātra saṁśayaḥ |
harirājasya sandēśamakr̥tvā kaḥ sukhī bhavēt || 25 ||

tasminnatītē kālē tu sugrīvēṇa kr̥tē svayam |
prāyōpavēśanaṁ yuktaṁ sarvēṣāṁ ca vanaukasām || 26 ||

tīkṣṇaḥ prakr̥tyā sugrīvaḥ svāmibhāvē vyavasthitaḥ |
na kṣamiṣyati naḥ sarvānaparādhakr̥tō gatān || 27 ||

apravr̥ttau ca sītāyāḥ pāpamēva kariṣyati |
tasmātkṣamamihādyaiva prāyōpaviśanaṁ hi naḥ || 28 ||

tyaktvā putrāṁśca dārāṁśca dhanāni ca gr̥hāṇi ca |
dhruvaṁ nō hiṁsitā rājā sarvān pratigatānitaḥ || 29 ||

vadhēnāpratirūpēṇa śrēyān mr̥tyurihaiva naḥ |
na cāhaṁ yauvarājyēna sugrīvēṇābhiṣēcitaḥ || 30 ||

narēndrēṇābhiṣiktō:’smi rāmēṇākliṣṭakarmaṇā |
sa pūrvaṁ baddhavairō māṁ rājā dr̥ṣṭvā vyatikramam || 31 ||

ghātayiṣyati daṇḍēna tīkṣṇēna kr̥taniścayaḥ |
kiṁ mē suhr̥dbhirvyasanaṁ paśyadbhirjīvitāntarē || 32 ||

ihaiva prāyamāsiṣyē puṇyē sāgararōdhasi |
ētacchrutvā kumārēṇa yuvarājēna bhāṣitam || 33 ||

sarvē tē vānaraśrēṣṭhāḥ karuṇaṁ vākyamabruvan |
tīkṣṇaḥ prakr̥tyā sugrīvaḥ priyāsaktaśca rāghavaḥ || 34 ||

adr̥ṣṭāyāṁ tu vaidēhyāṁ dr̥ṣṭvā caiva samāgatān |
rāghavapriyakāmārthaṁ ghātayiṣyatyasaṁśayam || 35 ||

na kṣamaṁ cāparāddhānāṁ gamanaṁ svāmipārśvataḥ |
ihaiva sītāmanviṣya pravr̥ttimupalabhya vā |
nō cēdgacchāma taṁ vīraṁ gamiṣyāmō yamakṣayam || 36 ||

plavaṅgamānāṁ tu bhayārditānāṁ
śrutvā vacastāra idaṁ babhāṣē |
alaṁ viṣādēna bilaṁ praviśya
vasāma sarvē yadi rōcatē vaḥ || 37 ||

idaṁ hi māyāvihitaṁ sudurgamaṁ
prabhūtavr̥kṣōdakabhōjyapēyakam |
ihāsti nō naiva bhayaṁ purandarā-
-nna rāghavādvānararājatō:’pi vā || 38 ||

śrutvāṅgadasyāpi vacō:’nukūla-
-mūcuśca sarvē harayaḥ pratītāḥ |
yathā na hiṁsyēma tathā vidhāna-
-masaktamadyaiva vidhīyatāṁ naḥ || 39 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē tripañcāśaḥ sargaḥ || 53 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed