Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| aṅgadādinirvēdaḥ ||
ēvamuktaḥ śubhaṁ vākyaṁ tāpasyā dharmasaṁhitam |
uvāca hanumān vākyaṁ tāmaninditacēṣṭitām || 1 ||
śaraṇaṁ tvāṁ prapannāḥ smaḥ sarvē vai dharmacāriṇi |
yaḥ kr̥taḥ samayō:’smākaṁ sugrīvēṇa mahātmanā || 2 ||
sa ca kālō hyatikrāntō bilē ca parivartatām |
sā tvamasmādbilādghōrāduttārayitumarhasi || 3 ||
tasmātsugrīvavacanādatikrāntān gatāyuṣaḥ |
trātumarhasi naḥ sarvān sugrīvabhayakarśitān || 4 ||
mahacca kāryamasmābhiḥ kartavyaṁ dharmacāriṇi |
taccāpi na kr̥taṁ kāryamasmābhirihavāsibhiḥ || 5 ||
ēvamuktā hanumatā tāpasī vākyamabravīt |
jīvatā duṣkaraṁ manyē praviṣṭēna nivartitum || 6 ||
tapasastu prabhāvēṇa niyamōpārjitēna ca |
sarvānēva bilādasmāduddhariṣyāmi vānarān || 7 ||
nirmīlayata cakṣūṁṣi sarvē vānarapuṅgavāḥ |
na hi niṣkramituṁ śakyamanimīlitalōcanaiḥ || 8 ||
tataḥ sammīlitāḥ sarvē sukumārāṅgulaiḥ karaiḥ |
sahasā pidadhurdr̥ṣṭiṁ hr̥ṣṭā gamanakāṅkṣiṇaḥ || 9 ||
vānarāstu mahātmānō hastaruddhamukhāstadā |
nimēṣāntaramātrēṇa bilāduttāritāstayā || 10 ||
tatastānvānarān sarvāṁstāpasī dharmacāriṇī |
niḥsr̥tān viṣamāttasmātsamāśvāsyēdamabravīt || 11 ||
ēṣa vindhyō giriḥ śrīmānnānādrumalatākulaḥ |
ēṣa prasravaṇaḥ śailaḥ sāgarō:’yaṁ mahōdadhiḥ || 12 ||
svasti vō:’stu gamiṣyāmi bhavanaṁ vānararṣabhāḥ |
ityuktvā tadbilaṁ śrīmat pravivēśa svayamprabhā || 13 ||
tatastē dadr̥śurghōraṁ sāgaraṁ varuṇālayam |
apāramabhigarjantaṁ ghōrairūrmibhirāvr̥tam || 14 ||
mayasya māyāvihitaṁ giridurgaṁ vicinvatām |
tēṣāṁ māsō vyatikrāntō yō rājñā samayaḥ kr̥taḥ || 15 ||
vindhyasya tu girēḥ pādē samprapuṣpitapādapē |
upaviśya mahātmānaścintāmāpēdirē tadā || 16 ||
tataḥ puṣpātibhārāgrān latāśatasamāvr̥tān |
drumān vāsantikān dr̥ṣṭvā babhūvurbhayaśaṅkitāḥ || 17 ||
tē vasantamanuprāptaṁ pratibuddhvā parasparam |
naṣṭasandēśakālārthā nipēturdharaṇītalē || 18 ||
tatastān kapivr̥ddhāṁstu śiṣṭāṁścaiva vanaukasaḥ |
vācā madhurayā:’:’bhāṣya yathāvadanumānya ca || 19 ||
sa tu siṁhavr̥ṣaskandhaḥ pīnāyatabhujaḥ kapiḥ |
yuvarājō mahāprājña aṅgadō vākyamabravīt || 20 ||
śāsanātkapirājasya vayaṁ sarvē vinirgatāḥ |
māsaḥ pūrṇō bilasthānāṁ harayaḥ kiṁ na budhyatē || 21 ||
vayamāśvayujē māsi kālasaṅkhyāvyavasthitāḥ |
prasthitāḥ sō:’pi cātītaḥ kimataḥ kāryamuttaram || 22 ||
bhavantaḥ pratyayaṁ prāptā nītimārgaviśāradāḥ |
hitēṣvabhiratā bharturnisr̥ṣṭāḥ sarvakarmasu || 23 ||
karmasvapratimāḥ sarvē dikṣu viśrutapauruṣāḥ |
māṁ puraskr̥tya niryātāḥ piṅgākṣapraticōditāḥ || 24 ||
idānīmakr̥tārthānāṁ martavyaṁ nātra saṁśayaḥ |
harirājasya sandēśamakr̥tvā kaḥ sukhī bhavēt || 25 ||
tasminnatītē kālē tu sugrīvēṇa kr̥tē svayam |
prāyōpavēśanaṁ yuktaṁ sarvēṣāṁ ca vanaukasām || 26 ||
tīkṣṇaḥ prakr̥tyā sugrīvaḥ svāmibhāvē vyavasthitaḥ |
na kṣamiṣyati naḥ sarvānaparādhakr̥tō gatān || 27 ||
apravr̥ttau ca sītāyāḥ pāpamēva kariṣyati |
tasmātkṣamamihādyaiva prāyōpaviśanaṁ hi naḥ || 28 ||
tyaktvā putrāṁśca dārāṁśca dhanāni ca gr̥hāṇi ca |
dhruvaṁ nō hiṁsitā rājā sarvān pratigatānitaḥ || 29 ||
vadhēnāpratirūpēṇa śrēyān mr̥tyurihaiva naḥ |
na cāhaṁ yauvarājyēna sugrīvēṇābhiṣēcitaḥ || 30 ||
narēndrēṇābhiṣiktō:’smi rāmēṇākliṣṭakarmaṇā |
sa pūrvaṁ baddhavairō māṁ rājā dr̥ṣṭvā vyatikramam || 31 ||
ghātayiṣyati daṇḍēna tīkṣṇēna kr̥taniścayaḥ |
kiṁ mē suhr̥dbhirvyasanaṁ paśyadbhirjīvitāntarē || 32 ||
ihaiva prāyamāsiṣyē puṇyē sāgararōdhasi |
ētacchrutvā kumārēṇa yuvarājēna bhāṣitam || 33 ||
sarvē tē vānaraśrēṣṭhāḥ karuṇaṁ vākyamabruvan |
tīkṣṇaḥ prakr̥tyā sugrīvaḥ priyāsaktaśca rāghavaḥ || 34 ||
adr̥ṣṭāyāṁ tu vaidēhyāṁ dr̥ṣṭvā caiva samāgatān |
rāghavapriyakāmārthaṁ ghātayiṣyatyasaṁśayam || 35 ||
na kṣamaṁ cāparāddhānāṁ gamanaṁ svāmipārśvataḥ |
ihaiva sītāmanviṣya pravr̥ttimupalabhya vā |
nō cēdgacchāma taṁ vīraṁ gamiṣyāmō yamakṣayam || 36 ||
plavaṅgamānāṁ tu bhayārditānāṁ
śrutvā vacastāra idaṁ babhāṣē |
alaṁ viṣādēna bilaṁ praviśya
vasāma sarvē yadi rōcatē vaḥ || 37 ||
idaṁ hi māyāvihitaṁ sudurgamaṁ
prabhūtavr̥kṣōdakabhōjyapēyakam |
ihāsti nō naiva bhayaṁ purandarā-
-nna rāghavādvānararājatō:’pi vā || 38 ||
śrutvāṅgadasyāpi vacō:’nukūla-
-mūcuśca sarvē harayaḥ pratītāḥ |
yathā na hiṁsyēma tathā vidhāna-
-masaktamadyaiva vidhīyatāṁ naḥ || 39 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē tripañcāśaḥ sargaḥ || 53 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.