Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| aṅgadābhivādanam ||
tataḥ samupajighrantī kapirājasya tanmukham |
patiṁ lōkāccyutaṁ tārā mr̥taṁ vacanamabravīt || 1 ||
śēṣē tvaṁ viṣamē duḥkhamanuktvā vacanaṁ mama |
upalōpacitē vīra suduḥkhē vasudhātalē || 2 ||
mattaḥ priyatarā nūnaṁ vānarēndra mahī tava |
śēṣē hi tāṁ pariṣvajya māṁ ca na pratibhāṣasē || 3 ||
sugrīvasya vaśaṁ prāptō vidhirēṣa bhavatyahō |
sugrīva ēva vikrāntō vīra sāhasikapriya || 4 ||
r̥kṣavānaramukhyāstvāṁ balinaḥ paryupāsatē |
ēṣāṁ vilapitaṁ kr̥cchramaṅgadasya ca śōcataḥ || 5 ||
mama cēmāṁ giraṁ śrutvā kiṁ tvaṁ na pratibudhyasē |
idaṁ tadvīraśayanaṁ yatra śēṣē hatō yudhi || 6 ||
śāyitā nihatā yatra tvayaiva ripavaḥ purā |
viśuddhasattvābhijana priyayuddha mama priya || 7 ||
māmanāthāṁ vihāyaikāṁ gatastvamasi mānada |
śūrāya na pradātavyā kanyā khalu vipaścitā || 8 ||
śūrabhāryāṁ hatāṁ paśya sadyō māṁ vidhavāṁ kr̥tām |
avabhagnaśca mē mānō bhagnā mē śāśvatī gatiḥ || 9 ||
agādhē ca nimagnā:’smi vipulē śōkasāgarē |
aśmasāramayaṁ nūnamidaṁ mē hr̥dayaṁ dr̥ḍham || 10 ||
bhartāraṁ nihataṁ dr̥ṣṭvā yannādya śatadhā gatam |
suhr̥ccaiva hi bhartā ca prakr̥tyā mama ca priyaḥ || 11 ||
āhavē ca parākrāntaḥ śūraḥ pañcatvamāgataḥ |
patihīnā tu yā nārī kāmaṁ bhavatu putriṇī || 12 ||
dhanadhānyaiḥ supūrṇāpi vidhavētyucyatē janaiḥ |
svagātraprabhavē vīra śēṣē rudhiramaṇḍalē || 13 ||
kr̥mirāgaparistōmē tvamātmaśayanē yathā |
rēṇuśōṇitasaṁvītaṁ gātraṁ tava samantataḥ || 14 ||
parirabdhuṁ na śaknōmi bhujābhyāṁ plavagarṣabha |
kr̥takr̥tyō:’dya sugrīvō vairē:’sminnatidāruṇē || 15 ||
yasya rāmavimuktēna hr̥tamēkēṣuṇā bhayam |
śarēṇa hr̥di lagnēna gātrasaṁsparśanē tava || 16 ||
vāryāmi tvāṁ nirīkṣantī tvayi pañcatvamāgatē |
udbabarha śaraṁ nīlastasya gātragataṁ tadā || 17 ||
girigahvarasaṁlīnaṁ dīptamāśīviṣaṁ yathā |
tasya niṣkr̥ṣyamāṇasya bāṇasya ca babhau dyutiḥ || 18 ||
astamastakasaṁruddhō raśmirdinakarādiva |
pētuḥ kṣatajadhārāstu vraṇēbhyastasya sarvaśaḥ || 19 ||
tāmragairikasampr̥ktā dhārā iva dharādharāt |
avakīrṇaṁ vimārjantī bhartāraṁ raṇarēṇunā || 20 ||
āsrairnayanajaiḥ śūraṁ siṣēcāstrasamāhatam |
rudhirōkṣitasarvāṅgaṁ dr̥ṣṭvā vinihataṁ patim || 21 ||
uvāca tārā piṅgākṣaṁ putramaṅgadamaṅganā |
avasthāṁ paścimāṁ paśya pituḥ putra sudāruṇām || 22 ||
samprasaktasya vairasya gatō:’ntaḥ pāpakarmaṇā |
bālasūryōdayatanuṁ prayāntaṁ yamasādanam || 23 ||
abhivādaya rājānaṁ pitaraṁ putra mānadam |
ēvamuktaḥ samutthāya jagrāha caraṇau pituḥ || 24 ||
bhujābhyāṁ pīnavr̥ttābhyāmaṅgadō:’hamiti bruvan |
abhivādayamānaṁ tvāmaṅgadaṁ tvaṁ yathā purā || 25 ||
dīrghāyurbhava putrēti kimarthaṁ nābhibhāṣasē |
ahaṁ putrasahāyā tvāmupāsē gatacētanam || 26 ||
siṁhēna nihataṁ sadyō gauḥ savatsēva gōvr̥ṣam |
iṣṭvā saṅgrāmayajñēna rāmapraharaṇāmbhasi || 27 ||
asminnavabhr̥thē snātaḥ kathaṁ patnyā mayā vinā |
yā dattā dēvarājēna tava tuṣṭēna samyugē || 28 ||
śātakumbhamayīṁ mālāṁ tāṁ tē paśyāmi nēha kim |
rājaśrīrna jahāti tvāṁ gatāsumapi mānada |
sūryasyāvartamānasya śailarājamiva prabhā || 29 ||
na mē vacaḥ pathyamidaṁ tvayā kr̥taṁ
na cāsmi śaktā vinivāraṇē tava |
hatā saputrā:’smi hatēna samyugē
saha tvayā śrīrvijahāti māmiha || 30 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē trayōviṁśaḥ sargaḥ || 23 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.