Kishkindha Kanda Sarga 23 – kiṣkindhākāṇḍa trayōviṁśaḥ sargaḥ (23)


|| aṅgadābhivādanam ||

tataḥ samupajighrantī kapirājasya tanmukham |
patiṁ lōkāccyutaṁ tārā mr̥taṁ vacanamabravīt || 1 ||

śēṣē tvaṁ viṣamē duḥkhamanuktvā vacanaṁ mama |
upalōpacitē vīra suduḥkhē vasudhātalē || 2 ||

mattaḥ priyatarā nūnaṁ vānarēndra mahī tava |
śēṣē hi tāṁ pariṣvajya māṁ ca na pratibhāṣasē || 3 ||

sugrīvasya vaśaṁ prāptō vidhirēṣa bhavatyahō |
sugrīva ēva vikrāntō vīra sāhasikapriya || 4 ||

r̥kṣavānaramukhyāstvāṁ balinaḥ paryupāsatē |
ēṣāṁ vilapitaṁ kr̥cchramaṅgadasya ca śōcataḥ || 5 ||

mama cēmāṁ giraṁ śrutvā kiṁ tvaṁ na pratibudhyasē |
idaṁ tadvīraśayanaṁ yatra śēṣē hatō yudhi || 6 ||

śāyitā nihatā yatra tvayaiva ripavaḥ purā |
viśuddhasattvābhijana priyayuddha mama priya || 7 ||

māmanāthāṁ vihāyaikāṁ gatastvamasi mānada |
śūrāya na pradātavyā kanyā khalu vipaścitā || 8 ||

śūrabhāryāṁ hatāṁ paśya sadyō māṁ vidhavāṁ kr̥tām |
avabhagnaśca mē mānō bhagnā mē śāśvatī gatiḥ || 9 ||

agādhē ca nimagnā:’smi vipulē śōkasāgarē |
aśmasāramayaṁ nūnamidaṁ mē hr̥dayaṁ dr̥ḍham || 10 ||

bhartāraṁ nihataṁ dr̥ṣṭvā yannādya śatadhā gatam |
suhr̥ccaiva hi bhartā ca prakr̥tyā mama ca priyaḥ || 11 ||

āhavē ca parākrāntaḥ śūraḥ pañcatvamāgataḥ |
patihīnā tu yā nārī kāmaṁ bhavatu putriṇī || 12 ||

dhanadhānyaiḥ supūrṇāpi vidhavētyucyatē janaiḥ |
svagātraprabhavē vīra śēṣē rudhiramaṇḍalē || 13 ||

kr̥mirāgaparistōmē tvamātmaśayanē yathā |
rēṇuśōṇitasaṁvītaṁ gātraṁ tava samantataḥ || 14 ||

parirabdhuṁ na śaknōmi bhujābhyāṁ plavagarṣabha |
kr̥takr̥tyō:’dya sugrīvō vairē:’sminnatidāruṇē || 15 ||

yasya rāmavimuktēna hr̥tamēkēṣuṇā bhayam |
śarēṇa hr̥di lagnēna gātrasaṁsparśanē tava || 16 ||

vāryāmi tvāṁ nirīkṣantī tvayi pañcatvamāgatē |
udbabarha śaraṁ nīlastasya gātragataṁ tadā || 17 ||

girigahvarasaṁlīnaṁ dīptamāśīviṣaṁ yathā |
tasya niṣkr̥ṣyamāṇasya bāṇasya ca babhau dyutiḥ || 18 ||

astamastakasaṁruddhō raśmirdinakarādiva |
pētuḥ kṣatajadhārāstu vraṇēbhyastasya sarvaśaḥ || 19 ||

tāmragairikasampr̥ktā dhārā iva dharādharāt |
avakīrṇaṁ vimārjantī bhartāraṁ raṇarēṇunā || 20 ||

āsrairnayanajaiḥ śūraṁ siṣēcāstrasamāhatam |
rudhirōkṣitasarvāṅgaṁ dr̥ṣṭvā vinihataṁ patim || 21 ||

uvāca tārā piṅgākṣaṁ putramaṅgadamaṅganā |
avasthāṁ paścimāṁ paśya pituḥ putra sudāruṇām || 22 ||

samprasaktasya vairasya gatō:’ntaḥ pāpakarmaṇā |
bālasūryōdayatanuṁ prayāntaṁ yamasādanam || 23 ||

abhivādaya rājānaṁ pitaraṁ putra mānadam |
ēvamuktaḥ samutthāya jagrāha caraṇau pituḥ || 24 ||

bhujābhyāṁ pīnavr̥ttābhyāmaṅgadō:’hamiti bruvan |
abhivādayamānaṁ tvāmaṅgadaṁ tvaṁ yathā purā || 25 ||

dīrghāyurbhava putrēti kimarthaṁ nābhibhāṣasē |
ahaṁ putrasahāyā tvāmupāsē gatacētanam || 26 ||

siṁhēna nihataṁ sadyō gauḥ savatsēva gōvr̥ṣam |
iṣṭvā saṅgrāmayajñēna rāmapraharaṇāmbhasi || 27 ||

asminnavabhr̥thē snātaḥ kathaṁ patnyā mayā vinā |
yā dattā dēvarājēna tava tuṣṭēna samyugē || 28 ||

śātakumbhamayīṁ mālāṁ tāṁ tē paśyāmi nēha kim |
rājaśrīrna jahāti tvāṁ gatāsumapi mānada |
sūryasyāvartamānasya śailarājamiva prabhā || 29 ||

na mē vacaḥ pathyamidaṁ tvayā kr̥taṁ
na cāsmi śaktā vinivāraṇē tava |
hatā saputrā:’smi hatēna samyugē
saha tvayā śrīrvijahāti māmiha || 30 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē trayōviṁśaḥ sargaḥ || 23 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed