Kishkindha Kanda Sarga 22 – kiṣkindhākāṇḍa dvāviṁśaḥ sargaḥ (22)


|| vālyanuśāsanam ||

vīkṣamāṇastu mandāsuḥ sarvatō mandamucchvasan |
ādāvēva tu sugrīvaṁ dadarśa tvātmajāgrataḥ || 1 ||

taṁ prāptavijayaṁ vālī sugrīvaṁ plavagēśvaraḥ |
ābhāṣya vyaktayā vācā sasnēhamidamabravīt || 2 ||

sugrīva dōṣēṇa na māṁ gantumarhasi kilbiṣāt |
kr̥ṣyamāṇaṁ bhaviṣyēṇa buddhimōhēna māṁ balāt || 3 ||

yugapadvihitaṁ tāta na manyē sukhamāvayōḥ |
sauhārdaṁ bhrātr̥yuktaṁ hi tadidaṁ tāta nānyathā || 4 ||

pratipadya tvamadyaiva rājyamēṣāṁ vanaukasām |
māmapyadyaiva gacchantaṁ viddhi vaivasvatakṣayam || 5 ||

jīvitaṁ ca hi rājyaṁ ca śriyaṁ ca vipulāmimām |
prajahāmyēṣa vai tūrṇaṁ mahaccāgarhitaṁ yaśaḥ || 6 ||

asyāṁ tvahamavasthānāṁ vīra vakṣyāmi yadvacaḥ |
yadyapyasukaraṁ rājan kartumēva tadarhasi || 7 ||

sukhārhaṁ sukhasaṁvr̥ddhiṁ bālamēnamabāliśam |
bāṣpapūrṇamukhaṁ paśya bhūmau patitamaṅgadam || 8 ||

mama prāṇaiḥ priyataraṁ putraṁ putramivaurasam |
mayā hīnamahīnārthaṁ sarvataḥ paripālaya || 9 ||

tvamēvāsya hi dātā ca paritrātā ca sarvataḥ |
bhayēṣvabhayadaścaiva yathā:’haṁ plavagēśvara || 10 ||

ēṣa tārātmajaḥ śrīmāṁstvayā tulyaparākramaḥ |
rakṣasāṁ tu vadhē tēṣāmagratastē bhaviṣyati || 11 ||

anurūpāṇi karmāṇi vikramya balavān raṇē |
kariṣyatyēṣa tārēyastarasvī taruṇō:’ṅgadaḥ || 12 ||

suṣēṇaduhitā cēyamarthasūkṣmaviniścayē |
autpātikē ca vividhē sarvataḥ pariniṣṭhitā || 13 ||

yadēṣā sādhviti brūyāt kāryaṁ tanmuktasaṁśayam |
na hi tārāmataṁ kiñcidanyathā parivartatē || 14 ||

rāghavasya ca tē kāryaṁ kartavyamaviśaṅkayā |
syādadharmō hyakaraṇē tvāṁ ca hiṁsyādvimānitaḥ || 15 ||

imāṁ ca mālāmādhatsva divyāṁ sugrīva kāñcanīm |
udārā śrīḥ sthitā hyasyāṁ samprajahyānmr̥tē mayi || 16 ||

ityēvamuktaḥ sugrīvō vālinā bhrātr̥sauhr̥dāt |
harṣaṁ tyaktvā punardīnō grahagrasta ivōḍurāṭ || 17 ||

tadvālivacanācchāntaḥ kurvanyuktamatandritaḥ |
jagrāha sō:’bhyanujñātō mālāṁ tāṁ caiva kāñcanīm || 18 ||

tāṁ mālāṁ kāñcanīṁ dattvā vālī dr̥ṣṭvā:’:’tmajaṁ sthitam |
saṁsiddhaḥ prētyabhāvāya snēhādaṅgadamabravīt || 19 ||

dēśakālau bhajasvādya kṣamamāṇaḥ priyāpriyē |
sukhaduḥkhasahaḥ kālē sugrīvavaśagō bhava || 20 ||

yathā hi tvaṁ mahābāhō lālitaḥ satataṁ mayā |
na tathā vartamānaṁ tvāṁ sugrīvō bahu maṁsyatē || 21 ||

māsyāmitrairgataṁ gacchērmā śatrubhirarindama |
bharturarthaparō dāntaḥ sugrīvavaśagō bhava || 22 ||

na cātipraṇayaḥ kāryaḥ kartavyō:’praṇayaśca tē |
ubhayaṁ hi mahān dōṣastasmādantaradr̥gbhava || 23 ||

ityuktvā:’tha vivr̥ttākṣaḥ śarasampīḍitō bhr̥śam |
vivr̥tairdaśanairbhīmairbabhūvōtkrāntajīvitaḥ || 24 ||

tatō vicukruśustatra vānarā hariyūthapāḥ |
paridēvayamānāstē sarvē plavagapuṅgavāḥ || 25 ||

kiṣkindhā hyadya śūnyāsītsvargatē vānarādhipē |
udyānāni ca śūnyāni parvatāḥ kānanāni ca || 26 ||

hatē plavagaśārdūlē niṣprabhā vānarāḥ kr̥tāḥ |
yēna dattaṁ mahadyuddhaṁ gandharvasya mahātmanaḥ || 27 ||

gōlabhasya mahābāhōrdaśa varṣāṇi pañca ca |
naiva rātrau na divasē tadyuddhamupaśāmyati || 28 ||

tatastu ṣōḍaśē varṣē gōlabhō vinipātitaḥ |
hatvā taṁ durvinītaṁ tu vālī daṁṣṭrākarālavān |
sarvābhayakarō:’smākaṁ kathamēṣa nipātitaḥ || 29 ||

hatē tu vīrē plavagādhipē tadā
plavaṅgamāstatra na śarma lēbhirē |
vanēcarāḥ siṁhayutē mahāvanē
yathā hi gāvō nihatē gavāṁ patau || 30 ||

tatastu tārā vyasanārṇavāplutā
mr̥tasya bharturvadanaṁ samīkṣya sā |
jagāma bhūmiṁ parirabhya vālinaṁ
mahādrumaṁ chinnamivāśritā latā || 31 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē dvāviṁśaḥ sargaḥ || 22 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed