Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vālyanuśāsanam ||
vīkṣamāṇastu mandāsuḥ sarvatō mandamucchvasan |
ādāvēva tu sugrīvaṁ dadarśa tvātmajāgrataḥ || 1 ||
taṁ prāptavijayaṁ vālī sugrīvaṁ plavagēśvaraḥ |
ābhāṣya vyaktayā vācā sasnēhamidamabravīt || 2 ||
sugrīva dōṣēṇa na māṁ gantumarhasi kilbiṣāt |
kr̥ṣyamāṇaṁ bhaviṣyēṇa buddhimōhēna māṁ balāt || 3 ||
yugapadvihitaṁ tāta na manyē sukhamāvayōḥ |
sauhārdaṁ bhrātr̥yuktaṁ hi tadidaṁ tāta nānyathā || 4 ||
pratipadya tvamadyaiva rājyamēṣāṁ vanaukasām |
māmapyadyaiva gacchantaṁ viddhi vaivasvatakṣayam || 5 ||
jīvitaṁ ca hi rājyaṁ ca śriyaṁ ca vipulāmimām |
prajahāmyēṣa vai tūrṇaṁ mahaccāgarhitaṁ yaśaḥ || 6 ||
asyāṁ tvahamavasthānāṁ vīra vakṣyāmi yadvacaḥ |
yadyapyasukaraṁ rājan kartumēva tadarhasi || 7 ||
sukhārhaṁ sukhasaṁvr̥ddhiṁ bālamēnamabāliśam |
bāṣpapūrṇamukhaṁ paśya bhūmau patitamaṅgadam || 8 ||
mama prāṇaiḥ priyataraṁ putraṁ putramivaurasam |
mayā hīnamahīnārthaṁ sarvataḥ paripālaya || 9 ||
tvamēvāsya hi dātā ca paritrātā ca sarvataḥ |
bhayēṣvabhayadaścaiva yathā:’haṁ plavagēśvara || 10 ||
ēṣa tārātmajaḥ śrīmāṁstvayā tulyaparākramaḥ |
rakṣasāṁ tu vadhē tēṣāmagratastē bhaviṣyati || 11 ||
anurūpāṇi karmāṇi vikramya balavān raṇē |
kariṣyatyēṣa tārēyastarasvī taruṇō:’ṅgadaḥ || 12 ||
suṣēṇaduhitā cēyamarthasūkṣmaviniścayē |
autpātikē ca vividhē sarvataḥ pariniṣṭhitā || 13 ||
yadēṣā sādhviti brūyāt kāryaṁ tanmuktasaṁśayam |
na hi tārāmataṁ kiñcidanyathā parivartatē || 14 ||
rāghavasya ca tē kāryaṁ kartavyamaviśaṅkayā |
syādadharmō hyakaraṇē tvāṁ ca hiṁsyādvimānitaḥ || 15 ||
imāṁ ca mālāmādhatsva divyāṁ sugrīva kāñcanīm |
udārā śrīḥ sthitā hyasyāṁ samprajahyānmr̥tē mayi || 16 ||
ityēvamuktaḥ sugrīvō vālinā bhrātr̥sauhr̥dāt |
harṣaṁ tyaktvā punardīnō grahagrasta ivōḍurāṭ || 17 ||
tadvālivacanācchāntaḥ kurvanyuktamatandritaḥ |
jagrāha sō:’bhyanujñātō mālāṁ tāṁ caiva kāñcanīm || 18 ||
tāṁ mālāṁ kāñcanīṁ dattvā vālī dr̥ṣṭvā:’:’tmajaṁ sthitam |
saṁsiddhaḥ prētyabhāvāya snēhādaṅgadamabravīt || 19 ||
dēśakālau bhajasvādya kṣamamāṇaḥ priyāpriyē |
sukhaduḥkhasahaḥ kālē sugrīvavaśagō bhava || 20 ||
yathā hi tvaṁ mahābāhō lālitaḥ satataṁ mayā |
na tathā vartamānaṁ tvāṁ sugrīvō bahu maṁsyatē || 21 ||
māsyāmitrairgataṁ gacchērmā śatrubhirarindama |
bharturarthaparō dāntaḥ sugrīvavaśagō bhava || 22 ||
na cātipraṇayaḥ kāryaḥ kartavyō:’praṇayaśca tē |
ubhayaṁ hi mahān dōṣastasmādantaradr̥gbhava || 23 ||
ityuktvā:’tha vivr̥ttākṣaḥ śarasampīḍitō bhr̥śam |
vivr̥tairdaśanairbhīmairbabhūvōtkrāntajīvitaḥ || 24 ||
tatō vicukruśustatra vānarā hariyūthapāḥ |
paridēvayamānāstē sarvē plavagapuṅgavāḥ || 25 ||
kiṣkindhā hyadya śūnyāsītsvargatē vānarādhipē |
udyānāni ca śūnyāni parvatāḥ kānanāni ca || 26 ||
hatē plavagaśārdūlē niṣprabhā vānarāḥ kr̥tāḥ |
yēna dattaṁ mahadyuddhaṁ gandharvasya mahātmanaḥ || 27 ||
gōlabhasya mahābāhōrdaśa varṣāṇi pañca ca |
naiva rātrau na divasē tadyuddhamupaśāmyati || 28 ||
tatastu ṣōḍaśē varṣē gōlabhō vinipātitaḥ |
hatvā taṁ durvinītaṁ tu vālī daṁṣṭrākarālavān |
sarvābhayakarō:’smākaṁ kathamēṣa nipātitaḥ || 29 ||
hatē tu vīrē plavagādhipē tadā
plavaṅgamāstatra na śarma lēbhirē |
vanēcarāḥ siṁhayutē mahāvanē
yathā hi gāvō nihatē gavāṁ patau || 30 ||
tatastu tārā vyasanārṇavāplutā
mr̥tasya bharturvadanaṁ samīkṣya sā |
jagāma bhūmiṁ parirabhya vālinaṁ
mahādrumaṁ chinnamivāśritā latā || 31 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē dvāviṁśaḥ sargaḥ || 22 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.