Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
atha hainaṁ brahmarandhrē brahmasvarūpiṇīmāpnōti | subhagāṁ triguṇitāṁ muktāsubhagāṁ kāmarēphēndirāṁ samastarūpiṇīmētāni triguṇitāni tadanu kūrcabījaṁ vyōmaṣaṣṭhasvarāṁ bindumēlanarūpāṁ taddvayaṁ māyādvayaṁ dakṣiṇē kālikē cētyabhimukhagatāṁ tadanu bījasaptakamuccārya br̥hadbhānujāyāmuccarēt | sa tu śivamayō bhavēt | sarvasiddhīśvarō bhavēt | gatistasyāstīti | nānyasya gatirastāti | sa tu vāgīśvaraḥ | sa tu nārīśvaraḥ | sa tu dēvēśvaraḥ | sa tu sarvēśvaraḥ | abhinavajaladasaṅkāśā ghanastanī kuṭiladaṁṣṭrā śavāsanā kālikā dhyēyā | trikōṇaṁ pañcakōṇaṁ navakōṇaṁ padmam | tasmin dēvī sarvāṅgē:’bhyarcya tadidaṁ sarvāṅgaṁ ōṁ kālī kapālinī kullā kurukullā virōdhinī vipracittā ugrā ugraprabhā dīptā nīlā ghanā balākā mātrā mudrā:’mitā caiva pañcadaśakōṇagāḥ | brāhmī nārāyaṇī māhēśvarī kaumārī aparājitā vārāhī nārasiṁhikā cētyaṣṭapatragāḥ | ṣōḍaśasvarabhēdēna prathamēna mantravibhāgaḥ | tanmūlēnāvāhanaṁ tēnaiva pūjanam | ya ēvaṁ mantrarājaṁ niyamēna vā lakṣamāvartayati sa pāpmānaṁ hanti | sa brahmatvaṁ bhajati | saḥ amr̥tatvaṁ bhajati | sa āyurārōgyamaiśvaryaṁ bhajati | sadā pañcamakārēṇa pūjayēt | sadā gurubhaktō bhavēt | sadā dēvabhaktō bhavēt | dharmiṣṭhatāṁ puṣṭimahatavācaṁ viprā labhantē | mantrajāpinō hyātmā vidyāprapūritō bhavati | sa jīvanmuktō bhavati | sa sarvaśāstraṁ jānāti | sa sarvapuṇyakārī bhavati | sa sarvayajñayājī bhavati | rājānō dāsatāṁ yānti | japtvā sa sarvamētaṁ mantrarājaṁ svayaṁ śiva ēvāhamityaṇimādivibhūtīnāmīśvaraḥ kālikāṁ labhēt ||
āvayōḥ pātrabhūtaḥ san sukr̥tī tyaktakalmaṣaḥ |
jīvanmuktaḥ sa vijñēyō yasmai labdhā hi dakṣiṇā ||
daśāṁśaṁ hōmayēttadanu tarpayēt | atha haikē yajñān kāmānadvaitajñānādīnaniruddhasarasvatīti | atha haiṣaḥ kālikāmanujāpī yaḥ sadā śuddhātmā jñānavairāgyayuktaḥ śāmbhavīdīkṣāsu raktaḥ śāktāsu | yadi vā brahmacārī rātrau nagnaḥ sarvadā madhunā:’śaktō manasā japapūjādiniyamavān | yōṣitpriyakarō bhagōdakēna tarpaṇaṁ tēnaiva pūjanaṁ kuryāt | sarvadā kālikārūpamātmānaṁ vibhāvayēt | sa sarvadā yōṣidāsaktō bhavēt | sa sarvahatyāṁ tarati tēna madhudānēna | atha pañcamakārēṇa sarvamāyādividyāṁ paśudhanadhānyaṁ sarvēśatvaṁ ca kavitvaṁ ca | nānyaḥ paramaḥ panthā vidyatē mōkṣāya jñānāya dharmādharmāya | tatsarvaṁ bhūtaṁ bhavyaṁ yatkiñciddr̥śyamānaṁ sthāvarajaṅgamaṁ tatsarvaṁ kālikātantrē ōtaṁ prōtaṁ vēda | ya ēvaṁ manujāpī sa pāpmānaṁ tarati | sa bhrūṇahatyāṁ tarati | sō:’gamyāgamanaṁ tarati | sa sarvasukhamāpnōti | sa sarvaṁ jānāti | sa sarvasaṁnyāsī bhavati | sa viraktō bhavati | sa sarvavēdādhyāyī bhavati | sa sarvamantrajāpī bhavati | sa sarvaśāsravēttā bhavati | sa sarvajñānakārī bhavati | sa āvayōrmitrabhūtō bhavati | ityāha bhagavān śivaḥ | nirvikalpēna manasā sa vandyō bhavati ||
atha hainām |
mūlādhārē smarēddivyaṁ trikōṇaṁ tējasāṁ nidhim |
śikhā ānīya tasyāgnēratha tūrdhvaṁ vyavasthitā ||
nīlatōyadamadhyasthā vidyullēkhēva bhāsvarā |
nīvāraśūkavattanvī pītā bhāsvatyaṇūpamā ||
tasyāḥ śikhāyā madhyē paramātmā vyavasthitaḥ |
sa brahmā sa śivaḥ sēndraḥ sō:’kṣaraḥ paramaḥ svarāṭ ||
sa ēva viṣṇuḥ sa prāṇaḥ sa kālō:’gniḥ sa candramāḥ |
iti kuṇḍalinīṁ dhyātvā sarvapāpaiḥ pramucyatē ||
mahāpātakēbhyaḥ pūtō bhūtvā sarvamantrasiddhiṁ kr̥tvā bhairavō bhavēt | mahākālabhairavō:’sya r̥ṣiḥ | uṣṇik chandaḥ kālikā dēvatā | hrīṁ bījaṁ hrūṁ śaktiḥ krīṁ kīlakaṁ aniruddhasarasvatī dēvatā | kavitvē pāṇḍityārthē japē viniyōgaḥ | ityēvamr̥ṣicchandōdaivataṁ jñātvā mantra sāphalyamaśnutē | atharvavidyāṁ prathamamēkaṁ dvayaṁ trayaṁ vā nāmadvayasampuṭitaṁ kr̥tvā yōjayēt | gatistasyāstīti | nānyasya gatirastīti | ōṁ satyam | ōṁ tatsat ||
atha hainaṁ guruṁ paritōṣyainaṁ mantrarājaṁ gr̥hṇīyāt | mantrarājaṁ gurustamapi śiṣyāya satkulīnāya vidyābhaktāya suvēṣāṁ striyaṁ spr̥ṣṭvā svayaṁ niśāyāṁ nirupadravaḥ paripūjya ēkākī śivagēhē lakṣaṁ tadardhaṁ vā japitvā dadyāt | ōṁ ōṁ ōṁ satyaṁ satyaṁ satyam | nānyaprakārēṇa siddhirbhavati | athāha vai kālikāmanōstārāmanōstripurāmanōḥ sarvadurgāmanōrvā svarūpasiddhirēvamiti śivam ||
ityātharvaṇē saubhāgyakāṇḍē kālikōpaniṣat samāptā |
See more śrī kālikā stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.