Sri Gayatri Ashtakam 1 – śrī gāyatrī aṣṭakam 1


viśvāmitratapaḥphalāṁ priyatarāṁ viprālisaṁsēvitāṁ
nityānityavivēkadāṁ smitamukhīṁ khaṇḍēndubhūṣōjjvalām |
tāmbūlāruṇabhāsamānavadanāṁ mārtāṇḍamadhyasthitāṁ
gāyatrīṁ harivallabhāṁ triṇayanāṁ dhyāyāmi pañcānanām || 1 ||

jātīpaṅkajakētakīkuvalayaiḥ sampūjitāṅghridvayāṁ
tattvārthātmikavarṇapaṅktisahitāṁ tattvārthabuddhipradām |
prāṇāyāmaparāyaṇairbudhajanaiḥ saṁsēvyamānāṁ śivāṁ
gāyatrīṁ harivallabhāṁ triṇayanāṁ dhyāyāmi pañcānanām || 2 ||

mañjīradhvanibhiḥ samastajagatāṁ mañjutvasaṁvardhanīṁ
vipraprēṅkhitavārivāritamahārakṣōgaṇāṁ mr̥ṇmayīm |
japtuḥ pāpaharāṁ japāsumanibhāṁ haṁsēna saṁśōbhitāṁ
gāyatrīṁ harivallabhāṁ triṇayanāṁ dhyāyāmi pañcānanām || 3 ||

kāñcīcēlavibhūṣitāṁ śivamayīṁ mālārdhamālādikā-
-nbibhrāṇāṁ paramēśvarīṁ śaraṇadāṁ mōhāndhabuddhicchidām |
bhūrāditripurāṁ trilōkajananīmadhyātmaśākhānutāṁ
gāyatrīṁ harivallabhāṁ triṇayanāṁ dhyāyāmi pañcānanām || 4 ||

dhyāturgarbhakr̥śānutāpaharaṇāṁ sāmātmikāṁ sāmagāṁ
sāyaṅkālasusēvitāṁ svaramayīṁ dūrvādalaśyāmalām |
māturdāsyavilōcanaikamatimatkhēṭīndrasaṁrājitāṁ
gāyatrīṁ harivallabhāṁ triṇayanāṁ dhyāyāmi pañcānanām || 5 ||

sandhyārāgavicitravastravilasadviprōttamaiḥ sēvitāṁ
tārāhārasumālikāṁ suvilasadratnēndukumbhāntarām |
rākācandramukhīṁ ramāpatinutāṁ śaṅkhādibhāsvatkarāṁ
gāyatrīṁ harivallabhāṁ triṇayanāṁ dhyāyāmi pañcānanām || 6 ||

vēṇībhūṣitamālakadhvanikarairbhr̥ṅgaiḥ sadā śōbhitāṁ
tattvajñānarasāyanajñarasanāsaudhabhramadbhrāmarīm |
nāsālaṅkr̥tamauktikēndukiraṇaiḥ sāyantamaśchēdinīṁ
gāyatrīṁ harivallabhāṁ triṇayanāṁ dhyāyāmi pañcānanām || 7 ||

pādābjāntararēṇukuṅkumalasatphāladyurāmāvr̥tāṁ
rambhānāṭyavilōkanaikarasikāṁ vēdāntabuddhipradām |
vīṇāvēṇumr̥daṅgakāhalaravān dēvaiḥ kr̥tāñchr̥ṇvatīṁ
gāyatrīṁ harivallabhāṁ triṇayanāṁ dhyāyāmi pañcānanām || 8 ||

hatyāpānasuvarṇataskaramahāgurvaṅganāsaṅgamā-
-ndōṣāñchailasamān purandarasamāḥ sañcchidya sūryōpamāḥ |
gāyatrīṁ śrutimāturēkamanasā sandhyāsu yē bhūsurā
japtvā yānti parāṁ gatiṁ manumimaṁ dēvyāḥ paraṁ vaidikāḥ || 9 ||

iti śrīmacchaṅkarācārya viracitaṁ śrī gāyatryaṣṭakam |


See more śrī gāyatrī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed