Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
viśvāmitratapaḥphalāṁ priyatarāṁ viprālisaṁsēvitāṁ
nityānityavivēkadāṁ smitamukhīṁ khaṇḍēndubhūṣōjjvalām |
tāmbūlāruṇabhāsamānavadanāṁ mārtāṇḍamadhyasthitāṁ
gāyatrīṁ harivallabhāṁ triṇayanāṁ dhyāyāmi pañcānanām || 1 ||
jātīpaṅkajakētakīkuvalayaiḥ sampūjitāṅghridvayāṁ
tattvārthātmikavarṇapaṅktisahitāṁ tattvārthabuddhipradām |
prāṇāyāmaparāyaṇairbudhajanaiḥ saṁsēvyamānāṁ śivāṁ
gāyatrīṁ harivallabhāṁ triṇayanāṁ dhyāyāmi pañcānanām || 2 ||
mañjīradhvanibhiḥ samastajagatāṁ mañjutvasaṁvardhanīṁ
vipraprēṅkhitavārivāritamahārakṣōgaṇāṁ mr̥ṇmayīm |
japtuḥ pāpaharāṁ japāsumanibhāṁ haṁsēna saṁśōbhitāṁ
gāyatrīṁ harivallabhāṁ triṇayanāṁ dhyāyāmi pañcānanām || 3 ||
kāñcīcēlavibhūṣitāṁ śivamayīṁ mālārdhamālādikā-
nbibhrāṇāṁ paramēśvarīṁ śaraṇadāṁ mōhāndhabuddhicchidām |
bhūrāditripurāṁ trilōkajananīmadhyātmaśākhānutāṁ
gāyatrīṁ harivallabhāṁ triṇayanāṁ dhyāyāmi pañcānanām || 4 ||
dhyāturgarbhakr̥śānutāpaharaṇāṁ sāmātmikāṁ sāmagāṁ
sāyaṅkālasusēvitāṁ svaramayīṁ dūrvādalaśyāmalām |
māturdāsyavilōcanaikamatimatkhēṭīndrasaṁrājitāṁ
gāyatrīṁ harivallabhāṁ triṇayanāṁ dhyāyāmi pañcānanām || 5 ||
sandhyārāgavicitravastravilasadviprōttamaiḥ sēvitāṁ
tārāhārasumālikāṁ suvilasadratnēndukumbhāntarām |
rākācandramukhīṁ ramāpatinutāṁ śaṅkhādibhāsvatkarāṁ
gāyatrīṁ harivallabhāṁ triṇayanāṁ dhyāyāmi pañcānanām || 6 ||
vēṇībhūṣitamālakadhvanikarairbhr̥ṅgaiḥ sadā śōbhitāṁ
tattvajñānarasāyanajñarasanāsaudhabhramadbhrāmarīm |
nāsālaṅkr̥tamauktikēndukiraṇaiḥ sāyantamaśchēdinīṁ
gāyatrīṁ harivallabhāṁ triṇayanāṁ dhyāyāmi pañcānanām || 7 ||
pādābjāntararēṇukuṅkumalasatphāladyurāmāvr̥tāṁ
rambhānāṭyavilōkanaikarasikāṁ vēdāntabuddhipradām |
vīṇāvēṇumr̥daṅgakāhalaravāndēvaiḥ kr̥tāñchr̥ṇvatīṁ
gāyatrīṁ harivallabhāṁ triṇayanāṁ dhyāyāmi pañcānanām || 8 ||
hatyāpānasuvarṇataskaramahāgurvaṅganāsaṅgamā-
ndōṣāñchailasamān purandarasamāḥ sañcchidya sūryōpamāḥ |
gāyatrīṁ śrutimāturēkamanasā sandhyāsu yē bhūsurā
japtvā yānti parāṁ gatiṁ manumimaṁ dēvyāḥ paraṁ vaidikāḥ || 9 ||
See more śrī gāyatrī stōtrāṇi for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.