Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(parāśaktērāvirbhāvavarṇanam)
atha śrīmaddēvībhāgavatē dvādaśaskandhē daśamō:’dhyāyaḥ ||
janamējaya uvāca |
bhagavan sarvadharmajña sarvaśāstravatāṁ vara |
dvijātīnāṁ tu sarvēṣāṁ śaktyupāstiḥ śrutīritā || 1 ||
sandhyākālatrayē:’nyasmin kālē nityatayā vibhō |
tāṁ vihāya dvijāḥ kasmādgr̥hṇīyuścānyadēvatāḥ || 2 ||
dr̥śyantē vaiṣṇavāḥ kēcidgāṇapatyāstathāparē |
kāpālikāścīnamārgaratā valkaladhāriṇaḥ || 3 ||
digambarāstathā bauddhāścārvākā ēvamādayaḥ |
dr̥śyantē bahavō lōkē vēdaśraddhāvivarjitāḥ || 4 ||
kimatra kāraṇaṁ brahmaṁstadbhavān vaktumarhati |
buddhimantaḥ paṇḍitāśca nānātarkavicakṣaṇāḥ || 5 ||
api santyēva vēdēṣu śraddhayā tu vivarjitāḥ |
na hi kaścitsvakalyāṇaṁ buddhyā hātumihēcchati || 6 ||
kimatra kāraṇaṁ tasmādvada vēdavidāṁ vara |
maṇidvīpasya mahimā varṇitō bhavatā purā || 7 ||
kīdr̥ktadasti yaddēvyāḥ paraṁ sthānaṁ mahattaram |
taccāpi vada bhaktāya śraddadhānāya mē:’nagha || 8 ||
prasannāstu vadantyēva guravō guhyamapyuta |
sūta uvāca |
iti rājñō vacaḥ śrutvā bhagavān bādarāyaṇaḥ || 9 ||
nijagāda tataḥ sarvaṁ kramēṇaiva munīśvarāḥ |
yacchrutvā tu dvijātīnāṁ vēdaśraddhā vivardhatē || 10 ||
vyāsa uvāca |
samyakpr̥ṣṭaṁ tvayā rājan samayē samayōcitam |
buddhimānasi vēdēṣu śraddhāvāṁścaiva lakṣyasē || 11 ||
pūrvaṁ madōddhatā daityā dēvairyuddhaṁ tu cakrirē |
śatavarṣaṁ mahārāja mahāvismayakārakam || 12 ||
nānāśastrapraharaṇaṁ nānāmāyāvicitritam |
jagat kṣayakaraṁ nūnaṁ tēṣāṁ yuddhamabhūnnr̥pa || 13 ||
parāśaktikr̥pāvēśāddēvairdaityā jitā yudhi |
bhuvaṁ svargaṁ parityajya gatāḥ pātālavēśmani || 14 ||
tataḥ praharṣitā dēvāḥ svaparākramavarṇanam |
cakruḥ parasparaṁ mōhātsābhimānāḥ samantataḥ || 15 ||
jayō:’smākaṁ kutō na syādasmākaṁ mahimā yataḥ |
sarvōttamaḥ kutra daityāḥ pāmarā niṣparākramāḥ || 16 ||
sr̥ṣṭisthitikṣayakarā vayaṁ sarvē yaśasvinaḥ |
asmadagrē pāmarāṇāṁ daityānāṁ caiva kā kathā || 17 ||
parāśaktiprabhāvaṁ tē na jñātvā mōhamāgatāḥ |
tēṣāmanugrahaṁ kartuṁ tadaiva jagadambikā || 18 ||
prādurāsītkr̥pāpūrṇā yakṣarūpēṇa bhūmipa |
kōṭisūryapratīkāśaṁ candrakōṭisuśītalam || 19 ||
vidyutkōṭisamānābhaṁ hastapādādivarjitam |
adr̥ṣṭapūrvaṁ taddr̥ṣṭvā tējaḥ paramasundaram || 20 ||
savismayāstadā prōcuḥ kimidaṁ kimidaṁ tviti |
daityānāṁ cēṣṭitaṁ kiṁ vā māyā kāpi mahīyasī || 21 ||
kēnacinnirmitā vā:’tha dēvānāṁ smayakāriṇī |
sambhūya tē tadā sarvē vicāraṁ cakruruttamam || 22 ||
yakṣasya nikaṭē gatvā praṣṭavyaṁ kastvamityapi |
balābalaṁ tatō jñātvā kartavyā tu pratikriyā || 23 ||
tatō vahniṁ samāhūya prōvācēndraḥ surādhipaḥ |
gaccha vahnē tvamasmākaṁ yatō:’si mukhamuttamam || 24 ||
tatō gatvā tu jānīhi kimidaṁ yakṣamityapi |
sahasrākṣavacaḥ śrutvā svaparākramagarbhitam || 25 ||
vēgātsa nirgatō vahniryayau yakṣasya sannidhau |
tadā prōvāca yakṣastaṁ tvaṁ kō:’sīti hutāśanam || 26 ||
vīryaṁ ca tvayi kiṁ yattadvada sarvaṁ mamāgrataḥ |
agnirasmi tathā jātavēdā asmīti sō:’bravīt || 27 ||
sarvasya dahanē śaktirmayi viśvasya tiṣṭhati |
tadā yakṣaḥ paraṁ tējastadagrē nidadhau tr̥ṇam || 28 ||
dahainaṁ yadi tē śaktirviśvasya dahanē:’sti hi |
tadā sarvabalēnaivākarōdyatnaṁ hutāśanaḥ || 29 ||
na śaśāka tr̥ṇaṁ dagdhuṁ lajjitō:’gātsurān prati |
pr̥ṣṭē dēvaistu vr̥ttāntē sarvaṁ prōvāca havyabhuk || 30 ||
vr̥thā:’bhimānō hyasmākaṁ sarvēśatvādikē surāḥ |
tatastu vr̥trahā vāyuṁ samāhūyēdamabravīt || 31 ||
tvayi prōtaṁ jagatsarvaṁ tvaccēṣṭābhistu cēṣṭitam |
tvaṁ prāṇarūpaḥ sarvēṣāṁ sarvaśaktividhārakaḥ || 32 ||
tvamēva gatvā jānīhi kimidaṁ yakṣamityapi |
nānyaḥ kō:’pi samarthō:’sti jñātuṁ yakṣaṁ paraṁ mahaḥ || 33 ||
sahasrākṣavacaḥ śrutvā guṇagauravagumphitam |
sābhimānō jagāmāśu yatra yakṣaṁ virājatē || 34 ||
yakṣaṁ dr̥ṣṭvā tatō vāyuṁ prōvāca mr̥dubhāṣayā |
kō:’si tvaṁ tvayi kā śaktirvada sarvaṁ mamāgrataḥ || 35 ||
tatō yakṣavacaḥ śrutvā garvēṇa marudabravīt |
mātariśvā:’hamasmīti vāyurasmīti cābravīt || 36 ||
vīryaṁ tu mayi sarvasya cālanē grahaṇē:’sti hi |
maccēṣṭayā jagatsarvaṁ sarvavyāpāravadbhavēt || 37 ||
iti śrutvā vāyuvāṇīṁ nijagāda paraṁ mahaḥ |
tr̥ṇamētattavāgrē yattaccālaya yathēpsitam || 38 ||
nōcēdgarvaṁ vihāyainaṁ lajjitō gaccha vāsavam |
śrutvā yakṣavacō vāyuḥ sarvaśaktisamanvitaḥ || 39 ||
udyōgamakarōttacca svasthānānna cacāla ha |
lajjitō:’gāddēvapārśvē hitvā garvaṁ sa cānilaḥ || 40 ||
vr̥ttāntamavadatsarvaṁ garvanirvāpakāraṇam |
naitajjñātuṁ samarthāḥ sma mithyāgarvābhimāninaḥ || 41 ||
alaukikaṁ bhāti yakṣaṁ tējaḥ paramadāruṇam |
tataḥ sarvē suragaṇāḥ sahasrākṣaṁ samūcirē || 42 ||
dēvarāḍasi yasmāttvaṁ yakṣaṁ jānīhi tattvataḥ |
tata indrō mahāgarvāttadyakṣaṁ samupādravat || 43 ||
prādravacca paraṁ tējō yakṣarūpaṁ parātparam |
antardhānaṁ tataḥ prāpa tadyakṣaṁ vāsavāgrataḥ || 44 ||
atīva lajjitō jātō vāsavō dēvarāḍapi |
yakṣasambhāṣaṇābhāvāllaghutvaṁ prāpa cētasi || 45 ||
ataḥ paraṁ na gantavyaṁ mayā tu surasaṁsadi |
kiṁ mayā tatra vaktavyaṁ svalaghutvaṁ surānprati || 46 ||
dēhatyāgō varastasmānmānō hi mahatāṁ dhanam |
mānē naṣṭē jīvitaṁ tu mr̥tatulyaṁ na saṁśayaḥ || 47 ||
iti niścitya tatraiva garvaṁ hitvā surēśvaraḥ |
caritramīdr̥śaṁ yasya tamēva śaraṇaṁ gataḥ || 48 ||
tasminnēva kṣaṇē jātā vyōmavāṇī nabhastalē |
māyābījaṁ sahasrākṣa japa tēna sukhī bhava || 49 ||
tatō jajāpa paramaṁ māyābījaṁ parātparam |
lakṣavarṣaṁ nirāhārō dhyānamīlitalōcanaḥ || 50 ||
akasmāccaitramāsīyanavamyāṁ madhyagē ravau |
tadēvāvirabhūttējastasminnēva sthalē punaḥ || 51 ||
tējōmaṇḍalamadhyē tu kumārīṁ navayauvanām |
bhāsvajjapāprasūnābhāṁ bālakōṭiraviprabhām || 52 ||
bālaśītāṁśamukuṭāṁ vastrāntarvyañjitastanīm |
caturbhirvarahastaistu varapāśāṅkuśābhayān || 53 ||
dadhānāṁ ramaṇīyāṅgīṁ kōmalāṅgalatāṁ śivām |
bhaktakalpadrumāmambāṁ nānābhūṣaṇabhūṣitām || 54 ||
trinētrāṁ mallikāmālākabarījūṭaśōbhitām |
caturdikṣu caturvēdairmūrtimadbhirabhiṣṭutām || 55 ||
dantacchaṭābhirabhitaḥ padmarāgīkr̥takṣamām |
prasannasmēravadanāṁ kōṭikandarpasundarām || 56 ||
raktāmbaraparīdhānāṁ raktacandanacarcitām |
umābhidhānāṁ puratō dēvīṁ haimavatīṁ śivām || 57 ||
nirvyājakaruṇāmūrtiṁ sarvakāraṇakāraṇām |
dadarśa vāsavastatra prēmagadgaditāntaraḥ || 58 ||
prēmāśrupūrṇanayanō rōmāñcitatanustataḥ |
daṇḍavat praṇanāmātha pādayōrjagadīśituḥ || 59 ||
tuṣṭāva vividhaiḥ stōtrairbhaktisannatakandharaḥ |
uvāca paramaprītaḥ kimidaṁ yakṣamityapi || 60 ||
prādurbhūtaṁ ca kasmāttadvada sarvaṁ suśōbhanē |
iti tasya vacaḥ śrutvā prōvāca karuṇārṇavā || 61 ||
rūpaṁ madīyaṁ brahmaitatsarvakāraṇakāraṇam |
māyādhiṣṭhānabhūtaṁ tu sarvasākṣi nirāmayam || 62 ||
sarvē vēdā yatpadamāmananti
tapāṁsi sarvāṇi ca yadvadanti |
yadicchantō brahmacaryaṁ caranti
tattē padaṁ saṅgrahēṇa bravīmi || 63 ||
ōmityēkākṣaraṁ brahma tadēvāhuśca hrīṁmayam |
dvē bījē mama mantrau stō mukhyatvēna surōttama || 64 ||
bhāgadvayavatī yasmāt sr̥jāmi sakalaṁ jagat |
tatraikabhāgaḥ samprōktaḥ saccidānandanāmakaḥ || 65 ||
māyāprakr̥tisañjñastu dvitīyō bhāga īritaḥ |
sā ca māyā parā śaktiḥ śaktimatyahamīśvarī || 66 ||
candrasya candrikēvēyaṁ mamābhinnatvamāgatā |
sāmyāvasthātmikā caiṣā māyā mama surōttama || 67 ||
pralayē sarvajagatō madabhinnaiva tiṣṭhati |
prāṇikarmaparīpākavaśataḥ punarēva hi || 68 ||
rūpaṁ tadēvamavyaktaṁ vyaktībhāvamupaiti ca |
antarmukhā tu yā:’vasthā sā māyētyabhidhīyatē || 69 ||
bahirmukhā tu yā māyā tamaḥśabdēna sōcyatē |
bahirmukhāttamōrūpājjāyatē sattvasambhavaḥ || 70 ||
rajōguṇastadaiva syāt sargādau surasattama |
guṇatrayātmakāḥ prōktā brahmaviṣṇumahēśvarāḥ || 71 ||
rajōguṇādhikō brahmā viṣṇuḥ sattvādhikō bhavēt |
tamōguṇādhikō rudraḥ sarvakāraṇarūpadhr̥k || 72 ||
sthūladēhō bhavēdbrahmā liṅgadēhō hariḥ smr̥taḥ |
rudrastu kāraṇō dēhasturīyā tvahamēva hi || 73 ||
sāmyāvasthā tu yā prōktā sarvāntaryāmirūpiṇī |
ata ūrdhvaṁ paraṁ brahma madrūpaṁ rūpavarjitam || 74 ||
nirguṇaṁ saguṇaṁ cēti dvidhā madrūpamucyatē |
nirguṇaṁ māyayā hīnaṁ saguṇaṁ māyayā yutam || 75 ||
sā:’haṁ sarvaṁ jagatsr̥ṣṭvā tadantaḥ sampraviśya ca |
prērayāmyaniśaṁ jīvaṁ yathākarma yathāśrutam || 76 ||
sr̥ṣṭisthititirōdhānē prērayāmyahamēva hi |
brahmāṇaṁ ca tathā viṣṇuṁ rudraṁ vai kāraṇātmakam || 77 ||
madbhayādvāti pavanō bhītyā sūryaśca gacchati |
indrāgnimr̥tyavastadvatsā:’haṁ sarvōttamā smr̥tā || 78 ||
matprasādādbhavadbhistu jayō labdhō:’sti sarvathā |
yuṣmānahaṁ nartayāmi kāṣṭhaputtalikōpamān || 79 ||
kadāciddēvavijayaṁ daityānāṁ vijayaṁ kvacit |
svatantrā svēcchayā sarvaṁ kurvē karmānurōdhataḥ || 80 ||
tāṁ māṁ sarvātmikāṁ yūyaṁ vismr̥tya nijagarvataḥ |
ahaṅkārāvr̥tātmānō mōhamāptā durantakam || 81 ||
anugrahaṁ tataḥ kartuṁ yuṣmaddēhādanuttamam |
niḥsr̥taṁ sahasā tējō madīyaṁ yakṣamityapi || 82 ||
ataḥ paraṁ sarvabhāvairhitvā garvaṁ tu dēhajam |
māmēva śaraṇaṁ yāta saccidānandarūpiṇīm || 83 ||
vyāsa uvāca |
ityuktyā ca mahādēvī mūlaprakr̥tirīśvarī |
antardhānaṁ gatā sadyō bhaktyā dēvairabhiṣṭutā || 84 ||
tataḥ sarvē svagarvaṁ tu vihāya padapaṅkajam |
samyagārādhayāmāsurbhagavatyāḥ parātparam || 85 ||
trisandhyaṁ sarvadā sarvē gāyatrījapatatparāḥ |
yajñabhāgādibhiḥ sarvē dēvīṁ nityaṁ siṣēvirē || 86 ||
ēvaṁ satyayugē sarvē gāyatrījapatatparāḥ |
tārahr̥llēkhayōścāpi japē niṣṇātamānasāḥ || 87 ||
na viṣṇūpāsanā nityā vēdē nōktā tu kutracit |
na viṣṇudīkṣā nityāsti śivasyāpi tathaiva ca || 88 ||
gāyatryupāsanā nityā sarvavēdaiḥ samīritā |
yayā vinā tvadhaḥpātō brāhmaṇasyāsti sarvathā || 89 ||
tāvatā kr̥takr̥tyatvaṁ nānyāpēkṣā dvijasya hi |
gāyatrīmātraniṣṇātō dvijō mōkṣamavāpnuyāt || 90 ||
kuryādanyanna vā kuryāditi prāha manuḥ svayam |
vihāya tāṁ tu gāyatrīṁ viṣṇūpāstiparāyaṇāḥ || 91 ||
śivōpāstiratō viprō narakaṁ yāti sarvathā |
tasmādādyayugē rājan gāyatrījapatatparāḥ |
dēvīpadāmbujaratā āsan sarvē dvijōttamāḥ || 92 ||
iti śrīmaddēvībhāgavatē mahāpurāṇē dvādaśaskandhē parāśaktērāvirbhāvavarṇanaṁ nāma aṣṭamō:’dhyāyaḥ ||
dvādaśaskandhē navamō:dhyāyaḥ >>
See more dēvī stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.