Dakshinamurthy stotram – śrī dakṣiṇāmūrti stōtram


maunavyākhyā prakaṭita parabrahmatattvaṁ yuvānaṁ
varṣiṣṭhāntē vasadr̥ṣigaṇairāvr̥taṁ brahmaniṣṭhaiḥ |
ācāryēndraṁ karakalita cinmudramānandamūrtiṁ
svātmārāmaṁ muditavadanaṁ dakṣiṇāmūrtimīḍē || 1 ||

vaṭaviṭapisamīpēbhūmibhāgē niṣaṇṇaṁ
sakalamunijanānāṁ jñānadātāramārāt |
tribhuvanagurumīśaṁ dakṣiṇāmūrtidēvaṁ
jananamaraṇaduḥkhacchēdadakṣaṁ namāmi || 2 ||

citraṁ vaṭatarōrmūlē vr̥ddhāḥ śiṣyā gururyuvā |
gurōstu maunaṁ vyākhyānaṁ śiṣyāstucchinnasaṁśayāḥ || 3 ||

nidhayē sarvavidyānāṁ bhiṣajē bhavarōgiṇām |
guravē sarvalōkānāṁ dakṣiṇāmūrtayē namaḥ || 4 ||

ōṁ namaḥ praṇavārthāya śuddhajñānaikamūrtayē |
nirmalāya praśāntāya dakṣiṇāmūrtayē namaḥ || 5 ||

cidghanāya mahēśāya vaṭamūlanivāsinē |
saccidānandarūpāya dakṣiṇāmūrtayē namaḥ || 6 ||

īśvarō gururātmēti mūrtibhēdavibhāginē |
vyōmavadvyāptadēhāya dakṣiṇāmūrtayē namaḥ || 7 ||

iti śrī dakṣiṇāmūrti stōtram ||

śrī dakṣiṇāmūrti aṣṭakam (viśvaṁ darpaṇa dr̥śyamāna..) >>


See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Dakshinamurthy stotram – śrī dakṣiṇāmūrti stōtram

  1. మీరు ప్రచురిస్తున్న యాప్ ఉపయుక్తంగా ఉంది. మీరు దక్షిణామూర్తి కవచం మీ యాప్ లో అనుసంధానించండి.

Leave a Reply

error: Not allowed