Chandra Graha Vedic Mantra – candra grahasya vaidika mantra japam


ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā |

punaḥ saṅkalpaṁ –
adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭhāyāṁ śubhatithau mama candra grahapīḍāparihārārthaṁ candra grahadēvatā prasāda dvārā āyurārōgya aiśvaryādi uttamaphalāvāptyarthaṁ mama saṅkalpita manōvāñchāphalasiddhyarthaṁ yathā saṅkhyākaṁ candra grahasya nyāsapūrvaka vēdōkta mantrajapaṁ kariṣyē ||

– candra mantraḥ –

imaṁ dēvā iti mantrasya dēvāvāta r̥ṣiḥ svarāṭ brāhmī triṣṭup chandaḥ sōmō dēvatā asapatnamiti bījaṁ sōma prītyarthē japē viniyōgaḥ |

nyāsaḥ –
ōṁ dēvāvāta r̥ṣayē namaḥ śirasi |
ōṁ svarāṭ brāhmī triṣṭup chandasē namaḥ mukhē |
ōṁ sōma dēvatāyai namaḥ hr̥dayē |
ōṁ asapatnamiti bījāya namaḥ guhyē |
ōṁ sōma prītyarthē japē viniyōgāya namaḥ sarvāṅgē |

karanyāsaḥ –
ōṁ imaṁ dēvā’asapatnagṁ suvadhvamiti aṅguṣṭhābhyāṁ namaḥ |
ōṁ mahatē kṣatrāyēti tarjanībhyāṁ namaḥ |
ōṁ mahatē jyaiṣṭhyāyēti madhyamābhyāṁ namaḥ |
ōṁ mahatē jānarājyāyēndrasyēndriyāyēti anāmikābhyāṁ namaḥ |
ōṁ imamamuṣya putramamuṣyai iti kaniṣṭhikābhyāṁ namaḥ |
ōṁ putramasyai viśa’ēṣa vō’mī rājā sōmō’smākaṁ brāhmaṇānāgṁ rājēti karatalakarapr̥ṣṭhābhyāṁ namaḥ |

hr̥dayādinyāsaḥ –
ōṁ imaṁ dēvā’asapatnagṁ suvadhvamiti hr̥dayāya namaḥ |
ōṁ mahatē kṣatrāyēti śirasē svāhā |
ōṁ mahatē jyaiṣṭhyāyēti śikhāyai vaṣaṭ |
ōṁ mahatē jānarājyāyēndrasyēndriyāyēti kavacāya hum |
ōṁ imamamuṣya putramamuṣyai iti nētratrayāya vauṣaṭ |
ōṁ putramasyai viśa’ēṣa vō’mī rājā sōmō’smākaṁ brāhmaṇānāgṁ rājēti astrāya phaṭ |

dhyānam –
śvētāmbaraḥ śvētavapuḥ kirīṭī
śvētadyutirdaṇḍadharō dvibāhuḥ |
candrō’mr̥tātmā varadaḥ kirīṭī
śrēyāṁsi mahyaṁ vidadhātu dēvaḥ ||

lamityādi pañcapūjāṁ kuryāt ||

(ya|vē|10-18)
ōṁ i̱maṁ dē̍vā’asapa̱tnagṁ su̍vadhvaṁ maha̱tē kṣa̱trā̍ya maha̱tē jyaiṣṭhyā̍ya maha̱tē jāna̍rājyā̱yēndra̍syēndri̱yāya̍ | i̱mama̱muṣya̍ pu̱trama̱muṣyai̍ pu̱trama̱syai vi̱śa’ ē̱ṣa vō̍’mī̱ rājā̱ sōmō̱’smāka̍ṁ brāhma̱ṇānā̱ṁ(g) rājā̍ ||

ōṁ sōmāya namaḥ |

samarpaṇam –
guhyāti guhya gōptā tvaṁ gr̥hāṇāsmatkr̥taṁ japam |
siddhirbhavatu mē dēva tvatprasādānmayi sthira ||

anēna mayā kr̥ta candra grahasya mantra japēna candra suprītō suprasannō varadō bhavantu |

ōṁ śāntiḥ śāntiḥ śāntiḥ |


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed