Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā |
punaḥ saṅkalpaṁ –
adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭhāyāṁ śubhatithau mama budha grahapīḍāparihārārthaṁ budha grahadēvatā prasāda dvārā āyurārōgya aiśvaryādi uttamaphalāvāptyarthaṁ mama saṅkalpita manōvāñchāphalasiddhyarthaṁ yathā saṅkhyākaṁ budha grahasya nyāsapūrvaka vēdōkta mantrajapaṁ kariṣyē ||
– budha mantraḥ –
udbudhyasvētyasya mantrasya paramēṣṭhī r̥ṣiḥ ārṣītriṣṭup chandaḥ budhō dēvatā tvamiṣṭāpūrtēsaṁ iti bījaṁ budha prītyarthē japē viniyōgaḥ |
nyāsaḥ –
ōṁ paramēṣṭhī r̥ṣayē namaḥ śirasi |
ōṁ ārṣītriṣṭup chandasē namaḥ mukhē |
ōṁ budha dēvatāyai namaḥ hr̥dayē |
ōṁ tvāmiṣṭāpūrtēsaṁ iti bījāya namaḥ guhyē |
ōṁ budha prītyarthē japē viniyōgāya namaḥ sarvāṅgē |
karanyāsaḥ –
ōṁ udbudhyasvāgnē prati jāgr̥hīti aṅguṣṭhābhyāṁ namaḥ |
ōṁ tvamiṣṭāpūrtē samiti tarjanībhyāṁ namaḥ |
ōṁ sr̥jēthāmayaṁ cēti madhyamābhyāṁ namaḥ |
ōṁ asmintsadhasthē’adhyuttarasminniti anāmikābhyāṁ namaḥ |
ōṁ viśvēdēvā iti kaniṣṭhikābhyāṁ namaḥ |
ōṁ yajamānaśca sīdatēti karatalakarapr̥ṣṭhābhyāṁ namaḥ |
hr̥dayādinyāsaḥ –
ōṁ udbudhyasvāgnē prati jāgr̥hīti hr̥dayāya namaḥ |
ōṁ tvamiṣṭāpūrtē samiti śirasē svāhā |
ōṁ sr̥jēthāmayaṁ cēti śikhāyai vaṣaṭ |
ōṁ asmintsadhasthē’adhyuttarasminniti kavacāya hum |
ōṁ viśvēdēvā iti nētratrayāya vauṣaṭ |
ōṁ yajamānaśca sīdatēti astrāya phaṭ |
dhyānam –
pītāmbaraḥ pītavapuḥ kirīṭī
caturbhujō daṇḍadharaśca saumyaḥ |
carmāsidhr̥t sōmasutaḥ su mēruḥ
siṁhādhirūḍhō varadō budhaśca ||
lamityādi pañcapūjāṁ kuryāt ||
(ya|vē|15-54)
ōṁ udbu̍dhyasvāgnē̱ prati̍ jāgr̥hi̱ tvami̍ṣṭāpū̱rtē sagṁ sr̥̍jēthāma̱yaṁ ca̍ |
a̱smintsa̱dhasthē̱’adhyutta̍rasmi̱n viśvē̍ dēvā̱ yaja̍mānaśca sīdata ||
ōṁ budhāya namaḥ |
samarpaṇam –
guhyāti guhya gōptā tvaṁ gr̥hāṇāsmatkr̥taṁ japam |
siddhirbhavatu mē dēva tvatprasādānmayi sthira ||
anēna mayā kr̥ta budha grahasya mantra japēna budha suprītō suprasannō varadō bhavantu |
ōṁ śāntiḥ śāntiḥ śāntiḥ |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.