Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ asya śrī argalāstōtramahāmantrasya viṣṇurr̥ṣiḥ, anuṣṭup chandaḥ, śrī mahālakṣmīrdēvatā, śrī jagadambāprītayē saptaśatīpāṭhāṅgatvēna japē viniyōgaḥ ||
ōṁ namaścaṇḍikāyai |
mārkaṇḍēya uvāca |
ōṁ jaya tvaṁ dēvi cāmuṇḍē jaya bhūtāpahāriṇi |
jaya sarvagatē dēvi kālarātri namō:’stu tē || 1 ||
jayantī maṅgalā kālī bhadrakālī kapālinī |
durgā śivā kṣamā dhātrī svāhā svadhā namō:’stu tē || 2 ||
madhukaiṭabhavidhvaṁsi vidhātr̥varadē namaḥ |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 3 ||
mahiṣāsuranirnāśi bhaktānāṁ sukhadē namaḥ |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 4 ||
dhūmranētravadhē dēvi dharmakāmārthadāyini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 5 ||
raktabījavadhē dēvi caṇḍamuṇḍavināśini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 6 ||
niśumbhaśumbhanirnāśi trailōkyaśubhadē namaḥ |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 7 ||
vanditāṅghriyugē dēvi sarvasaubhāgyadāyini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 8 ||
acintyarūpacaritē sarvaśatruvināśini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 9 ||
natēbhyaḥ sarvadā bhaktyā cāparṇē duritāpahē |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 10 ||
stuvadbhyō bhaktipūrvaṁ tvāṁ caṇḍikē vyādhināśini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 11 ||
caṇḍikē satataṁ yuddhē jayanti pāpanāśini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 12 ||
dēhi saubhāgyamārōgyaṁ dēhi dēvi paraṁ sukham |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 13 ||
vidhēhi dēvi kalyāṇaṁ vidhēhi vipulāṁ śriyam |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 14 ||
vidhēhi dviṣatāṁ nāśaṁ vidhēhi balamuccakaiḥ |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 15 ||
surāsuraśirōratnanighr̥ṣṭacaraṇē:’mbikē |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 16 ||
vidyāvantaṁ yaśasvantaṁ lakṣmīvantañca māṁ kuru |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 17 ||
dēvi pracaṇḍadōrdaṇḍadaityadarpaniṣūdini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 18 ||
pracaṇḍadaityadarpaghnē caṇḍikē praṇatāya mē |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 19 ||
caturbhujē caturvaktrasaṁstutē paramēśvari |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 20 ||
kr̥ṣṇēna saṁstutē dēvi śaśvadbhaktyā sadāmbikē |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 21 ||
himācalasutānāthasaṁstutē paramēśvari |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 22 ||
indrāṇīpatisadbhāvapūjitē paramēśvari |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 23 ||
dēvi bhaktajanōddāmadattānandōdayē:’mbikē |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 24 ||
bhāryāṁ manōramāṁ dēhi manōvr̥ttānusāriṇīm |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 25 ||
tāriṇi durgasaṁsārasāgarasyācalōdbhavē |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 26 ||
idaṁ stōtram paṭhitvā tu mahāstōtram paṭhēnnaraḥ |
saptaśatīṁ samārādhya varamāpnōti durlabham || 27 ||
iti śrīmārkaṇḍēyapurāṇē argalā stōtram |
See more śrī durgā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.