Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sītādhigamōpāyaḥ ||
ēvamuktau tu tau vīrau kabandhēna narēśvarau |
giripradaramāsādya pāvakaṁ visasarjatuḥ || 1 ||
lakṣmaṇastu mahōlkābhirjvalitābhiḥ samantataḥ |
citāmādīpayāmāsa sā prajajvāla sarvataḥ || 2 ||
taccharīraṁ kabandhasya ghr̥tapiṇḍōpamaṁ mahat |
mēdasā pacyamānasya mandaṁ dahati pāvakaḥ || 3 ||
sa vidhūya citāmāśu vidhūmō:’gnirivōtthitaḥ |
arajē vāsasī bibhranmālāṁ divyāṁ mahābalaḥ || 4 ||
tataścitāyā vēgēna bhāsvarō vimalāmbaraḥ |
utpapātāśu saṁhr̥ṣṭaḥ sarvapratyaṅgabhūṣaṇaḥ || 5 ||
vimānē bhāsvarē tiṣṭhan haṁsayuktē yaśaskarē |
prabhayā ca mahātējā diśō daśa virājayan || 6 ||
sō:’ntarikṣagatō rāmaṁ kabandhō vākyamabravīt |
śr̥ṇu rāghava tattvēna yathā sītāmavāpsyasi || 7 ||
rāma ṣaḍyuktayō lōkē yābhiḥ sarvaṁ vimr̥śyatē |
parimr̥ṣṭō daśāntēna daśābhāgēna sēvyatē || 8 ||
daśābhāgagatō hīnastvaṁ hi rāma salakṣmaṇaḥ |
yatkr̥tē vyasanaṁ prāptaṁ tvayā dārapradharṣaṇam || 9 ||
tadavaśyaṁ tvayā kāryaḥ sa suhr̥tsuhr̥dāṁ vara |
akr̥tvā hi na tē siddhimahaṁ paśyāmi cintayan || 10 ||
śrūyatāṁ rāma vakṣyāmi sugrīvō nāma vānaraḥ |
bhrātrā nirastaḥ kruddhēna vālinā śakrasūnunā || 11 ||
r̥śyamūkē girivarē pampāparyantaśōbhitē |
nivasatyātmavān vīraścaturbhiḥ saha vānaraiḥ || 12 ||
vānarēndrō mahāvīryastējōvānamitaprabhaḥ |
satyasandhō vinītaśca dhr̥timān matimān mahān || 13 ||
dakṣaḥ pragalbhō dyutimān mahābalaparākramaḥ |
bhrātrā vivāsitō rāma rājyahētōrmahābalaḥ || 14 ||
sa tē sahāyō mitraṁ ca sītāyāḥ parimārgaṇē |
bhaviṣyati hi tē rāma mā ca śōkē manaḥ kr̥thāḥ || 15 ||
bhavitavyaṁ hi yaccāpi na tacchakyamihānyathā |
kartumikṣvākuśārdūla kālō hi duratikramaḥ || 16 ||
gaccha śīghramitō rāma sugrīvaṁ taṁ mahābalam |
vayasyaṁ taṁ kuru kṣipramitō gatvādya rāghava || 17 ||
adrōhāya samāgamya dīpyamānē vibhāvasau |
sa ca tē nāvamantavyaḥ sugrīvō vānarādhipaḥ || 18 ||
kr̥tajñaḥ kāmarūpī ca sahāyārthī ca vīryavān |
śaktau hyadya yuvāṁ kartuṁ kāryaṁ tasya cikīrṣitam || 19 ||
kr̥tārthō vā:’kr̥tārthō vā kr̥tyaṁ tava kariṣyati |
sa r̥kṣarajasaḥ putraḥ pampāmaṭati śaṅkitaḥ || 20 ||
bhāskarasyaurasaḥ putrō vālinā kr̥takilbiṣaḥ |
sannidhāyāyudhaṁ kṣipramr̥śyamūkālayaṁ kapim || 21 ||
kuru rāghava satyēna vayasyaṁ vanacāriṇam |
sa hi sthānāni sarvāṇi kārtsnyēna kapikuñjaraḥ || 22 ||
naramāṁsāśināṁ lōkē naipuṇyādadhigacchati |
na tasyāviditaṁ lōkē kiñcidasti hi rāghava || 23 ||
yāvatsūryaḥ pratapati sahasrāṁśurarindama |
sa nadīrvipulāñchailān giridurgāṇi kandarān || 24 ||
anvīkṣya vānaraiḥ sārdhaṁ patnīṁ tē:’dhigamiṣyati |
vānarāṁśca mahākāyān prēṣayiṣyati rāghava || 25 ||
diśō vicētuṁ tāṁ sītāṁ tvadviyōgēna śōcatīm |
sa jñāsyati varārōhāṁ nirmalāṁ rāvaṇālayē || 26 ||
sa mēruśr̥ṅgāgragatāmaninditāṁ
praviśya pātālatalē:’pi vāśritām |
plavaṅgamānāṁ pravarastava priyāṁ
nihatya rakṣāṁsi punaḥ pradāsyati || 27 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē dvisaptatitamaḥ sargaḥ || 72 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.