Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā |
punaḥ saṅkalpaṁ –
adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭhāyāṁ śubhatithau mama aṅgāraka grahapīḍāparihārārthaṁ aṅgāraka grahadēvatā prasāda dvārā āyurārōgya aiśvaryādi uttamaphalāvāptyarthaṁ mama saṅkalpita manōvāñchāphalasiddhyarthaṁ yathā saṅkhyākaṁ aṅgāraka grahasya nyāsapūrvaka vēdōkta mantrajapaṁ kariṣyē ||
– aṅgāraka mantraḥ –
agnirmūrdhaityasya mantrasya virūpa r̥ṣiḥ nicr̥dgāyatrī chandaḥ bhaumō dēvatā kakuditi bījaṁ bhauma prītyarthē japē viniyōgaḥ |
nyāsaḥ –
ōṁ virūpa r̥ṣayē namaḥ śirasi |
ōṁ nicr̥dgāyatrī chandasē namaḥ mukhē |
ōṁ bhauma dēvatāyai namaḥ hr̥dayē |
ōṁ kakuditi bījāya namaḥ guhyē |
ōṁ bhauma prītyarthē japē viniyōgāya namaḥ sarvāṅgē |
karanyāsaḥ –
ōṁ agnirmūrdhēti aṅguṣṭhābhyāṁ namaḥ |
ōṁ divaḥ kakuditi tarjanībhyāṁ namaḥ |
ōṁ patiḥ pr̥thivyā ayamiti madhyamābhyāṁ namaḥ |
ōṁ apāmiti anāmikābhyāṁ namaḥ |
ōṁ rētāṁsīti kaniṣṭhikābhyāṁ namaḥ |
ōṁ jinvatīti karatalakarapr̥ṣṭhābhyāṁ namaḥ |
hr̥dayādinyāsaḥ –
ōṁ agnirmūrdhēti hr̥dayāya namaḥ |
ōṁ divaḥ kakuditi śirasē svāhā |
ōṁ patiḥ pr̥thivyā ayamiti śikhāyai vaṣaṭ |
ōṁ apāmiti kavacāya hum |
ōṁ rētāṁsīti nētratrayāya vauṣaṭ |
ōṁ jinvatīti astrāya phaṭ |
dhyānam –
raktāmbarō raktavapuḥ kirīṭī
caturbhujō mēṣagamō gadābhr̥t |
dharāsutaḥ śaktidharaśca śūlī
sadā mama syādvaradaḥ praśāntaḥ ||
lamityādi pañcapūjāṁ kuryāt ||
(ya|vē|3-12)
ōṁ a̱gnirmū̱rdhā di̱vaḥ ka̱kutpati̍: pr̥thi̱vyā’ a̱yam |
a̱pāgṁ rētā̍gṁsi jinvati ||
ōṁ bhaumāya namaḥ |
samarpaṇam –
guhyāti guhya gōptā tvaṁ gr̥hāṇāsmatkr̥taṁ japam |
siddhirbhavatu mē dēva tvatprasādānmayi sthira ||
anēna mayā kr̥ta aṅgāraka grahasya mantra japēna aṅgāraka suprītō suprasannō varadō bhavantu |
ōṁ śāntiḥ śāntiḥ śāntiḥ |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.