Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ambarīṣa uvāca |
tvamagnirbhagavān sūryastvaṁ sōmō jyōtiṣāṁ patiḥ |
tvamāpastvaṁ kṣitirvyōma vāyurmātrēndriyāṇi ca || 1 ||
sudarśana namastubhyaṁ sahasrārācyutapriya |
sarvāstraghātin viprāya svasti bhūyā iḍaspatē || 2 ||
tvaṁ dharmastvamr̥taṁ satyaṁ tvaṁ yajñō:’khilayajñabhuk |
tvaṁ lōkapālaḥ sarvātmā tvaṁ tējaḥ pauruṣaṁ param || 3 ||
namaḥ sunābhākhiladharmasētavē
hyadharmaśīlāsuradhūmakētavē |
trailōkyagōpāya viśuddhavarcasē
manōjavāyādbhutakarmaṇē gr̥ṇē || 4 ||
tvattējasā dharmamayēna saṁhr̥taṁ
tamaḥ prakāśaśca dhr̥tō mahātmanām |
duratyayastē mahimā girāṁ patē
tvadrūpamētat sadasat parāvaram || 5 ||
yadā visr̥ṣṭastvamanañjanēna vai
balaṁ praviṣṭō:’jita daityadānavam |
bāhūdarōrvaṅghriśirōdharāṇi
vr̥kṇannajasraṁ pradhanē virājasē || 6 ||
sa tvaṁ jagattrāṇa khalaprahāṇayē
nirūpitaḥ sarvasahō gadābhr̥tā |
viprasya cāsmatkuladaivahētavē
vidhēhi bhadraṁ tadanugrahō hi naḥ || 7 ||
yadyasti dattamiṣṭaṁ vā svadharmō vā svanuṣṭhitaḥ |
kulaṁ nō vipradaivaṁ cēddvijō bhavatu vijvaraḥ || 8 ||
yadi nō bhagavān prīta ēkaḥ sarvaguṇāśrayaḥ |
sarvabhūtātmabhāvēna dvijō bhavatu vijvaraḥ || 9 ||
iti śrīmadbhāgavatē navamaskandhē pañcamō:’dhyāyē ambarīṣa kr̥ta śrī sudarśana stōtram |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.