Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrī śiva uvāca |
śatamaṣṭōttaraṁ nāmnāṁ kamalāyā varānanē |
pravakṣyāmyatiguhyaṁ hi na kadāpi prakāśayēt || 1 ||
ōṁ mahāmāyā mahālakṣmīrmahāvāṇī mahēśvarī |
mahādēvī mahārātrirmahiṣāsuramardinī || 2 ||
kālarātriḥ kuhūḥ pūrṇānandādyā bhadrikā niśā |
jayā riktā mahāśaktirdēvamātā kr̥śōdarī || 3 ||
śacīndrāṇī śakranutā śaṅkarapriyavallabhā |
mahāvarāhajananī madanōnmathinī mahī || 4 ||
vaikuṇṭhanātharamaṇī viṣṇuvakṣaḥsthalasthitā |
viśvēśvarī viśvamātā varadā:’bhayadā śivā || 5 ||
śūlinī cakriṇī mā ca pāśinī śaṅkhadhāriṇī |
gadinī muṇḍamālā ca kamalā karuṇālayā || 6 ||
padmākṣadhāriṇī hyambā mahāviṣṇupriyaṅkarī |
gōlōkanātharamaṇī gōlōkēśvarapūjitā || 7 ||
gayā gaṅgā ca yamunā gōmatī garuḍāsanā |
gaṇḍakī sarayūstāpī rēvā caiva payasvinī || 8 ||
narmadā caiva kāvērī kēdārasthalavāsinī |
kiśōrī kēśavanutā mahēndraparivanditā || 9 ||
brahmādidēvanirmāṇakāriṇī vēdapūjitā |
kōṭibrahmāṇḍamadhyasthā kōṭibrahmāṇḍakāriṇī || 10 ||
śrutirūpā śrutikarī śrutismr̥tiparāyaṇā |
indirā sindhutanayā mātaṅgī lōkamātr̥kā || 11 ||
trilōkajananī tantrā tantramantrasvarūpiṇī |
taruṇī ca tamōhantrī maṅgalā maṅgalāyanā || 12 ||
madhukaiṭabhamathanī śumbhāsuravināśinī |
niśumbhādiharā mātā hariśaṅkarapūjitā || 13 ||
sarvadēvamayī sarvā śaraṇāgatapālinī |
śaraṇyā śambhuvanitā sindhutīranivāsinī || 14 ||
gandharvagānarasikā gītā gōvindavallabhā |
trailōkyapālinī tattvarūpā tāruṇyapūritā || 15 ||
candrāvalī candramukhī candrikā candrapūjitā |
candrā śaśāṅkabhaginī gītavādyaparāyaṇā || 16 ||
sr̥ṣṭirūpā sr̥ṣṭikarī sr̥ṣṭisaṁhārakāriṇī |
iti tē kathitaṁ dēvi ramānāmaśatāṣṭakam || 17 ||
trisandhyaṁ prayatō bhūtvā paṭhēdētatsamāhitaḥ |
yaṁ yaṁ kāmayatē kāmaṁ taṁ taṁ prāpnōtyasaṁśayam || 18 ||
imaṁ stavaṁ yaḥ paṭhatīha martyō
vaikuṇṭhapatnyāḥ paramādarēṇa |
dhanādhipādyaiḥ parivanditaḥ syāt
prayāsyati śrīpadamantakālē || 19 ||
iti śrī kamalāṣṭōttaraśatanāmastōtram |
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.