Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīdēvyuvāca |
kailāsavāsin bhagavan prāṇēśvara kr̥pānidhē |
bhaktavatsala bhairavyā nāmnāmaṣṭōttaraṁ śatam || 1 ||
na śrutaṁ dēvadēvēśa vada māṁ dīnavatsala |
śrīśiva uvāca |
śr̥ṇu priyē mahāgōpyaṁ nāmnāmaṣṭōttaraṁ śatam || 2 ||
bhairavyāśśubhadaṁ sēvyaṁ sarvasampatpradāyakam |
yasyānuṣṭhānamātrēṇa kiṁ na siddhyati bhūtalē || 3 ||
ōṁ bhairavī bhairavārādhyā bhūtidā bhūtabhāvanā |
āryā brāhmī kāmadhēnussarvasampatpradāyinī || 4 ||
trailōkyavanditā dēvī mahiṣāsuramardinī |
mōhaghnī mālatī mālā mahāpātakanāśinī || 5 ||
krōdhinī krōdhanilayā krōdharaktēkṣaṇā kuhūḥ |
tripurā tripurādhārā trinētrā bhīmabhairavī || 6 ||
dēvakī dēvamātā ca dēvaduṣṭavināśinī |
dāmōdarapriyā dīrghā durgā durgatināśinī || 7 ||
lambōdarī lambakarṇā pralambitapayōdharā |
pratyaṅgirā pratipadā praṇataklēśanāśinī || 8 ||
prabhāvatī guṇavatī gaṇamātā guhēśvarī |
kṣīrābdhitanayā kṣēmyā jagattrāṇavidhāyinī || 9 ||
mahāmārī mahāmōhā mahākrōdhā mahānadī |
mahāpātakasaṁhartrī mahāmōhapradāyinī || 10 ||
vikarālā mahākālā kālarūpā kalāvatī |
kapālakhaṭvāṅgadharā khaḍgakharparadhāriṇī || 11 ||
kumārī kuṅkumaprītā kuṅkumāruṇarañjitā |
kaumōdakī kumudinī kīrtyā kīrtipradāyinī || 12 ||
navīnā nīradā nityā nandikēśvarapālinī |
ghargharā ghargharārāvā ghōrā ghōrasvarūpiṇī || 13 ||
kalighnī kalidharmaghnī kalikautukanāśinī |
kiśōrī kēśavaprītā klēśasaṅghanivāriṇī || 14 ||
mahōnmattā mahāmattā mahāvidyā mahīmayī |
mahāyajñā mahāvāṇī mahāmandaradhāriṇī || 15 ||
mōkṣadā mōhadā mōhā bhuktimuktipradāyinī |
aṭṭāṭṭahāsaniratā kvaṇannūpuradhāriṇī || 16 ||
dīrghadamṣṭrā dīrghamukhī dīrghaghōṇā ca dīrghikā |
danujāntakarī duṣṭā duḥkhadāridryabhañjinī || 17 ||
durācārā ca dōṣaghnī damapatnī dayāparā |
manōbhavā manumayī manuvaṁśapravardhinī || 18 ||
śyāmā śyāmatanuśśōbhā saumyā śambhuvilāsinī |
iti tē kathitaṁ divyaṁ nāmnāmaṣṭōttaraṁ śatam || 19 ||
bhairavyā dēvadēvēśyāstava prītyai surēśvari |
aprakāśyamidaṁ gōpyaṁ paṭhanīyaṁ prayatnataḥ || 20 ||
dēvīṁ dhyātvā surāṁ pītvā makāraiḥ pañcakaiḥ priyē |
pūjayētsatataṁ bhaktyā paṭhēt stōtramidaṁ śubham || 21 ||
ṣaṇmāsābhyantarē sō:’pi gaṇanāthasamō bhavēt |
kimatra bahunōktēna tvadagrē prāṇavallabhē || 22 ||
sarvaṁ jānāsi sarvajñē punarmāṁ paripr̥cchasi |
na dēyaṁ paraśiṣyēbhyō nindakēbhyō viśēṣataḥ || 23 ||
iti śrītripurabhairavī aṣṭōttaraśatanāmastōtram |
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక: మాఘమాసములో వచ్చే శ్యామలా నవరాత్రులలో మీరు అమ్మవారి పూజ చేసుకోవడం కోసం "శ్రీ శ్యామలా స్తోత్రనిధి" పుస్తకం అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.