Ketu Graha Vedic Mantra – kētu grahasya vaidika mantra japam


ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā |

punaḥ saṅkalpaṁ –
adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭhāyāṁ śubhatithau mama kētu grahapīḍāparihārārthaṁ kētu grahadēvatā prasāda dvārā āyurārōgya aiśvaryādi uttamaphalāvāptyarthaṁ mama saṅkalpita manōvāñchāphalasiddhyarthaṁ yathā saṅkhyākaṁ kētu grahasya nyāsapūrvaka vēdōkta mantrajapaṁ kariṣyē ||

– kētu mantraḥ –

kētuṁ kr̥ṇvannityasya mantrasya madhucchañcchā r̥ṣiḥ gāyatrī chandaḥ kēturdēvatā apēśasē iti bījaṁ maryā śaktiḥ kētu prītyarthē japē viniyōgaḥ |

nyāsaḥ –
ōṁ madhu r̥ṣayē namaḥ śirasi |
ōṁ gāyatrī chandasē namaḥ mukhē |
ōṁ kētu dēvatāyai namaḥ hr̥dayē |
ōṁ apēśasē iti bījāya namaḥ guhyē |
ōṁ maryā śaktayē namaḥ pādayōḥ |
ōṁ kētu prītyarthē japē viniyōgāya namaḥ sarvāṅgē |

karanyāsaḥ –
ōṁ kētuṁ kr̥ṇvan iti aṅguṣṭhābhyāṁ namaḥ |
ōṁ kētavē iti tarjanībhyāṁ namaḥ |
ōṁ pēśōmaryā iti madhyamābhyāṁ namaḥ |
ōṁ apēśasē iti anāmikābhyāṁ namaḥ |
ōṁ samuṣadbhiḥ iti kaniṣṭhikābhyāṁ namaḥ |
ōṁ ajāyathāḥ iti karatalakarapr̥ṣṭhābhyāṁ namaḥ |

hr̥dayādinyāsaḥ –
ōṁ kētuṁ kr̥ṇvan iti hr̥dayāya namaḥ |
ōṁ kētavē iti śirasē svāhā |
ōṁ pēśōmaryā iti śikhāyai vaṣaṭ |
ōṁ apēśasē iti kavacāya hum |
ōṁ samuṣadbhiḥ iti nētratrayāya vauṣaṭ |
ōṁ ajāyathāḥ iti astrāya phaṭ |

dhyānam –
dhūmrō dvibāhurvaradō gadābhr̥-
-dgr̥dhrāsanasthō vikr̥tānanaśca |
kirīṭakēyūravibhūṣitāṅgaḥ
sadāstu mē kētugaṇaḥ praśāntaḥ ||

lamityādi pañcapūjāṁ kuryāt ||

(ya|vē|29-37)
ōṁ kē̱tuṁ kr̥̱ṇvanna̍kē̱tavē̱ pēśō̍ maryā’apē̱śasē̍ |
samu̱ṣadbhi̍rajāyathāḥ ||

ōṁ kētavē namaḥ |

samarpaṇam –
guhyāti guhya gōptā tvaṁ gr̥hāṇāsmatkr̥taṁ japam |
siddhirbhavatu mē dēva tvatprasādānmayi sthira ||

anēna mayā kr̥ta kētu grahasya mantra japēna kētu suprītō suprasannō varadō bhavantu |

ōṁ śāntiḥ śāntiḥ śāntiḥ |


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed