Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā |
punaḥ saṅkalpaṁ –
adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭhāyāṁ śubhatithau mama kētu grahapīḍāparihārārthaṁ kētu grahadēvatā prasāda dvārā āyurārōgya aiśvaryādi uttamaphalāvāptyarthaṁ mama saṅkalpita manōvāñchāphalasiddhyarthaṁ yathā saṅkhyākaṁ kētu grahasya nyāsapūrvaka vēdōkta mantrajapaṁ kariṣyē ||
– kētu mantraḥ –
kētuṁ kr̥ṇvannityasya mantrasya madhucchañcchā r̥ṣiḥ gāyatrī chandaḥ kēturdēvatā apēśasē iti bījaṁ maryā śaktiḥ kētu prītyarthē japē viniyōgaḥ |
nyāsaḥ –
ōṁ madhu r̥ṣayē namaḥ śirasi |
ōṁ gāyatrī chandasē namaḥ mukhē |
ōṁ kētu dēvatāyai namaḥ hr̥dayē |
ōṁ apēśasē iti bījāya namaḥ guhyē |
ōṁ maryā śaktayē namaḥ pādayōḥ |
ōṁ kētu prītyarthē japē viniyōgāya namaḥ sarvāṅgē |
karanyāsaḥ –
ōṁ kētuṁ kr̥ṇvan iti aṅguṣṭhābhyāṁ namaḥ |
ōṁ kētavē iti tarjanībhyāṁ namaḥ |
ōṁ pēśōmaryā iti madhyamābhyāṁ namaḥ |
ōṁ apēśasē iti anāmikābhyāṁ namaḥ |
ōṁ samuṣadbhiḥ iti kaniṣṭhikābhyāṁ namaḥ |
ōṁ ajāyathāḥ iti karatalakarapr̥ṣṭhābhyāṁ namaḥ |
hr̥dayādinyāsaḥ –
ōṁ kētuṁ kr̥ṇvan iti hr̥dayāya namaḥ |
ōṁ kētavē iti śirasē svāhā |
ōṁ pēśōmaryā iti śikhāyai vaṣaṭ |
ōṁ apēśasē iti kavacāya hum |
ōṁ samuṣadbhiḥ iti nētratrayāya vauṣaṭ |
ōṁ ajāyathāḥ iti astrāya phaṭ |
dhyānam –
dhūmrō dvibāhurvaradō gadābhr̥-
-dgr̥dhrāsanasthō vikr̥tānanaśca |
kirīṭakēyūravibhūṣitāṅgaḥ
sadāstu mē kētugaṇaḥ praśāntaḥ ||
lamityādi pañcapūjāṁ kuryāt ||
(ya|vē|29-37)
ōṁ kē̱tuṁ kr̥̱ṇvanna̍kē̱tavē̱ pēśō̍ maryā’apē̱śasē̍ |
samu̱ṣadbhi̍rajāyathāḥ ||
ōṁ kētavē namaḥ |
samarpaṇam –
guhyāti guhya gōptā tvaṁ gr̥hāṇāsmatkr̥taṁ japam |
siddhirbhavatu mē dēva tvatprasādānmayi sthira ||
anēna mayā kr̥ta kētu grahasya mantra japēna kētu suprītō suprasannō varadō bhavantu |
ōṁ śāntiḥ śāntiḥ śāntiḥ |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.