Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā |
punaḥ saṅkalpaṁ –
adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭhāyāṁ śubhatithau mama śani grahapīḍāparihārārthaṁ śani grahadēvatā prasāda dvārā āyurārōgya aiśvaryādi uttamaphalāvāptyarthaṁ mama saṅkalpita manōvāñchāphalasiddhyarthaṁ yathā saṅkhyākaṁ śani grahasya nyāsapūrvaka vēdōkta mantrajapaṁ kariṣyē ||
– śani mantraḥ –
śannō dēvīrityasya mantrasya dadhyaṅṅātharvaṇa (dadhyaṅgātharvaṇa) r̥ṣiḥ gāyatrī chandaḥ śanaiścarō dēvatā āpō bījaṁ vartamāna iti śaktiḥ śanaiścara prītyarthē japē viniyōgaḥ |
nyāsaḥ –
ōṁ dadhyaṅṅātharvaṇa r̥ṣayē namaḥ śirasi |
ōṁ gāyatrī chandasē namaḥ mukhē |
ōṁ śanaiścara dēvatāyai namaḥ hr̥dayē |
ōṁ āpō bījāya namaḥ guhyē |
ōṁ vartamāna śaktayē namaḥ pādayōḥ |
ōṁ śanaiścara prītyarthē japē viniyōgāya namaḥ sarvāṅgē |
karanyāsaḥ –
ōṁ śannōdēvīriti aṅguṣṭhābhyāṁ namaḥ |
ōṁ abhīṣṭayēti tarjanībhyāṁ namaḥ |
ōṁ āpōbhavantu iti madhyamābhyāṁ namaḥ |
ōṁ pītayē iti anāmikābhyāṁ namaḥ |
ōṁ śaṁ yōriti kaniṣṭhikābhyāṁ namaḥ |
ōṁ abhisravantu naḥ iti karatalakarapr̥ṣṭhābhyāṁ namaḥ |
hr̥dayādinyāsaḥ –
ōṁ śannōdēvīriti hr̥dayāya namaḥ |
ōṁ abhīṣṭayēti śirasē svāhā |
ōṁ āpōbhavantu iti śikhāyai vaṣaṭ |
ōṁ pītayē iti kavacāya hum |
ōṁ śaṁ yōriti nētratrayāya vauṣaṭ |
ōṁ abhisravantu naḥ iti astrāya phaṭ |
dhyānam –
nīladyutiḥ śūladharaḥ kirīṭī
gr̥dhrasthitastrāsakarō dhanuṣmān |
caturbhujaḥ sūryasutaḥ praśāntaḥ
sadā’stu mahyaṁ varamandagāmī ||
lamityādi pañcapūjāṁ kuryāt ||
(ya|vē|36-12)
ōṁ śannō̍ dē̱vīra̱bhiṣṭa̍ya̱ āpō̍ bhavantu pī̱tayē̍ |
śaṁ yōra̱bhi sra̍vantu naḥ ||
ōṁ śanaiścarāya namaḥ |
samarpaṇam –
guhyāti guhya gōptā tvaṁ gr̥hāṇāsmatkr̥taṁ japam |
siddhirbhavatu mē dēva tvatprasādānmayi sthira ||
anēna mayā kr̥ta śani grahasya mantra japēna śani suprītō suprasannō varadō bhavantu |
ōṁ śāntiḥ śāntiḥ śāntiḥ |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.