Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
mudrākṣamālā mr̥tapātravidyā
vyāghrājinārdhēnduphaṇīndrayuktam |
yōgīndraparjanya manaḥ sarōja-
-bhr̥ṅgaṁ bhajē:’haṁ hr̥di dakṣiṇāsyam || 1 ||
sphuṭavaṭanikaṭasthaṁ stūyamānāvabhāsaṁ
paṭubhujataṭabaddhavyāghracarmōttarīyam |
caṭulaniṭalanētraṁ candracūḍaṁ munīśaṁ
sphaṭikapaṭaladēhaṁ bhāvayē dakṣiṇāsyam || 2 ||
āvāhayē sundaranāgabhūṣaṁ
vijñānamudrāñcita pañcaśākham |
bhasmāṅgarāgēṇa virājamānaṁ
śrīdakṣiṇāmūrti mahātmarūpam || 3 ||
suvarṇaratnāmalavajranīla-
-māṇikyamuktāmaṇiyuktapīṭhē |
sthirō bhava tvaṁ varadō bhava tvaṁ
saṁsthāpayāmīśvara dakṣiṇāsyam || 4 ||
śrījāhnavīnirmalatōyamīśa
cārghyārthamānīya samarpayiṣyē |
prasannavaktrāmbujalōkavandya
kālatrayēhaṁ tava dakṣiṇāsyam || 5 ||
kastūrikāmiśramidaṁ gr̥hāṇa
rudrākṣamālābharaṇāṅkitāṅga |
kālatrayābādhyajagannivāsa
pādyaṁ pradāsyē hr̥di dakṣiṇāsyam || 6 ||
mudāhamānanda surēndravandya
gaṅgānadītōyamidaṁ hi dāsyē |
tavādhunā cācamanaṁ kuruṣva
śrīdakṣiṇāmūrti gurusvarūpa || 7 ||
sarpiḥ payō dadhi madhu śarkarābhiḥ prasēcayē |
pañcāmr̥tamidaṁ snānaṁ dakṣiṇāsya kuru prabhō || 8 ||
vēdāntavēdyākhilaśūlapāṇē
brahmāmarōpēndrasurēndravandya |
snānaṁ kuruṣvāmalagāṅgatōyē
suvāsitēsmin kuru dakṣiṇāsya || 9 ||
kauśēyavastrēṇa ca mārjayāmi
dēvēśvarāṅgāni tavāmalāni |
prajñākhyalōkatritayaprasanna
śrīdakṣiṇāsyākhilalōkapāla || 10 ||
suvarṇatantūdbhavamagryamīśa
yajñōpavītaṁ paridhatsvadēva |
viśālabāhūdarapañcavaktra
śrīdakṣiṇāmūrti sukhasvarūpa || 11 ||
kastūrikācandanakuṅkumādi-
-vimiśragandhaṁ maṇipātrasaṁstham |
samarpayiṣyāmi mudā mahātman
gaurīmanōvasthitadakṣiṇāsya || 12 ||
śubhrākṣataiḥ śubhratilaiḥ sumiśraiḥ
sampūjayiṣyē bhavataḥ parātman |
tadēkaniṣṭhēna samādhinātha
sadāhamānanda sudakṣiṇāsya || 13 ||
suratnadāṅgēya kirīṭakuṇḍalaṁ
hārāṅgulīkaṅkaṇamēkhalāvr̥tam |
khaṇḍēnducūḍāmr̥tapātrayuktaṁ
śrīdakṣiṇāmūrtimahaṁ bhajāmi || 14 ||
muktāmaṇisthāpitakarburapra-
-sūnaiḥ sadāhaṁ paripūjayiṣyē |
kukṣiprapuṣṭākhilalōkajāla
śrīdakṣiṇāmūrti mahat svarūpam || 15 ||
daśāṅgadhūpaṁ parikalpayāmi
nānāsugandhānvitamājyayuktam |
mēdhākhya sarvajña budhēndrapūjya
digambara svīkuru dakṣiṇāsya || 16 ||
ājyēna saṁmiśramimaṁ pradīpaṁ
vartitrayēṇānvitamagniyuktam |
gr̥hāṇa yōgīndra mayārpitaṁ bhō
śrīdakṣiṇāmūrtigurō prasīda || 17 ||
śālyōdanaṁ nirmalasūpaśāka-
-bhakṣyājyasamyuktadadhiprasiktam |
kapittha sadrākṣaphalaiśca cūtaiḥ
sāpōśanaṁ bhakṣaya dakṣiṇāsya || 18 ||
guḍāmbu satsaindhavayuktatakraṁ
karpūrapāṭīra lavaṅgayuktam |
yajñēśa kāmāntaka puṇyamūrtē
pibōdakaṁ nirmala dakṣiṇāsya || 19 ||
khamārganiryajjalamāśu dēva
kurūttarāpōśanamabhrakēśa |
prakṣālanaṁ pāṇiyugasya śarva
gaṇḍūṣamāpādaya dakṣiṇāsya || 20 ||
samyagjalēnācamanaṁ kuruṣva
svasthō bhava tvaṁ mama cāgrabhāgē |
cidākr̥tē nirmalapūrṇakāma
vinirmitaṁ pāvana dakṣiṇāsya || 21 ||
tāmbūlamadya pratisaṅgr̥hāṇa
karpūramuktāmaṇicūrṇayuktam |
suparṇaparṇānvitapūgakhaṇḍa-
-manēkarūpākr̥ti dakṣiṇāsya || 22 ||
nīrājanaṁ nirmalapātrasaṁsthaṁ
karpūrasandīpitamaccharūpam |
karōmi vāmēśa tavōparīdaṁ
vyōmākr̥tē śaṅkara dakṣiṇāsya || 23 ||
tataḥ paraṁ darpaṇamīśa paśya
svacchaṁ jagaddīpitacakrabhāsvat |
māṇikya muktā maṇi hēma nīla
vinirmitaṁ pāvana dakṣiṇāsya || 24 ||
mandārapaṅkēruhakundajājī-
-sugandhapuṣpāñjalimarpayāmi |
triśūla ḍhakkāñcita pāṇiyugma
tē dakṣiṇāmūrti virūpadhārin || 25 ||
pradakṣiṇaṁ samyagahaṁ kariṣyē
kālatrayē tvāṁ karuṇābhirāmam |
śivāmanōnātha mamāparādhaṁ
kṣamasva yajñēśvara dakṣiṇāsya || 26 ||
namō namaḥ pāpavināśanāya
namō namaḥ kañjabhavārcitāya |
namō namaḥ kr̥ṣṇahr̥disthitāya
śrīdakṣiṇāmūrti mahēśvarāya || 27 ||
iti śrīvijñānēndra viracitaṁ śrī dakṣiṇāmūrti mānasika pūjā stōtram ||
See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.