Sri Dakshinamurthy Manasika Puja Stotram – śrī dakṣiṇāmūrti mānasika pūjā stōtram


mudrākṣamālā mr̥tapātravidyā
vyāghrājinārdhēnduphaṇīndrayuktam |
yōgīndraparjanya manaḥ sarōja-
-bhr̥ṅgaṁ bhajē:’haṁ hr̥di dakṣiṇāsyam || 1 ||

sphuṭavaṭanikaṭasthaṁ stūyamānāvabhāsaṁ
paṭubhujataṭabaddhavyāghracarmōttarīyam |
caṭulaniṭalanētraṁ candracūḍaṁ munīśaṁ
sphaṭikapaṭaladēhaṁ bhāvayē dakṣiṇāsyam || 2 ||

āvāhayē sundaranāgabhūṣaṁ
vijñānamudrāñcita pañcaśākham |
bhasmāṅgarāgēṇa virājamānaṁ
śrīdakṣiṇāmūrti mahātmarūpam || 3 ||

suvarṇaratnāmalavajranīla-
-māṇikyamuktāmaṇiyuktapīṭhē |
sthirō bhava tvaṁ varadō bhava tvaṁ
saṁsthāpayāmīśvara dakṣiṇāsyam || 4 ||

śrījāhnavīnirmalatōyamīśa
cārghyārthamānīya samarpayiṣyē |
prasannavaktrāmbujalōkavandya
kālatrayēhaṁ tava dakṣiṇāsyam || 5 ||

kastūrikāmiśramidaṁ gr̥hāṇa
rudrākṣamālābharaṇāṅkitāṅga |
kālatrayābādhyajagannivāsa
pādyaṁ pradāsyē hr̥di dakṣiṇāsyam || 6 ||

mudāhamānanda surēndravandya
gaṅgānadītōyamidaṁ hi dāsyē |
tavādhunā cācamanaṁ kuruṣva
śrīdakṣiṇāmūrti gurusvarūpa || 7 ||

sarpiḥ payō dadhi madhu śarkarābhiḥ prasēcayē |
pañcāmr̥tamidaṁ snānaṁ dakṣiṇāsya kuru prabhō || 8 ||

vēdāntavēdyākhilaśūlapāṇē
brahmāmarōpēndrasurēndravandya |
snānaṁ kuruṣvāmalagāṅgatōyē
suvāsitēsmin kuru dakṣiṇāsya || 9 ||

kauśēyavastrēṇa ca mārjayāmi
dēvēśvarāṅgāni tavāmalāni |
prajñākhyalōkatritayaprasanna
śrīdakṣiṇāsyākhilalōkapāla || 10 ||

suvarṇatantūdbhavamagryamīśa
yajñōpavītaṁ paridhatsvadēva |
viśālabāhūdarapañcavaktra
śrīdakṣiṇāmūrti sukhasvarūpa || 11 ||

kastūrikācandanakuṅkumādi-
-vimiśragandhaṁ maṇipātrasaṁstham |
samarpayiṣyāmi mudā mahātman
gaurīmanōvasthitadakṣiṇāsya || 12 ||

śubhrākṣataiḥ śubhratilaiḥ sumiśraiḥ
sampūjayiṣyē bhavataḥ parātman |
tadēkaniṣṭhēna samādhinātha
sadāhamānanda sudakṣiṇāsya || 13 ||

suratnadāṅgēya kirīṭakuṇḍalaṁ
hārāṅgulīkaṅkaṇamēkhalāvr̥tam |
khaṇḍēnducūḍāmr̥tapātrayuktaṁ
śrīdakṣiṇāmūrtimahaṁ bhajāmi || 14 ||

muktāmaṇisthāpitakarburapra-
-sūnaiḥ sadāhaṁ paripūjayiṣyē |
kukṣiprapuṣṭākhilalōkajāla
śrīdakṣiṇāmūrti mahat svarūpam || 15 ||

daśāṅgadhūpaṁ parikalpayāmi
nānāsugandhānvitamājyayuktam |
mēdhākhya sarvajña budhēndrapūjya
digambara svīkuru dakṣiṇāsya || 16 ||

ājyēna saṁmiśramimaṁ pradīpaṁ
vartitrayēṇānvitamagniyuktam |
gr̥hāṇa yōgīndra mayārpitaṁ bhō
śrīdakṣiṇāmūrtigurō prasīda || 17 ||

śālyōdanaṁ nirmalasūpaśāka-
-bhakṣyājyasamyuktadadhiprasiktam |
kapittha sadrākṣaphalaiśca cūtaiḥ
sāpōśanaṁ bhakṣaya dakṣiṇāsya || 18 ||

guḍāmbu satsaindhavayuktatakraṁ
karpūrapāṭīra lavaṅgayuktam |
yajñēśa kāmāntaka puṇyamūrtē
pibōdakaṁ nirmala dakṣiṇāsya || 19 ||

khamārganiryajjalamāśu dēva
kurūttarāpōśanamabhrakēśa |
prakṣālanaṁ pāṇiyugasya śarva
gaṇḍūṣamāpādaya dakṣiṇāsya || 20 ||

samyagjalēnācamanaṁ kuruṣva
svasthō bhava tvaṁ mama cāgrabhāgē |
cidākr̥tē nirmalapūrṇakāma
vinirmitaṁ pāvana dakṣiṇāsya || 21 ||

tāmbūlamadya pratisaṅgr̥hāṇa
karpūramuktāmaṇicūrṇayuktam |
suparṇaparṇānvitapūgakhaṇḍa-
-manēkarūpākr̥ti dakṣiṇāsya || 22 ||

nīrājanaṁ nirmalapātrasaṁsthaṁ
karpūrasandīpitamaccharūpam |
karōmi vāmēśa tavōparīdaṁ
vyōmākr̥tē śaṅkara dakṣiṇāsya || 23 ||

tataḥ paraṁ darpaṇamīśa paśya
svacchaṁ jagaddīpitacakrabhāsvat |
māṇikya muktā maṇi hēma nīla
vinirmitaṁ pāvana dakṣiṇāsya || 24 ||

mandārapaṅkēruhakundajājī-
-sugandhapuṣpāñjalimarpayāmi |
triśūla ḍhakkāñcita pāṇiyugma
tē dakṣiṇāmūrti virūpadhārin || 25 ||

pradakṣiṇaṁ samyagahaṁ kariṣyē
kālatrayē tvāṁ karuṇābhirāmam |
śivāmanōnātha mamāparādhaṁ
kṣamasva yajñēśvara dakṣiṇāsya || 26 ||

namō namaḥ pāpavināśanāya
namō namaḥ kañjabhavārcitāya |
namō namaḥ kr̥ṣṇahr̥disthitāya
śrīdakṣiṇāmūrti mahēśvarāya || 27 ||

iti śrīvijñānēndra viracitaṁ śrī dakṣiṇāmūrti mānasika pūjā stōtram ||


See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed