Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīkaṇṭhamindvarbhakabhāsicūḍaṁ
śrījñānadānavratabaddhadīkṣam |
śrīśāmbujanmaprabhavādipūjyaṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 1 ||
harantamānamrajanānutāpaṁ
hayēbhavaktrēḍitapādapadmam |
hr̥dā munīndraiḥ paricintyamānaṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 2 ||
hastābjarājadvarapustamudrā-
-muktākṣamālāmr̥tapūrṇakumbham |
hariddhavākāṅkṣitapādasēvaṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 3 ||
haṁsāgnicandrēkṣaṇamandhakāri-
-mākāranirdhūtamanōjagarvam |
hr̥tādimājñānamagōdbhavēśaṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 4 ||
hatvā purā kālamakharvagarvaṁ
mr̥kaṇḍusūnōḥ parirakṣaṇaṁ yaḥ |
cakāra kāruṇyavaśāttamēnaṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 5 ||
hr̥tvā tamaḥ satvaramēva hārdaṁ
datvā ca bōdhaṁ paramārthasaṁstham |
mōkṣaṁ dadātyāśu natāya yastaṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 6 ||
hasanmukhāmbhōruhamindukunda-
-nīkāśadantāvaliśōbhamānam |
radāmbarādhaḥkr̥tapakvabimbaṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 7 ||
hēlālavānnirmitaviśvabr̥ndaṁ
bālāruṇābhāṅghriyugaṁ dayālum |
paśyantamutsaṅgagataṁ ṣaḍāsyaṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 8 ||
hrīmānbhavēddēvagururyadīya-
-pādābjasaṁsēvakalōkavācā |
taṁ divyavāgdānadhurīṇamāśu
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 9 ||
hārāyitāhīśamanaṅgagarva-
-bhaṅgapragalbhānpraṇatānaśēṣān |
kurvantamiṣṭapradamaṣṭamūrtiṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 10 ||
harirjahārācalakanyakā ca
yadvarṣmaṇō:’rdhaṁ tapasā hi pūrvam |
atō:’śarīraṁ tamaśēṣasaṁsthaṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 11 ||
hanyādaśēṣaṁ kaluṣaṁ yadaṅghri-
-pūjā pradadyādapi sarvamiṣṭam |
taṁ pārvatīmānasarājahaṁsaṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 12 ||
haṭhādiyōgān pravidhāya citta-
-sthairyaṁ prapadyāṅghriyugaṁ yadīyam |
dhyāyanti yōgipravarā mudā taṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 13 ||
hitōpadēṣṭā dayayā natānāṁ
nisargayā yō yamināṁ javāddhi |
nyagrōdhamūlaikanikētanaṁ taṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 14 ||
hatāriṣaṭkairanubhūyamānaṁ
nitāntamānandaghanasvarūpam |
natāparādhānsahamānamīśaṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 15 ||
hitvā dhanāpatyakalatrabandhūn
dattvābhayaṁ bhūtatatērdvijāgryāḥ |
yaṁ yānti lōkē śaraṇaṁ sadā taṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 16 ||
hr̥dambujātē vinivēśya cittaṁ
nirudhya cakṣuḥpramukhākṣavargam |
dhyāyanti yaṁ śailasutāyutaṁ taṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 17 ||
hāsaprabhānirjitabhābhimānaṁ
prāsārthajuṣṭāṁ kavitāṁ diśantam |
natōttamāṅgēṣu karaṁ dadhānaṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 18 ||
haiyyaṅgavīnaṁ hr̥dayamradimnā
svarēṇa haṁsaṁ caraṇēna padmam |
hasantamaṁsāgralasajjaṭālaṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 19 ||
harērvidhēścaiva vivādaśāntyai
liṅgātmanā yaḥ prababhūva pūrvam |
tamādimadhyāntavihīnarūpaṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 20 ||
hutāśanādityamahīpramukhyā
yasyāṣṭamūrtīrnijagāda vēdaḥ |
taṁ sarvalōkāvanasaktacittaṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 21 ||
hastyantalakṣmīmapi dīnavaryaḥ
prāpnōti yatpādasarōjanatyā |
taṁ kalpavallīmadabhaṅgadakṣaṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 22 ||
hayāgryamāruhya gajōttamaṁ vā
samētya yatpādayugārcakāya |
yacchanti rājyaṁ dharaṇīdhavāstaṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 23 ||
havīṁṣi sañjuhvati bhūsurāgryāḥ
kālēṣu vahnau yadanugrahārtham |
karmānuguṇyēna phalapradaṁ taṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 24 ||
hētyā lalāṭasthaśucērmahāgha-
-vanaṁ dahantaṁ tarasaiva mōdāt |
kurvantamārānnatacittaśuddhiṁ
śrīdakṣiṇāsyaṁ hadi bhāvayē:’ham || 25 ||
hēmāśmanōḥ sāmyamatiṁ karōti
yatpādapāthōruhasaktacittaḥ |
vairāgyadānaikadhurandharaṁ taṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 26 ||
hālāsyagōkarṇamukhēṣu divya-
-kṣētrēṣu vāsaṁ kr̥payā karōti |
yaḥ pādanamrōddhatayē sadā taṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 27 ||
haṁsēna kēnāpi parādinēmāṁ
kr̥tāṁ prayatnādatimōdataśca |
nakṣatramālāṁ dadhatāṁ narāṇāṁ
kaṇṭhē bhaviṣyatyacirātparāptiḥ || 28 ||
iti śrījagadguru śrīsaccidānanda śivābhinava nr̥siṁha bhāratī svāmibhiḥ viracitaṁ śrī dakṣiṇāsya nakṣatramālā stōtram |
See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.