Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
namāmyañjanīnandanaṁ vāyuputraṁ
namāmi prabhuṁ vānarāṇāṁ gaṇānām |
sadā rāmanāmāmr̥taṁ sēvamānaṁ
namāmi prabhuṁ mārutiṁ rāmadūtam || 1 ||
taḍittējasaṁ vāyuvēgaṁ baliṣṭhaṁ
cirañjīvinaṁ divyavajrāṅgadēham |
ditēḥ santatiṁ saṁharantaṁ kapīndraṁ
varēṇyaṁ śaraṇyaṁ nitāntaṁ bhajē:’ham || 2 ||
mahāsāgaraṁ līlayā laṅghayitvā
tvayā:’:’śvāsitā bhūmikanyā saśōkā |
tvayā rākṣasēndrasya laṅkā vidagdhā
tvayaitādr̥śī svāmisēvā vidhattā || 3 ||
tvadīyēna vēgēna tulyō na vāyu-
-rna vā mānasaṁ mānavānāṁ kapīśa |
sumitrāsutaprāṇarakṣārthamēva
girīndrāgramutpāṭya vēgēna nītam || 4 ||
variṣṭhā vadānyā:’sti sēvā tvadīyā
prabhū rāmacandrastvayaiva prasannaḥ |
tvamēvāsi cādarśabhūtō narāṇāṁ
bhavatpādapadmaṁ sadā vandanīyam || 5 ||
tvamēvāgraṇīdhīrvarāṇāṁ narāṇāṁ
tvamēvāsi nētā balōpāsakānām |
bhubhuḥkāranādēna rakṣaḥ samūhā-
-stvayā nāśitā vānarēndrēṇa sarvē || 6 ||
daśāsyasya kīrtiṁ vināśaṁ nayantaṁ
sudīnāṁ janāṁstārayantaṁ kapīndram |
prabhō rāmacandrasya bhaktānavantaṁ
hanūmantamēkaṁ smarāmi prabhātē || 7 ||
ahaṅkārayuktaśca vidyāmadāndhaḥ
sadā dravyalubdhō:’hamakrōdhahīnaḥ |
mahāmōhayuktē bhavē:’sminnimagnaṁ
hanūman hatāśaṁ janaṁ pāhi nityam || 8 ||
imaṁ saṁstavaṁ rāmadūtasya ramyaṁ
paṭhēt sādaraṁ yō narō bhaktiyuktaḥ |
samastāni duḥkhāni nītvā vināśaṁ
bhavēttasya vātātmajaḥ saukhyadātā || 9 ||
iti śrīāpaṭīkaraviracitaḥ śrī rāmadūta stavam ||
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.