Sri Ramadootha Stavam (Bhujanga Prayatam) – śrī rāmadūta stavam (bhujaṅgaprayātam)


namāmyañjanīnandanaṁ vāyuputraṁ
namāmi prabhuṁ vānarāṇāṁ gaṇānām |
sadā rāmanāmāmr̥taṁ sēvamānaṁ
namāmi prabhuṁ mārutiṁ rāmadūtam || 1 ||

taḍittējasaṁ vāyuvēgaṁ baliṣṭhaṁ
cirañjīvinaṁ divyavajrāṅgadēham |
ditēḥ santatiṁ saṁharantaṁ kapīndraṁ
varēṇyaṁ śaraṇyaṁ nitāntaṁ bhajē:’ham || 2 ||

mahāsāgaraṁ līlayā laṅghayitvā
tvayā:’:’śvāsitā bhūmikanyā saśōkā |
tvayā rākṣasēndrasya laṅkā vidagdhā
tvayaitādr̥śī svāmisēvā vidhattā || 3 ||

tvadīyēna vēgēna tulyō na vāyu-
-rna vā mānasaṁ mānavānāṁ kapīśa |
sumitrāsutaprāṇarakṣārthamēva
girīndrāgramutpāṭya vēgēna nītam || 4 ||

variṣṭhā vadānyā:’sti sēvā tvadīyā
prabhū rāmacandrastvayaiva prasannaḥ |
tvamēvāsi cādarśabhūtō narāṇāṁ
bhavatpādapadmaṁ sadā vandanīyam || 5 ||

tvamēvāgraṇīdhīrvarāṇāṁ narāṇāṁ
tvamēvāsi nētā balōpāsakānām |
bhubhuḥkāranādēna rakṣaḥ samūhā-
-stvayā nāśitā vānarēndrēṇa sarvē || 6 ||

daśāsyasya kīrtiṁ vināśaṁ nayantaṁ
sudīnāṁ janāṁstārayantaṁ kapīndram |
prabhō rāmacandrasya bhaktānavantaṁ
hanūmantamēkaṁ smarāmi prabhātē || 7 ||

ahaṅkārayuktaśca vidyāmadāndhaḥ
sadā dravyalubdhō:’hamakrōdhahīnaḥ |
mahāmōhayuktē bhavē:’sminnimagnaṁ
hanūman hatāśaṁ janaṁ pāhi nityam || 8 ||

imaṁ saṁstavaṁ rāmadūtasya ramyaṁ
paṭhēt sādaraṁ yō narō bhaktiyuktaḥ |
samastāni duḥkhāni nītvā vināśaṁ
bhavēttasya vātātmajaḥ saukhyadātā || 9 ||

iti śrīāpaṭīkaraviracitaḥ śrī rāmadūta stavam ||


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed