Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
punaḥ saṅkalpam –
pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī gāyatrī devatāmuddiśya śrī gāyatrī devatā prītyarthaṃ sambhavadbhiḥ dravyaiḥ sambhavadbhiḥ upacāraiśca sambhavitā niyamena sambhavitā prakāreṇa śrīsūkta vidhānena yāvacchakti dhyānāvāhanādi ṣoḍaśopacāra pūjāṃ kariṣye ||
dhyānam –
brahmāṇī caturānanākṣavalayaṃ kumbhaṃ karaiḥ sruksravau
bibhrāṇā tvaruṇendukāntivadanā ṛgrūpiṇī bālikā |
haṃsārohaṇakelikhaṇkhaṇamaṇerbimbārcitā bhūṣitā
gāyatrī paribhāvitā bhavatu naḥ sampatsamṛddhyai sadā ||
rudrāṇī navayauvanā trinayanā vaiyāghracarmāmbarā
khaṭvāṅgatriśikhākṣasūtravalayā’bhītiḥ śriyai cāstu naḥ |
vidyuddāmajaṭākalāpavilasadbālendumaulirmudā
sāvitrī vṛṣavāhanā sitatanurdhyeyā yajūrūpiṇī ||
dhyeyā sā ca sarasvatī bhagavatī pītāmbarālaṅkṛtā
śyāmā śyāmatanurjarāparilasadgātrāñcitā vaiṣṇavī |
tārkṣyasthā maṇinūpurāṅgadalasadgraiveyabhūṣojjvalā
hastālaṅkṛtaśaṅkhacakrasugadāpadmā śriyai cāstu naḥ ||
muktāvidrumahemanīladhavalacchāyairmukhaistrīkṣaṇaiḥ
yuktāmindunibaddharatnamakuṭāṃ tattvārthavarṇātmikām |
gāyatrīṃ varadābhayāṅkuśakaśāḥ śubhraṃ kapālaṃ gadāṃ
śaṅkhaṃ cakramathāravindayugalaṃ hastairvahantīṃ bhaje ||
oṃ śrī gāyatrī devyai namaḥ dhyāyāmi |
prāṇapratiṣṭha –
oṃ asu̍nīte̱ puna̍ra̱smāsu̱ cakṣu̱:
puna̍: prā̱ṇami̱ha no̎ dhehi̱ bhoga̎m |
jyokpa̍śyema̱ sūrya̍mu̱ccara̎nta̱
manu̍mate mṛ̱ḍayā̎ naḥ sva̱sti ||
a̱mṛta̱ṃ vai prā̱ṇā a̱mṛta̱māpa̍:
prā̱ṇāne̱va ya̍thāsthā̱namupa̍hvayate ||
āvāhitā bhava sthāpitā bhava |
suprasanno bhava varadā bhava |
sthirāsanaṃ kuru prasīda prasīda |
āvāhanam –
oṃ hira̍ṇyavarṇā̱ṃ hari̍ṇīṃ su̱varṇa̍raja̱tasra̍jām |
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha ||
kanakamayavitardiśobhamānaṃ
diśi diśi pūrṇasuvarṇakumbhayuktam |
maṇimayamaṇṭapamadhyamehi māta-
-rmayi kṛpayāśu samarcanaṃ grahītum ||
oṃ śrī gāyatrī devyai namaḥ āvāhayāmi |
āsanam –
tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m |
yasyā̱ṃ hira̍ṇyaṃ vi̱ndeya̱ṃ gāmaśva̱ṃ puru̍ṣāna̱ham ||
kanakamayavitardisthāpite tūlikāḍhye
vividhakusumakīrṇe koṭibālārkavarṇe |
bhagavati ramaṇīye ratnasiṃhāsane’smi-
-nnupaviśa padayugmaṃ hemapīṭhe nidhāya ||
oṃ śrī gāyatrī devyai namaḥ navaratnakhacita suvarṇa siṃhāsanaṃ samarpayāmi |
pādyam –
a̱śva̱pū̱rvāṃ ra̍thama̱dhyāṃ ha̱stinā̍dapra̱bodhi̍nīm |
śriya̍ṃ de̱vīmupa̍hvaye̱ śrīrmā̍de̱vīrju̍ṣatām ||
dūrvayā sarasijānvitaviṣṇu-
-krāntayā ca sahitaṃ kusumāḍhyam |
padmayugmasadṛśe padayugme
pādyametadurarīkuru mātaḥ ||
oṃ śrī gāyatrī devyai namaḥ pādayoḥ pādyaṃ samarpayāmi |
arghyam –
kā̱ṃ so̎smi̱tāṃ hira̍ṇyaprā̱kārā̍-
-mā̱rdrāṃ jvala̍ntīṃ tṛ̱ptāṃ ta̱rpaya̍ntīm |
pa̱dme̱ sthi̱tāṃ pa̱dmava̍rṇā̱ṃ
tāmi̱hopa̍hvaye̱ śriyam ||
gandhapuṣpayavasarṣapadūrvā-
-samyutaṃ tilakuśākṣatamiśram |
hemapātranihitaṃ saha ratnai-
-rarghyametadurarīkuru mātaḥ ||
oṃ śrī gāyatrī devyai namaḥ hastayorarghyaṃ samarpayāmi |
ācamanīyam –
ca̱ndrāṃ pra̍bhā̱sāṃ ya̱śasā̱ jvala̍ntī̱ṃ
śriya̍ṃ lo̱ke de̱vaju̍ṣṭāmudā̱rām |
tāṃ pa̱dminī̍mī̱ṃ śara̍ṇama̱haṃ prapa̍dye-
-‘la̱kṣmīrme̍ naśyatā̱ṃ tvāṃ vṛ̍ṇe ||
jalajadyutinā kareṇa jātī-
-phalatakkolalavaṅgagandhayuktaiḥ |
amṛtairamṛtairivātiśītai-
-rbhagavatyācamanaṃ vidhīyatām ||
oṃ śrī gāyatrī devyai namaḥ mukhe ācamanīyaṃ samarpayāmi |
madhuparkam –
nihitaṃ kanakasya sampuṭe
pihitaṃ ratnapidhānakena yat |
tadidaṃ jagadamba te’rpitaṃ
madhuparkaṃ janani pragṛhyatām ||
oṃ śrī gāyatrī devyai namaḥ madhuparkaṃ samarpayāmi |
pañcāmṛta snānam –
dadhidugdhaghṛtaiḥ samākṣikaiḥ
sitayā śarkarayā samanvitaiḥ |
snapayāmi tavāhamādarā-
-jjanani tvāṃ punaruṣṇavāribhiḥ ||
oṃ śrī gāyatrī devyai namaḥ pañcāmṛta snānaṃ samarpayāmi |
śuddhodaka snānam –
ā̱di̱tyava̍rṇe̱ tapa̱so’dhi̍jā̱to
vana̱spati̱stava̍ vṛ̱kṣo’tha bi̱lvaḥ |
tasya̱ phalā̍ni̱ tapa̱sā nu̍dantu
mā̱yānta̍rā̱yāśca̍ bā̱hyā a̍la̱kṣmīḥ ||
elośīrasuvāsitaiḥ sakusumairgaṅgāditīrthodakai-
-rmāṇikyāmalamauktikāmṛtarasaiḥ svacchaiḥ suvarṇodakaiḥ |
mantrānvaidikatāntrikānparipaṭhansānandamatyādarā-
-tsnānaṃ te parikalpayāmi janani snehāttvamaṅgīkuru ||
oṃ śrī gāyatrī devyai namaḥ śuddhodaka snānaṃ samarpayāmi |
snānānantaraṃ śuddhācamanīyaṃ samarpayāmi |
vastram –
upai̍tu̱ māṃ de̍vasa̱khaḥ kī̱rtiśca̱ maṇi̍nā sa̱ha |
prā̱du̱rbhū̱to’smi̍ rāṣṭre̱’smin kī̱rtimṛ̍ddhiṃ da̱dātu̍ me ||
bālārkadyuti dāḍimīyakusumapraspardhi sarvottamaṃ
mātastvaṃ paridhehi divyavasanaṃ bhaktyā mayā kalpitam |
muktābhirgrathitaṃ sukañcukamidaṃ svīkṛtya pītaprabhaṃ
taptasvarṇasamānavarṇamatulaṃ prāvarṇamaṅgīkuru ||
oṃ śrī gāyatrī devyai namaḥ vastrayugmaṃ samarpayāmi |
ābharaṇam –
kṣutpi̍pā̱sāma̍lāṃ jye̱ṣṭhāma̍la̱kṣmīṃ nā̍śayā̱myaham |
abhū̍ti̱masa̍mṛddhi̱ṃ ca sarvā̱ṃ nirṇu̍da me̱ gṛhā̍t ||
mañjīre padayornidhāya rucirāṃ vinyasya kāñcīṃ kaṭau
muktāhāramurojayoranupamāṃ nakṣatramālāṃ gale |
keyūrāṇi bhujeṣu ratnavalayaśreṇīṃ kareṣu kramā-
-ttāṭaṅke tava karṇayorvinidadhe śīrṣe ca cūḍāmaṇim ||
oṃ śrī gāyatrī devyai namaḥ sarvābharaṇāni samarpayāmi |
gandham –
ga̱ndha̱dvā̱rāṃ du̍rādha̱rṣā̱ṃ ni̱tyapu̍ṣṭāṃ karī̱ṣiṇī̎m |
ī̱śvarī̍gṃ sarva̍bhūtā̱nā̱ṃ tāmi̱hopa̍hvaye̱ śriyam ||
mātaḥ phālatale tavātivimale kāśmīrakastūrikā-
-karpūrāgarubhiḥ karomi tilakaṃ dehe’ṅgarāgaṃ tataḥ |
vakṣojādiṣu yakṣakardamarasaṃ siktvā ca puṣpadravaṃ
pādau candanalepanādibhirahaṃ sampūjayāmi kramāt ||
oṃ śrī gāyatrī devyai namaḥ śrī gandhān dhārayāmi |
oṃ śrī gāyatrī devyai namaḥ haridrā kuṅkuma kajjala kastūrī gorojanādi sugandha dravyāṇi samarpayāmi |
akṣatān –
ratnākṣataistvāṃ paripūjayāmi
muktāphalairvā rucirairaviddhaiḥ |
akhaṇḍitairdevi yavādibhirvā
kāśmīrapaṅkāṅkitataṇḍulairvā ||
oṃ śrī gāyatrī devyai namaḥ akṣatān samarpayāmi |
puṣpāṇi –
mana̍sa̱: kāma̱mākū̍tiṃ vā̱caḥ sa̱tyama̍śīmahi |
pa̱śū̱nāṃ rū̱pamanna̍sya̱ mayi̱ śrīḥ śra̍yatā̱ṃ yaśa̍: ||
mandārakundakaravīralavaṅgapuṣpai-
-stvāṃ devi santatamahaṃ paripūjayāmi |
jātījapāvakulacampakaketakādi-
-nānāvidhāni kusumāni ca te’rpayāmi |
oṃ śrī gāyatrī devyai namaḥ nānāvidha parimala patra puṣpāṇi samarpayāmi |
atha aṣṭottaraśatanāma pujā –
śrī gāyatrī aṣṭottaraśatanāmāvalī paśyatu |
oṃ śrī gāyatrī devyai namaḥ aṣṭottaraśatanāmapujāṃ samarpayāmi |
dhūpam –
ka̱rdame̍na pra̍jābhū̱tā̱ ma̱yi̱ sambha̍va ka̱rdama |
śriya̍ṃ vā̱saya̍ me ku̱le mā̱tara̍ṃ padma̱māli̍nīm ||
lākṣāsammilitaiḥ sitābhrasahitaiḥ śrīvāsasaṃmiśritaiḥ
karpūrākalitaiḥ śirairmadhuyutairgosarpiṣā loḍitaiḥ |
śrīkhaṇḍāgarugugguluprabhṛtibhirnānāvidhairvastubhi-
-rdhūpaṃ te parikalpayāmi janani snehāttvamaṅgīkuru ||
oṃ śrī gāyatrī devyai namaḥ dhūpamāghrāpayāmi |
dīpam –
āpa̍: sṛ̱jantu̍ sni̱gdhā̱ni̱ ci̱klī̱ta va̍sa me̱ gṛhe |
ni ca̍ de̱vīṃ mā̱tara̱ṃ śriya̍ṃ vā̱saya̍ me ku̱le ||
ratnālaṅkṛtahemapātranihitairgosarpiṣā loḍitai-
-rdīpairdīrghatarāndhakārabhidurairbālārkakoṭiprabhaiḥ |
ātāmrajvaladujjvalapravilasadratnapradīpaistathā
mātastvāmahamādarādanudinaṃ nīrājayāmyuccakaiḥ ||
oṃ śrī gāyatrī devyai namaḥ dīpaṃ samarpayāmi |
naivedyam –
ā̱rdrāṃ pu̱ṣkari̍ṇīṃ pu̱ṣṭi̱ṃ pi̱ṅga̱lāṃ pa̍dmamā̱linīm|
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha ||
sāpūpasūpadadhidugdhasitāghṛtāni
susvādubhaktaparamānnapuraḥsarāṇi |
śākollasanmaricijīrakabāhlikāni
bhakṣyāṇi bhuṅkṣva jagadamba mayārpitāni ||
oṃ bhūrbhuva̱ssuva̍: | tatsa̍vi̱turvare̎ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi |
dhiyo̱ yo na̍: praco̱dayā̎t ||
satyaṃ tvā ṛtena pariṣiñcāmi |
(sāyaṅkāle – ṛtaṃ tvā satyena pariṣiñcāmi)
amṛtamastu | a̱mṛ̱to̱pa̱stara̍ṇamasi |
oṃ prā̱ṇāya̱ svāhā̎ | oṃ a̱pā̱nāya̱ svāhā̎ |
oṃ vyā̱nāya̱ svāhā̎ | oṃ u̱dā̱nāya̱ svāhā̎ |
oṃ sa̱mā̱nāya̱ svāhā̎ |
madhye madhye pānīyaṃ samarpayāmi |
a̱mṛ̱tā̱pi̱dhā̱nama̍si | uttarāpośanaṃ samarpayāmi |
hastau prakṣālayāmi | pādau prakṣālayāmi |
śuddhācamanīyaṃ samarpayāmi |
oṃ śrī gāyatrī devyai namaḥ naivedyaṃ samarpayāmi |
tāmbūlam –
ā̱rdrāṃ ya̱: kari̍ṇīṃ ya̱ṣṭi̱ṃ su̱va̱rṇāṃ he̍mamā̱linīm |
sū̱ryāṃ hi̱raṇma̍yīṃ la̱kṣmī̱ṃ jāta̍vedo ma̱ āvaha ||
elālavaṅgādisamanvitāni
takkolakarpūravimiśritāni |
tāmbūlavallīdalasamyutāni
pūgāni te devi samarpayāmi ||
oṃ śrī gāyatrī devyai namaḥ tāmbūlaṃ samarpayāmi |
nīrājanam –
tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m |
yasyā̱ṃ hi̍raṇya̱ṃ prabhū̍ta̱ṃ gāvo̍ dā̱syo’śvā̎-
-nvi̱ndeya̱ṃ puru̍ṣāna̱ham ||
indrādayo natinatairmakuṭapradīpai-
-rnīrājayanti satataṃ tava pādapīṭham |
tasmādahaṃ tava samastaśarīrameta-
-nnīrājayāmi jagadamba sahasradīpaiḥ ||
oṃ śrī gāyatrī devyai namaḥ nīrājanaṃ samarpayāmi |
nīrājanānantaraṃ śuddhācamanīyaṃ samarpayāmi |
pradakṣiṇā –
pade pade yatparipūjakebhyaḥ
sadyo’śvamedhādiphalaṃ dadāti |
tatsarvapāpakṣaya hetubhūtaṃ
pradakṣiṇaṃ te paritaḥ karomi ||
yānikāni ca pāpāni janmāntarakṛtāni ca
tāni tāni praṇaśyanti pradakṣiṇa pade pade |
pāpo’haṃ pāpakarmā’haṃ pāpātmā pāpasambhava |
trāhi māṃ kṛpayā devī śaraṇāgatavatsale |
anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama |
tasmātkāruṇya bhāvena rakṣa rakṣa maheśvarī |
oṃ śrī gāyatrī devyai namaḥ pradakṣiṇa namaskārān samarpayāmi |
puṣpāñjali –
caraṇanalinayugmaṃ paṅkajaiḥ pūjayitvā
kanakakamalamālāṃ kaṇṭhadeśe’rpayitvā |
śirasi vinihito’yaṃ ratnapuṣpāñjaliste
hṛdayakamalamadhye devi harṣaṃ tanotu ||
oṃ śrī gāyatrī devyai namaḥ puṣpāñjaliṃ samarpayāmi |
sarvopacārāḥ –
oṃ śrī gāyatrī devyai namaḥ chatraṃ ācchādayāmi |
oṃ śrī gāyatrī devyai namaḥ cāmarairvījayāmi |
oṃ śrī gāyatrī devyai namaḥ nṛtyaṃ darśayāmi |
oṃ śrī gāyatrī devyai namaḥ gītaṃ śrāvayāmi |
oṃ śrī gāyatrī devyai namaḥ āndolikānārohayāmi |
oṃ śrī gāyatrī devyai namaḥ aśvānārohayāmi |
oṃ śrī gāyatrī devyai namaḥ gajānārohayāmi |
oṃ śrī gāyatrī devyai namaḥ samasta rājñīyopacārān devyopacārān samarpayāmi |
namaskārān –
muktākundendugaurāṃ maṇimayamakuṭāṃ ratnatāṭaṅkayuktā-
-makṣasrakpuṣpahastāmabhayavarakarāṃ candracūḍāṃ trinetrām |
nānālaṅkārayuktāṃ suramakuṭamaṇidyotitasvarṇapīṭhāṃ
sānandāṃ suprasannāṃ tribhuvanajananīṃ cetasā cintayāmi ||
oṃ śrī gāyatrī devyai namaḥ prārthanānamaskārān samarpayāmi –
kṣamā prārthana –
aparādha sahasrāṇi kriyante’harniśaṃ mayā |
dāso’yamiti māṃ matvā kṣamasva parameśvarī |
āvāhanaṃ na jānāmi na jānāmi visarjanam |
pūjāvidhiṃ na jānāmi kṣamasva parameśvarī |
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ maheśvari |
yatpūjitaṃ mayā devī paripūrṇaṃ tadastute |
anayā śrīsūkta vidhāna pūrvaka dhyāna āvāhanādi ṣoḍaśopacāra pūjanena bhagavatī sarvātmikā śrī gāyatrī devī suprītā suprasannā varadā bhavantu ||
tīrthaprasāda grahaṇam –
akālamṛtyaharaṇaṃ sarvavyādhinivāraṇam |
samastapāpakṣayakaraṃ śrī gāyatrī devī pādodakaṃ pāvanaṃ śubham ||
oṃ śrī gāyatrī devyai namaḥ prasādaṃ śirasā gṛhṇāmi |
oṃ śāntiḥ śāntiḥ śāntiḥ ||
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.